समाचारं

बीजिंग सांस्कृतिकमञ्चः कृत्रिमबुद्धिः सर्वान् जनान् पठितुं सशक्तं करोति, नूतनं प्रवृत्तिं च प्रेरयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : प्रकाशनस्य पठनस्य च आवश्यकतानां समीचीनमेलनं, विदेशेषु चीनीयपुस्तकानां आपूर्तिमागधयोः अन्तरं संकुचितं, प्राचीनपुस्तकानां पुनः सजीवीकरणाय, पुनः प्रकाशने च सहायता
कृत्रिमबुद्धिः सर्वान् जनान् पठितुं सशक्तं करोति, नूतनं प्रवृत्तिं च प्रेरयति
२० सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य बीजिंग-सांस्कृतिकमञ्चस्य "सांस्कृतिकप्रवृत्तयः" समानान्तरमञ्चस्य महत्त्वपूर्णभागत्वेन "सांस्कृतिकप्रवृत्तयः: कृत्रिमबुद्धिः राष्ट्रियपठने नवीनप्रवृत्तयः सशक्तं करोति" इति व्यावसायिकसैलूनस्य आयोजनं बीजिंगग्राफिककलासंस्थायां आयोजितम्
सलोनस्य द्वौ कडिौ स्तः - भ्रमणस्य अनुभवः संवादः च । अनुभवक्षेत्रे पारम्परिकबाइंडिंग तकनीकाः यथा क्रमशः ड्रैगन स्केल बाइंडिंग् तथा थ्रेड्-बाउण्ड् पुस्तकानि, बुकप्लेट्, त्रि-आयामी स्याही एनिमेशन, डिजिटल मल्टीमीडिया इंटरएक्टिव् कार्याणि, आर्टिफिशियल इंटेलिजेंस कॉपीराइट् एसेट् प्रोडक्शन मञ्चः, प्रकाशन एआइ सहायकः, 5जी रीडिंग् इत्यादयः पठनस्य इतिहासं, वर्तमानं, भविष्यं च प्रदर्शयन्ति भविष्ये वयं चीनीयसभ्यतायाः उत्तराधिकारं प्राप्तुं, चीनीयकथाः कथयितुं, चीनस्य स्वरस्य प्रसारणे च सर्वान् जनान् पठने सशक्तं करोति इति महत्त्वपूर्णां भूमिकां प्रतीक्षामहे।
संवादसत्रे राष्ट्रियपठनक्षेत्रे सुप्रसिद्धाः विशेषज्ञाः विद्वांसः च एकत्र आनयिष्यन्ते यत् राष्ट्रियपठनस्य नूतनप्रवृत्तेः सशक्तीकरणाय, पाठकानां नूतनानां आवश्यकतानां पूर्तये, नूतनपठनअनुभवानाम् प्रदातव्याय कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगः कथं करणीयः इति चर्चा भविष्यति सर्वेषां कृते, विद्वान् समाजस्य निर्माणे च साहाय्यं कुर्वन्तु।
सटीकं स्थितिः
नूतनानां व्यक्तिगतानाम् आवश्यकतानां पूर्तये सहायतां कुर्वन्तु
अङ्कीयबुद्धियुगे कृत्रिमबुद्धिः नूतनानां व्यक्तिगतआवश्यकतानां पूर्तये जनहितानाम् शौकानां च आधारेण लक्षितपठनसंसाधनं कथं प्रदास्यति? सलोनस्य प्रथमार्धे सम्भाषणस्य मुख्यशब्दः "सटीकस्थापनम्" आसीत् ।
"कृत्रिमबुद्धिः पठनस्य, संचारस्य, प्रकाशनस्य, पाठकानां च विविधपठनस्य आवश्यकतानां पूर्तये द्विपक्षीययात्रायाः निर्माणस्य अनुमतिं ददाति तथा च चीनस्य प्रेस एण्ड पब्लिकेशन मीडिया ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः मा गुओकाङ्गः। उक्तवान् यत् कृत्रिमबुद्धेः साहाय्येन उच्चगुणवत्तायुक्ता सामग्री पाठकान् शीघ्रं प्राप्तुं शक्नोति, समृद्धानि पठनदृश्यानि अनुभवानि च आनयति। कृत्रिमबुद्ध्या सशक्तस्य पठनस्य मूल्यं नूतनयुगे प्रफुल्लितं भवति।
"कृत्रिमबुद्धिः बालप्रकाशनानां सामग्रीनवीनीकरणे कलात्मकनिर्माणे च सहायतां कर्तुं शक्नोति तथा च तेषां शैक्षिककार्यं अधिकं वर्धयितुं शक्नोति ., नवीनबालपुस्तकानि चीनीराष्ट्रस्य बालानाम् अवगमनं सुदृढां कर्तुं शक्नुवन्ति आध्यात्मिकबोधः मान्यता च।
ऐ द्विधातुः खड्गः
दक्षतासुधारः “सूचनाकोकक्षः” च ।
पुस्तकप्रकाशनस्य वर्तमानस्थितिः "सम्पादकनेतृत्वेन, योजनानेतृत्वेन, विशेषज्ञमार्गदर्शिता च" अस्ति, सम्पादकानां भूमिका च महत्त्वपूर्णा अस्ति । बीजिंग-ग्राफिक-कला-संस्थायाः डिजिटल-प्रकाशन-माध्यम-संशोधन-संस्थायाः डीनः हाओ-झेन्शेङ्ग-इत्यनेन अवलोकितं यत् कृत्रिम-बुद्धिः विषय-नियोजनं, लेखकानां अन्वेषणं, प्रक्रिया-अनुकूलनं, प्रकाशनं वितरणं च इत्यादिषु क्षेत्रेषु सम्पादकान् सशक्तं कर्तुं शक्नोति, पाठकान् च सशक्तं कर्तुं शक्नोति personalized reading space. , पठने जनानां रुचिं वर्धयितुं पठन-अभ्यासानां विकासाय च । परन्तु अस्माभिः कृत्रिमबुद्धेः भूमिकां द्वन्द्वात्मकरूपेण अपि अवगन्तुं करणीयम्, 'सूचना-कोकूनानां' नकारात्मकप्रभावेभ्यः सावधानता अपि भवितव्या इति सः अवदत्।
यथा यथा कृत्रिमबुद्धेः विश्लेषणात्मकक्षमता प्रबलाः प्रबलाः च भवन्ति तथा तथा व्यक्तिगतपठनप्राथमिकतानां सारांशः अधिकाधिकं सटीकः भविष्यति प्रसिद्धः लेखकः जू जेचेन् इत्यस्य मतं यत् एतेन रचनाकारानाम् पाठकानां च मध्ये सटीकं मेलनं प्राप्तुं साहाय्यं कर्तुं शक्यते, साहित्यसृष्टौ पठनप्रवर्धनं च साहाय्यं कर्तुं शक्यते "किन्तु एतेन लेखकानां लेखनस्य नवीनतायाः, सृजनशीलतायाः, मान्यतायाः, विशिष्टतायाः च उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः सन्ति इति सः अवदत् यत् सृष्टिः "बुद्धि" इत्यनेन उत्पन्नं अभिसरणं अतितर्तुं शक्नोति तथा च "सूचनागृहस्य" प्रतिकारं कथं कर्तव्यम् इति अपि चिन्तनीयम् "" ।
अतीतं वर्तमानं च अवगच्छन्तु
प्राचीनपुस्तकानां पुनर्जीवनं कृत्वा नूतनजीवनं दत्तम्
सैलूनस्य उत्तरार्धे प्रतिभागिनः प्राचीन-आधुनिक-पठनस्य परिवर्तनस्य भविष्यस्य विकासस्य च अन्वेषणं, प्राचीन-आधुनिक-चीनी-विदेशीय-शास्त्रीय-ग्रन्थानां नूतन-आकर्षणस्य आविष्कारं, डिजिटल-पठनस्य नूतन-उत्साहं च दर्शयितुं केन्द्रीकृतवन्तः
