समाचारं

आभासीमुद्रामञ्चः "पलायते", कोटिरूप्यकाणां निवेशः पुनः प्राप्तुं शक्यते वा?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आभासी मुद्राव्यापारमञ्चः जमेन स्थापितः अस्ति तथा च निवेशकानां धनं पुनः प्राप्तुं न शक्यते किं अहं क्षतिपूर्तिं प्राप्नोमि? अद्यैव हुबेईप्रान्तस्य वुहाननगरस्य डोन्घुनवीनप्रौद्योगिकीविकासक्षेत्रस्य जनन्यायालयस्य डोन्घुजनन्यायालयेन आभासीमुद्रानिवेशन्याससन्धिविषये विवादं समाप्तं कृत्वा वादीनां दावान् अङ्गीकृत्य निवेशकानां हानिः वहितुं कानूनानुसारं निर्णयः दत्तः .
२०२० तमे वर्षे लियू आभासीमुद्रासु निवेशस्य प्रयासं कर्तुं आरब्धवान् । तस्य सहकर्मी वाङ्गस्य विदेशेषु निवेशं कर्तुं "सम्बन्धाः" सन्ति इति ज्ञात्वा "मूलधनस्य व्याजस्य च गारण्टी" इति प्रतिज्ञां कृतवान्, वाङ्गस्य विषये स्वस्य विश्वासस्य आधारेण, लियू डिसेम्बर् २०२० तः अक्टोबर् २०२२ पर्यन्तं अलिपे, बैंककार्ड्, नकदं इत्यादीनां पद्धतीनां उपयोगं कृतवान् ।कुलम् 1.84 मिलियन युआन् तः अधिकस्य "टेदर यूएसडीटी" इत्यत्र निवेशं कर्तुं विविधपद्धत्या वाङ्गस्य तस्य निर्दिष्टस्य तृतीयपक्षस्य खाते च स्थानान्तरणं कृतम् । अस्मिन् काले लियू केवलं वाङ्ग इत्यस्मात् ५६,००० युआन् इत्यस्मात् अधिकं धनवापसीं प्राप्तवान् ।
व्यवहारानन्तरं लियू आभासीमुद्रायाः क्रयणार्थं जालपुटं उद्घाटयितुं न शक्यते इति ज्ञात्वा बहुवारं प्रयत्नं कृतवान् परन्तु निष्फलम् । आभासीमुद्रासु निवेशस्य महतीं हानिः स्वीकुर्वितुं असमर्थः लियू न्याससन्धिविवादस्य आधारेण न्यायालये मुकदमान् अकरोत् ।
लियू इत्यस्य मतं आसीत् यत् वाङ्गः तस्मै विदेशनिवेशपरियोजनायाः विषये किमपि सामग्रीं न प्रदत्तवान्, तथा च पक्षद्वयं किमपि सम्झौते हस्ताक्षरं न कृतवान्, न च निवेशपद्धतिः, अवधिः, आयः इत्यादिषु सम्बद्धसामग्रीषु सहमतौ अभवताम् अतः सः दावान् अकरोत् यत् द्वयोः पक्षयोः मध्ये निवेशसम्बन्धः न्यस्तः अमान्यः आसीत् तथा च वाङ्गः १७.८ लक्षं युआन् अधिकं हानिः क्षतिपूर्तिं कर्तुं आग्रहं कृतवान्।
वाङ्गः तर्कयति स्म यत् लियू इत्यनेन उक्ताः मूलभूततथ्यानि मिथ्यानि सन्ति, तथा च सः लियू इत्यस्य "टेदर यूएसडीटी" इत्यस्मिन् निवेशं कर्तुं साहाय्यं न कृतवान् इति तस्य जालपुटस्य च मध्ये स्वयमेव स्थापितस्य न्यस्तनिवेशसम्बन्धस्य स्थाने स्थापितः निवेशसम्बन्धः। द्वितीयं, द्वयोः जनानां मध्ये स्थानान्तरणं न आसीत् यत् तेषां लियू इत्यस्य आभासीमुद्रायां निवेशं कर्तुं साहाय्यं कृतम्, अपितु द्वयोः पक्षयोः मध्ये "tether coin usdt" इत्यस्य क्रय, विक्रयणं, आदानप्रदानं च अन्ये आभासी मुद्राव्यवहारः आसीत् the amount of transactions between the पक्षद्वयं गलतम् आसीत्, स्थानान्तरण-अभिलेखाः च आसन् राशिः ३४०,००० युआन्-अधिकः आसीत्, न तु लियू-द्वारा दावितः १७८ मिलियन-युआन्-अधिकः ।
विवादस्य अनन्तरं न्यायालयेन ज्ञातं यत् 6 दिसम्बर 2020 तः 17 दिसम्बर 2021 पर्यन्तं वादी लियू तथा प्रतिवादी वाङ्ग इत्येतयोः मध्ये स्थानान्तरण-अभिलेखेषु अन्तरं 340,000 युआन्-अधिकम् आसीत्, न च द्वयोः पक्षयोः संचार-अभिलेखाः प्रदत्ताः, तथा च कोऽपि प्रमाणः नासीत् सिद्धं जातं यत् धनस्य स्वरूपं धनं यत् लियू वाङ्ग इत्यस्मै आभासीमुद्रासु निवेशं कर्तुं न्यस्तवान् अतः लियू इत्यस्य प्रतिगमनस्य अनुरोधस्य तथ्यात्मकः कानूनी च आधारः नासीत् तथा च न्यायालयः तस्य समर्थनं न करिष्यति।
तस्मिन् एव काले ज्ञातं यत् २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १८ दिनाङ्कतः २०२२ तमस्य वर्षस्य सितम्बर-मासस्य च मध्ये लियू धनं स्थानान्तरितवान्, भुगतानस्य निर्देशं दत्तवान्, वाङ्ग् इत्यस्मै नगद-भुगतानं च कृतवान्, यस्य कुलम् १.०५ मिलियन-युआन्-अधिकं भवति स्म इदं निर्धारयितुं शक्यते यत् पक्षद्वयं सम्बन्धे आसीत् "tether usdt" व्यवहारः आभासीमुद्रा अस्ति । "आभासीमुद्रालेनदेनेषु अनुमानजोखिमानां अधिकं निवारणं निबद्धुं च सूचना" इत्यस्य अनुसारं आभासीमुद्रानिवेशेषु व्यापारक्रियाकलापयोः भागं ग्रहीतुं कानूनीजोखिमाः सन्ति यदि कोऽपि कानूनी व्यक्तिः, अनिगमितः संगठनः, प्राकृतिकव्यक्तिः वा आभासीमुद्रासु तथा तत्सम्बद्धेषु व्युत्पन्नेषु निवेशं करोति यत् सार्वजनिकव्यवस्थायाः सद्रीतिरिवाजानां च उल्लङ्घनं करोति तर्हि प्रासंगिकाः नागरिककानूनीकार्याणि अमान्यानि भविष्यन्ति, तस्य परिणामतः हानिः तेषां वहितः भविष्यति।
न्यायालयेन उक्तं यत् लियू, नागरिकाचरणस्य पूर्णक्षमतायुक्तः व्यक्तिः इति नाम्ना, वाङ्गद्वारा तस्य आभासीमुद्राव्यवहारस्य हानिः तस्य वहनीया इति अन्ततः न्यायालयेन निर्णयः कृतः वादी लियू इत्यस्य प्रकरणं अङ्गीकृत्य।
आभासीमुद्रायाः उपयोगः मुद्रासञ्चाररूपेण न कर्तव्यः, न च
न्यायाधीशः न्यायालयस्य अनन्तरं अवदत् यत् वर्तमानकाले सूचनाप्रदानस्य डिजिटलक्रान्तिः च अर्थव्यवस्थायां समाजे च गहनं प्रभावं जनयति, मुद्रानिर्गमने, प्रसारणे च महत् प्रभावं करोति। आभासीमुद्राः, यथा बिटकॉइन, इथेरियम इत्यादयः, एकं शक्तिशालीं वित्तीयबलं जातम् । अङ्कीयमुद्रायाः लोकप्रियतायाः कारणात् "अङ्कीयमुद्राव्यापारमञ्चाः" अपि अपूर्वं ध्यानं प्राप्तवन्तः ।
