समाचारं

केवलं स्वस्थप्रतियोगिता एव सामान्यप्रगतिं प्रवर्धयितुं शक्नोति-यूरोपीयवाहनउद्योगस्य आँकडा: चीनीयब्राण्ड्-समूहानां यूरोपीय-बाजारे प्रवेशस्य समर्थनं कुर्वन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एषा स्वस्थप्रतियोगिता भवितुम् अर्हति। यदा विभिन्नदेशानां कारब्राण्ड् एकत्र स्पर्धां कुर्वन्ति तदा वयं मिलित्वा प्रगतिम् कर्तुं शक्नुमः।"
अस्मिन् वाहनप्रदर्शने विश्वस्य ४० तः अधिकाः कारकम्पनयः, ५,००,००० तः अधिकाः आगन्तुकाः च आकर्षिताः । चीनदेशस्य बहवः कारकम्पनयः यूरोपे नूतनानां कारानाम् आरम्भं कृतवन्तः, "भविष्यस्य" भावयुक्ताः चीनदेशस्य नूतनाः ऊर्जावाहनानि विशेषतया दृष्टिगोचराः सन्ति ।
लेवी इत्यनेन उक्तं यत् विगतदशके चीनस्य विद्युत्वाहन-उद्योगे दीर्घकालीन-निवेशः आश्चर्यजनकं परिणामं प्राप्तवान्, विद्युत्-वाहनानां बुद्धौ अपि तस्य लाभाः अतीव स्पष्टाः सन्ति "मम विचारेण इटली-यूरोप-देशयोः डिजाइन-विपणन-क्षेत्रे अतीव उत्तमौ स्तः, चीनदेशः च प्रौद्योगिक्यां श्रेष्ठः अस्ति।"
अधुना एव यूरोपीय-आयोगेन चीन-देशात् आयातानां विद्युत्-वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं आग्रहः कृतः यत् यूरोपीय-वाहन-उद्योगे बहवः जनाः मन्यन्ते यत् एतत् कदमः न केवलं यूरोपीय-सङ्घस्य उपभोक्तृणां हितस्य हानिं करोति, अपितु यूरोपीय-सङ्घस्य स्वस्य हरित-परिवर्तनस्य, यूरोपीय-सङ्घ-चीन-आर्थिकस्य च बाधां जनयति तथा व्यापारसहकार्यं कुर्वन्ति।
लेवी इत्यस्य मतं यत् राजनैतिककारकाणां कारणेन यूरोपीयसङ्घस्य चीनस्य च सहकार्यं न स्थगितव्यम् इति। "चीनीवाहनकम्पनीनां उच्चप्रौद्योगिकी उच्चगुणवत्ता च यूरोपीयसाझेदारानाम् प्रतिस्पर्धायां सुधारं कर्तुं साहाय्यं कर्तुं शक्नोति।"
डच्-देशस्य कार-विक्रेता गोमेस्-समूहः १९३४ तमे वर्षे स्थापितः पारिवारिकः व्यापारः अस्ति, सः नेदरलैण्ड्-देशे जर्मन-मर्सिडीज-बेन्ज्-समूहस्य अधिकृत-विक्रेता अस्ति ग्राहकानाम् नूतनानां ऊर्जावाहनानां माङ्गल्याः प्रतिक्रियारूपेण समूहेन चीन-डोङ्गफेङ्ग-मोटर-स्वामित्वस्य उच्चस्तरीयं नवीन-ऊर्जा-ब्राण्ड्-लान्टु-इत्यस्य परिचयस्य निर्णयः कृतः ।
लान्टु-वितरणस्य निर्णयात् पूर्वं गोमेस्-समूहेन प्रथमं त्रीणि लान्टु-वाहनानि क्रीतवान्, व्यापकपरीक्षणार्थं दशकशः कार्यानुभवं विद्यमानानाम् मर्सिडीज-बेन्ज्-तकनीकिकानां कृते समर्पितं च बेनेलक्सदेशेषु समूहस्य लान्टु-ब्राण्ड्-प्रमुखः शेर् रिग्गिन् सिन्हुआ न्यूज एजेन्सी-संस्थायाः संवाददात्रेण सह अनन्यसाक्षात्कारे अवदत् यत् - "तेषां प्रतिक्रिया अतीव उत्तमः अस्ति । अन्येभ्यः यूरोपीयकार-आयातकानां कृते अस्माभिः ज्ञाता सूचनाभिः सह मिलित्वा वयं अतीव सन्तुष्टाः स्मः with dongfeng motor." उत्पादस्य गुणवत्तायां पूर्णविश्वासः।”