अन्तिमेषु वर्षेषु राष्ट्रियपुस्तकालयेन नूतनमाध्यमप्रौद्योगिक्याः उपयोगेन ओरेकल बोन इन्स्क्रिप्शन्स्, "डुनहुआङ्ग पोस्टम्युमस स्क्रिप्ट्स्" तथा "योङ्गले डाडियन" इत्यादीनां प्राचीनपुस्तकसङ्ग्रहान् सजीवप्रतिमाभिः जनदृष्टौ आनयितुं, युवानां कृते सम्पर्कं कृत्वा, उत्तमं निर्माणं च कृतम् अस्ति works such as "china in classics" कार्याणि प्राचीनपुस्तकानां पुनरुत्थानं उपयोगं च अधिकं प्रवर्धयन्ति। राष्ट्रियपुस्तकालयस्य प्राचीनपुस्तकविभागस्य निदेशकः चेन् होङ्ग्यान् अङ्कीयसभ्यतायाः नूतनयुगे प्राचीनपुस्तकानां नूतनजीवनशक्तिः प्राप्ता इति शोकं कृतवान् प्राचीनपुस्तकानां पठनं अधिकं विविधं, अधिकसुलभं च भवति, पुस्तकालयसेवाः च अधिकबुद्धिमान् लोकप्रियाः च भवन्ति ।
बीजिंग ग्राफिक आर्ट्स् संस्थानस्य प्राचीनपुस्तकप्रकाशनसञ्चारकेन्द्रस्य निदेशकः ली यानस्य मतं यत् प्राचीनपुस्तकानां पुनर्स्थापनं संरक्षणं च, डिजिटलमञ्चानां निर्माणं, सम्पूर्णनिगमस्य समृद्धीकरणं च कर्तुं कृत्रिमबुद्धिप्रौद्योगिक्याः गहनप्रयोगः कर्तुं शक्नोति प्राचीनपुस्तकानां अङ्कीकरणप्रक्रियायाः प्रभावीरूपेण प्रवर्धनं कुर्वन्ति तथा प्राचीनपुस्तकानां सुलभतां प्रभावं च विस्तारयन्ति , प्राचीनपुस्तकानां अनुसन्धानं, शिक्षां, प्रसारणं च कर्तुं सशक्तं तकनीकीसमर्थनं प्रदास्यन्ति। प्राचीनपुस्तकानां पुनरुत्थानं, प्राचीन-आधुनिककालयोः संवादं प्राप्तुं, जीवनस्य अनुभवं समृद्धीकर्तुं, चीनीयसभ्यतायाः उत्तराधिकारं प्राप्तुं च महत्त्वपूर्णां भूमिकां निर्वहति
यथा कृत्रिमबुद्धिप्रौद्योगिकी उत्पादनस्य अन्ते अनुभवस्य अन्ते च परिवर्तनं प्रवर्धयति, तथैव अन्तर्निहितहार्डवेयरमध्ये परिवर्तनं चालयति तथा च प्रकाशन-उद्योगस्य कृते नूतनाः आवश्यकताः अपि अग्रे स्थापयति citic publishing group co., ltd. इत्यस्य पूर्वाध्यक्षः wang bin इत्यनेन उक्तं यत्, "उद्योगाय मोबाईलफोनस्य चिप् कम्प्यूटिंग् शक्तिः, अनुप्रयोगपरिदृश्यानां कृते पारिस्थितिकसमर्थनस्य च तत्काल आवश्यकता वर्तते। अस्य प्रतिलिपिधर्मसंरक्षणप्रौद्योगिक्याः आवश्यकता वर्तते यत् ए प्रकाशन-उद्योगस्य कृते बृहत् उद्योगस्य प्रतिरूपम्।" सः तस्य प्रतीक्षां करोति। कृत्रिम-बुद्धि-प्रौद्योगिकी डिजिटल-प्रकाशनस्य नूतन-स्वरूपस्य पुनः आकारं कुर्वती अस्ति तथा च प्रकाशन-उद्योगस्य सशक्त-विकासस्य नूतन-प्रतिमानस्य साकारीकरणे सहायतां कुर्वती अस्ति।
"उत्तर-अमेरिका-नानकाई-वाणी"-माध्यमसमूहस्य मुख्यकार्यकारी फेङ्ग-कुन् इत्यनेन उक्तं यत् पारम्परिक-कागज-पठनं चीनीय-पुस्तकानां विदेशेषु वर्धमानं माङ्गं पूरयितुं न शक्नोति, अङ्कीय-पठनस्य नूतना प्रवृत्तिः शीघ्रमेव विश्वे प्रसृता, चीनीय-भाषा-शिक्षण-समस्यायाः समाधानं कृतवान् यत् दीर्घकालं यावत् विदेशेषु चीनदेशेषु समस्यां जनयति। अङ्कीयपठनं व्यापकविकासस्थानं दर्शयति तथा च चीनीयसंस्कृतेः उत्तराधिकारस्य सहायतायां मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणे च महत् आकर्षणं दर्शयिष्यति।
प्रतिवेदन/प्रतिक्रिया