परन्तु अस्माकं देशे आभासीमुद्रानिवेशस्य व्यापारस्य च क्रियाकलापाः सर्वदा कठोररूपेण नियमिताः, प्रतिबन्धाः अपि कृताः सन्ति । चीनस्य जनबैङ्कः, केन्द्रीयसाइबरस्पेस् प्रशासनं, सर्वोच्चजनन्यायालयः, सर्वोच्चजनन्यायालयः, सर्वोच्चजनन्यायालयः च सहितैः दशविभागैः संयुक्तरूपेण जारीकृते "आभासीमुद्राव्यवहारयोः अनुमानजोखिमस्य अग्रे निवारणस्य निवारणस्य च सूचना" इति स्पष्टतया उक्तं यत् आभासीमुद्राः न कुर्वन्ति कानूनी मुद्रायाः समाना कानूनी स्थितिः भवति . बिटकॉइन, इथेरियम, टेथर इत्यादीनां आभासीमुद्राणां मुख्यलक्षणं भवति यत् ते गैर-मौद्रिक-अधिकारिभिः निर्गताः भवन्ति, एन्क्रिप्शन-प्रौद्योगिक्याः वितरित-खातानां वा तत्सदृशानां प्रौद्योगिकीनां च उपयोगेन, डिजिटल-रूपेण च विद्यमानाः सन्ति विपण्यां मुद्रारूपेण उपयुज्यते।
आभासीमुद्रासम्बद्धव्यापारक्रियाकलापाः अवैधवित्तीयक्रियाकलापाः सन्ति । कानूनी मुद्रां आभासीमुद्राविनिमयव्यापारं च कुर्वन्तु, आभासीमुद्राणां मध्ये व्यापारस्य आदानप्रदानं कुर्वन्तु, आभासीमुद्राणां क्रयणविक्रयणार्थं केन्द्रीयप्रतिपक्षरूपेण कार्यं कुर्वन्ति, आभासीमुद्राव्यवहारस्य सूचनामध्यस्थं मूल्यनिर्धारणसेवाश्च प्रदातुं शक्नुवन्ति, टोकननिर्गमनवित्तपोषणं, आभासीमुद्राव्युत्पन्नव्यवहारव्यवहारं अन्यवर्चुअल् च currency related टोकनस्य अवैधविक्रयणं, प्रतिभूतीनां अनधिकृतसार्वजनिकनिर्गमनस्य, अवैधवायदाव्यापारस्य, अवैधनिधिसङ्ग्रहस्य अन्येषां अवैधवित्तीयक्रियाकलापानाम् आशङ्कितव्यापारक्रियाकलापाः सख्यं निषिद्धाः सन्ति, कानूनानुसारं च दृढतया प्रतिबन्धः भविष्यति। ये अपराधरूपेण प्रासंगिकाः अवैधवित्तीयकार्यं कुर्वन्ति तेषां न्यायानुसारं आपराधिकदायित्वस्य अन्वेषणं भविष्यति।
तदतिरिक्तं मम देशे निवासिनः अन्तर्जालमाध्यमेन सेवां प्रदातुं विदेशेषु आभासीमुद्राविनिमयानाम् अपि अवैधवित्तीयक्रियाकलापः अस्ति प्रासंगिकविदेशीय आभासीमुद्राविनिमयस्य घरेलुकर्मचारिणः, तथैव कानूनीव्यक्तिः, अनिगमितसंस्थाः प्राकृतिकव्यक्तिः च ये जानन्ति वा ज्ञातव्यं वा यत् ते आभासीमुद्रासम्बद्धव्यापारेषु संलग्नाः सन्ति तथापि विपणनप्रचारं, भुगतानं निपटनं च, तकनीकीसमर्थनं अन्यसेवाः च प्रदास्यन्ति तेभ्यः उत्तरदायित्वस्य अनुसारं अन्वेषणं भविष्यति।
आभासीमुद्रानिवेशेषु व्यापारक्रियासु च भागं ग्रहीतुं कानूनीजोखिमाः सन्ति । यदि कोऽपि कानूनी व्यक्तिः, अनिगमितः संगठनः वा प्राकृतिकव्यक्तिः आभासीमुद्रासु तथा सम्बन्धितव्युत्पन्नेषु निवेशं करोति तथा च सार्वजनिकव्यवस्थायाः सद्रीतिरिवाजानां च उल्लङ्घनं करोति तर्हि प्रासंगिकाः नागरिककानूनीकार्याणि अमान्याणि भविष्यन्ति, तथा च तस्य परिणामतः हानिः तेषां स्वयं वह्यते येषां वित्तीयक्षतिः भवति आदेशं तथा वित्तीयसुरक्षां खतरे स्थापयितुं कानूनानुसारं प्रासंगिकविभागैः अन्वेषणं भविष्यति।
न्यायाधीशः निवेशकान् स्मारितवान् यत् किमपि निवेशं कर्तुं पूर्वं ते निवेशपरियोजनायाः वैधानिकतां जोखिमान् च पूर्णतया अवगन्तुं अर्हन्ति, अपि च स्वस्य सम्पत्तिहानिः न भवेत् इति अन्यैः प्रतिज्ञातस्य उच्चप्रतिफलस्य प्रवृत्तिं अन्धरूपेण अनुसरणं वा न कर्तव्यम् इति।
प्रतिवेदन/प्रतिक्रिया