अस्मिन् वर्षे पूर्वं चीनदेशस्य भ्रमणं स्मरणं कृत्वा सः अवदत् यत् "वुहाननगरे वयं स्वयमेव चालयितुं शक्नुवन्ति काराः कार्यरताः। विद्युत्काराः नगरीययानयानं शान्तं कुर्वन्ति।" अस्मिन् वर्षे सेप्टेम्बरमासे बेल्जियम-विपण्यं प्रति ।
चीनीय-यूरोपीय-कम्पनयः अद्यैव नूतन-ऊर्जा-वाहनानां क्षेत्रे बहुविध-सहकार-सम्झौताः कृतवन्तः । नेदरलैण्ड्देशे मुख्यालयं विद्यमानं बहुराष्ट्रीयं वाहननिर्माणकम्पनी स्टेलाण्टिस् समूहं चीनदेशस्य लीप्मोटर इत्यनेन सह संयुक्तं उद्यमं स्थापितवती अस्ति । लीपमोटर इत्यस्य योजना अस्ति यत् २०२७ तमवर्षपर्यन्तं यूरोपीयबाजारस्य कृते अनेकाः नूतनाः मॉडल्-प्रक्षेपणार्थं स्टेलाण्टिस्-इत्यस्य विशाल-विपणन-जालस्य उपरि अवलम्ब्य । स्टेलान्टिस् चीनीयनिर्मातृणां उन्नतसॉफ्टवेयरप्रौद्योगिक्याः उपयोगं करिष्यति यत् तेषां विपण्यभागस्य न्यूनतायाः अपर्याप्तस्य उत्पादप्रतिस्पर्धायाः च दुविधायाः मुक्तिं प्राप्तुं साहाय्यं करिष्यति। तदतिरिक्तं सॉफ्टवेयरक्षेत्रे व्यापारविस्तारं प्राप्तुं चीनदेशस्य एक्सपेङ्ग् मोटर्स् इत्यनेन सह फोक्सवैगनं सहकार्यं कुर्वन् अस्ति ।
चीनीयविद्युत्वाहनैः यूरोपीयविपण्ये "कैट्फिश इफेक्ट्" आनयत्, स्पर्धां च प्रवर्धितवती । हङ्गेरी-राष्ट्रिय-प्रशासन-विश्वविद्यालयस्य जॉन् लुकाक्स-संस्थायाः शोधकर्त्ता एस्टेर्हाज् विक्टर् इत्यनेन दर्शितं यत् यदि चीनीय-उत्पादाः यूरोपीय-बाजारात् बहिः निपीडिताः भवन्ति तर्हि यूरोपीय-उत्पादानाम् प्रतिस्पर्धा वैश्विकरूपेण अधिकं दुर्बलं भविष्यति "यूरोपः केवलं प्रतिस्पर्धात्मकहानिः अस्ति इति कारणेन विपण्यं विकृतुं न शक्नोति। एतस्य गम्भीराः प्रतिप्रभावाः भवितुम् अर्हन्ति" इति सः अवदत्।
वर्तमान समये चीनीय-नवीन-ऊर्जा-वाहन-कम्पनयः यूरोपीय-विपण्यस्य द्वारं उद्घाटयितुं स्वस्य उत्तम-प्रौद्योगिक्याः, सहकार्यस्य च सर्वाधिकं निष्कपटतायाः च उपरि अवलम्ब्य प्रमुखेषु यूरोपीय-वाहन-प्रदर्शनेषु सक्रियताम् अवाप्नुवन्ति
"एतादृशाः विद्युत्काराः केवलं भविष्ये एव विद्यन्ते!" "मम विश्वासः अस्ति यत् उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च चीनीयविद्युत्वाहनानि निश्चितरूपेण यूरोपे एकीकृत्य यूरोपीयजनानाम् भविष्यजीवनस्य भागः भविष्यन्ति।"
सम्पादक ज़ी युटोंग
प्रथम परीक्षण चेन् झाओहुई
द्वितीयः प्रसङ्गःयाङ्गः  साधन
आगच्छस्रोतः  सिन्हुआ समाचार एजेन्सी
प्रतिवेदन/प्रतिक्रिया