समाचारं

मस्कस्य आधिकारिकघोषणा! २ वर्षेभ्यः अन्तः प्रायः ५ मानवरहिताः अन्तरिक्षयानानि मंगलग्रहं प्रति प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं २३ दिनाङ्के, सितम्बर् २२ दिनाङ्के स्थानीयसमये,स्पेसएक्स् इत्यस्य संस्थापकः एलोन् मस्कः सामाजिकमाध्यममञ्चे x इत्यत्र एकं वक्तव्यं प्रकाशितवान् यत् स्पेसएक्स् इत्यस्य योजना अस्ति यत् वर्षद्वयेन अन्तः मंगलग्रहं प्रति प्रायः पञ्च मानवरहिताः मानवरहिताः अन्तरतारकायानाः प्रक्षेपिताः भविष्यन्ति।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य २० दिनाङ्के स्थानीयसमये अमेरिकादेशस्य बोकाचिका-नगरस्य स्टारबेस्-इत्यत्र उड्डयनपरीक्षायाः समये स्पेसएक्स्-तारक-पोतः प्रक्षेपणस्थानात् उड्डीयत । चित्र स्रोतः : दृश्य चीन

कस्तूरी अपि वक्तव्ये उक्तवान् यत्,यदि सर्वाणि अन्तरिक्षयानानि सुरक्षितरूपेण अवतरन्ति तर्हि स्पेसएक्स् चतुर्वर्षेभ्यः अन्तः मानवयुक्तं मिशनं प्रक्षेपयितुं शक्नोति यदि प्रक्षेपणं आव्हानानां सामनां करोति तर्हि मानवयुक्तं मिशनं वर्षद्वयं यावत् स्थगितम् भविष्यति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं एलोन् मस्कः अद्यैव सामाजिकमाध्यमेषु प्रकाशितवान् यत् सः वर्षद्वयस्य अन्तः प्रथमवारं मंगलग्रहे मानवरहितस्य भारी-उत्थापन-रॉकेटस्य नूतन-पीढीयाः "स्टारशिप्" इत्यस्य प्रक्षेपणं कर्तुं योजनां करोति।

७ दिनाङ्के मस्कः सामाजिकमाध्यमेषु पोस्ट् कृतवान् एतत् अभियानं मंगलग्रहे अन्तरिक्षयानस्य पूर्णारोहणस्य विश्वसनीयतां सत्यापयिष्यति । यदि अवरोहणं सुचारुरूपेण भवति तर्हि तारापोतस्य प्रथमं मानवयुक्तं मंगलग्रहस्य अन्वेषणं चतुर्वर्षेभ्यः अन्तः कर्तुं योजना अस्ति ।

मस्कः अवदत् यत् एकदा मानवयुक्तं मंगलग्रहस्य अन्वेषणमिशनं सफलं जातं चेत् मंगलग्रहस्य अन्तरिक्षयात्रा "घातीयरूपेण" वर्धते, यत्र २० वर्षाणाम् अन्तः मंगलग्रहे स्वावलम्बीनगरस्य निर्माणस्य लक्ष्यं भवति पृथिव्याः मंगलग्रहस्य च दूरं सर्वदा जटिलतया परिवर्तते, मंगलग्रहस्य अन्वेषणस्य प्रक्षेपणजालकं च प्रायः २६ मासेषु एकवारं भवति ।

अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-निगमस्य अनुसारं "स्टारशिप्" इति पुनःप्रयोगयोग्यः पुनःप्रयोगयोग्यः च अन्तरिक्ष-परिवहन-व्यवस्था अस्ति । अस्य रॉकेटस्य कुलदीर्घता प्रायः १२० मीटर्, व्यासः च प्रायः ९ मीटर् अस्ति । प्रायः ५० मीटर् दीर्घः । अस्य डिजाइनस्य लक्ष्यं पृथिव्याः कक्षायां, चन्द्रमङ्गलग्रहे इत्यादिषु जनान् मालञ्च प्रेषयितुं भवति, पृथिव्याः कक्षायां १०० टनाधिकं पेलोड् प्रेषयितुं शक्नोति

"स्टारशिप्" इत्यनेन २०२३ तमस्य वर्षस्य एप्रिलमासे प्रथमं परीक्षणप्रक्षेपणं कृतम्, परन्तु प्रथमद्वितीयचरणयोः पृथक्त्वात् पूर्वं रॉकेटस्य विस्फोटः अभवत् । तदनन्तरं द्वौ अपि परीक्षणप्रक्षेपणौ कृतौ, ययोः द्वयोः अपि अपेक्षितलक्ष्यं प्राप्तुं असफलता अभवत् । अस्मिन् वर्षे जूनमासे "स्टारशिप्" इत्यनेन चतुर्थं परीक्षणप्रक्षेपणं सम्पन्नं कृत्वा प्रथमवारं समुद्रे मृदुअवरोहणं प्राप्तम् ।

दैनिक आर्थिकसमाचारः सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी इत्यनेन सह एकीकृतः

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया