समाचारं

"लिफ्टमध्ये शौचं कृत्वा वृद्धः सम्पत्तिप्रबन्धनेन उजागरितः" इति सन्दर्भे वृद्धानां व्यवहारं सम्पत्तिव्यवस्थापनं च कथं परिभाषितव्यम्? अनेकैः वकिलैः व्याख्या

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "लिफ्ट्-मध्ये शौचम् अकरोत् इति कारणेन एकः वृद्धः आत्महत्याम् अकरोत्" इति वार्ता-खण्डः ध्यानं आकर्षितवान् । मीडिया-समाचारस्य अनुसारं अगस्त-मासस्य २५ दिनाङ्के वुहान-नगरस्य एकस्मिन् समुदाये एकः ७० वर्षीयः पुरुषः शौचस्य आग्रहं सहितुं न शक्तवान्, ततः सः निगरानीय-कैमरेण सह पृष्ठं कृत्वा शौचालयस्य कृते कूर्दितवान् सः वहितेन प्लास्टिकपुटेन मलं ग्रहीतुं प्रयत्नं कृतवान्, परन्तु तस्य किञ्चित् अद्यापि अदृश्यम् आसीत् . घटनायाः अनन्तरं सम्पत्तिकर्मचारिणः निगरानीय-वीडियो समुदाय-स्वामि-समूहाय प्रसंस्करणं विना विमोचितवन्तः वृद्धस्य मुखं व्यवहारः च भिडियायां स्पष्टतया दृश्यते स्म।
▲अन्तर्जालस्य अनुसारं मीडियाद्वारा ज्ञापिताः वीडियो स्क्रीनशॉट्
वृद्धस्य पुत्रः झोउ महोदयः एकस्मिन् साक्षात्कारे अवदत् यत् ५ सेप्टेम्बर् दिनाङ्के वृद्धः एकः एव गृहात् पलायितवान् । चतुर्दिनानन्तरं परिवारेण ज्ञातं यत् सः वृद्धः स्वर्गं गतः । अन्वेषणानन्तरं पुलिसैः निर्धारितं यत् वृद्धः आत्महत्याम् अकरोत् । झोउ महोदयः अवदत् यत् तस्य पिता अनभिप्रेतं लिफ्टमध्ये शौचम् अकरोत् सम्पत्तिस्वामिनः मध्ये अकोडेड् विडियो स्थापयित्वा स्वपितरं अपमानितवान्, येन तस्य पिता असह्यरूपेण आत्महत्यां कृतवान्। सः सम्पत्तिप्रबन्धनकम्पनीं पृष्टवान् यत् लिफ्टमध्ये शौचं कुर्वन् वृद्धः इच्छया न आसीत् इति सिद्धयितुं प्रासंगिकप्रमाणपत्राणि प्रदातव्यानि, परन्तु सम्पत्तिप्रबन्धनकम्पनी प्रतिक्रिया न दत्तवती।
प्रतिवेदनस्य प्रकाशनानन्तरं व्यापकं ध्यानं चर्चां च प्रेरितवती । रेड स्टार न्यूज इत्यनेन अवलोकितं यत् केचन नेटिजनाः वृद्धानां अनुभवस्य विषये सहानुभूतिम् अभिव्यक्तवन्तः, सम्पत्तिप्रबन्धनस्य कार्याणि वृद्धानां गोपनीयतायाः गम्भीररूपेण उल्लङ्घनं कुर्वन्ति, अत्यन्तं उदासीनाः च इति मन्यन्ते केचन नेटिजनाः अपि दर्शितवन्तः यत् सार्वजनिकस्थानेषु वृद्धानां असभ्यव्यवहारस्य अवहेलना कर्तुं न शक्यते तथा च सामुदायिकवातावरणस्य निर्वाहस्य दायित्वं सम्पत्तिप्रबन्धनपक्षस्य अस्ति।
अतः विधिदृष्ट्या अस्मिन् प्रसङ्गे वृद्धानां सम्पत्तिस्वामिनः च व्यवहारः कथं परिभाषितव्यः ? २१ सितम्बर् दिनाङ्के रेडस्टार न्यूज-पत्रिकायाः ​​संवाददातृभिः व्याख्यानार्थं कतिपयानां व्यावसायिकवकीलानां साक्षात्कारः कृतः ।
बीजिंग ज़ेहेङ्ग लॉ फर्मस्य वकीलः वाङ्ग जियाङ्गकुई इत्यनेन उक्तं यत् अस्मिन् सन्दर्भे यदि वृद्धः शारीरिककारणात् स्वस्य आन्तरिकतात्कालिकतां नियन्त्रयितुं असमर्थः अभवत् तथा च अप्रत्याशितबलस्य कारणेन लिफ्टमध्ये शौचम् अकुर्वत् तर्हि तत् अव्यक्तिगतकारणानां परिणामः एव ।
सम्पत्तिस्य अप्रसंस्कृतनिगरानी-वीडियो-प्रकाशनस्य विषये वकीलः वाङ्ग-जिआङ्गकुई इत्यनेन सूचितं यत् चीन-गणराज्यस्य नागरिक-संहितायां प्रासंगिक-प्रावधानानाम् अनुसारं सम्पत्ति-पदं वृद्धानां प्रतिष्ठायाः गोपनीयतायाः च उल्लङ्घनम् अस्ति community management responsibilities, the property also infringes upon the owners’ तेषां व्यक्तिगतगोपनीयतायाः सूचनासुरक्षायाश्च रक्षणस्य दायित्वं वर्तते अस्मिन् सन्दर्भे सम्पत्तिप्रबन्धनकम्पनीयाः वृद्धानां व्यक्तिगतसूचनाः उजागरयितुं व्यवहारः गम्भीररूपेण अनुचितः आसीत्
अतः सम्पत्तिव्यवस्थापनस्य व्यवहारेण साक्षात् वृद्धस्य मृत्युः अभवत् वा ? वकीलः वाङ्ग जियाङ्गकुई इत्यस्य मतं यत् सम्पत्तिस्य अनुचितनियन्त्रणस्य कारणात् वृद्धानां प्रमुखसूचनाः रक्षिताः न आसन्, येन प्रतिष्ठाधिकारस्य उल्लङ्घनम् अभवत् परन्तु सम्पत्ति-अधिकार-उल्लङ्घनेन वृद्धानां आत्महत्या न भवति अतः वृद्धानां अशोभन-व्यवहारस्य सम्पत्ति-प्रकाशनस्य, वृद्धानां आत्महत्यायाः च मध्ये अनिवार्यः कारण-सम्बन्धः नास्ति
तथैव शान्क्सी हेङ्गडा लॉ फर्मस्य वकीलः झाओ लिआङ्गशान् अपि मन्यते यत् वृद्धः आत्महत्यां कृतवान्, हत्यां विहाय न्यायिकव्यवहारे केवलं आत्महत्यां प्रेरयितुं वा आत्महत्यायां सहायतां कर्तुं अपराधः भवति। "तथाकथितं 'आत्महत्यायाः प्रोत्साहनम्' आत्महत्यायाः अभिप्रायं न विद्यमानानाम् आत्महत्यायाः, आत्महत्यायाः च निर्णयं कर्तुं अनुनय-प्रोत्साहन-आदेश-प्रवर्तन-आदि-विधिनाम् प्रयोगं निर्दिशति; यदा तु तथाकथितं 'सहायक-आत्महत्या' इति । सामान्यतया आत्महत्यायाः सुविधां प्रदातुं आत्महत्यायाः सहायतां वा आवश्यकं भवति।"
वकीलः झाओ लिआङ्गशान् पत्रकारैः सह उक्तवान् यत् अस्मिन् प्रकरणे सम्भवतः सम्पत्तिस्य उजागरीकरणव्यवहारेन वृद्धानां संवेदनशीलाः तंत्रिकाः उत्तेजिताः, येन वृद्धाः अपमानिताः भवन्ति तथा च वृद्धाः आत्महत्यां कर्तुं प्रेरिताः तथापि एतेषां वृद्धानां च आत्महत्यायाः कारणसम्बन्धः न भवति आपराधिकन्यायस्य भावः, अतः सम्पत्तिप्रभारी व्यक्तिः अपराधं कर्तुं न शक्नोति ।
▲अन्तर्जालस्य अनुसारं मीडियाद्वारा ज्ञापिताः वीडियो स्क्रीनशॉट्
कीवर्ड्स अन्वेष्य रेड स्टार न्यूज इत्यनेन ज्ञातं यत् अन्तिमेषु वर्षेषु सम्पत्तिस्वामिनः सम्पत्तिस्वामिभिः असभ्यव्यवहारस्य सार्वजनिकरूपेण प्रकाशनं सम्बद्धाः घटनाः बहुवारं घटिताः सन्ति २०२३ तमस्य वर्षस्य मेमासे चोङ्गकिङ्ग्-नगरस्य एकस्य समुदायस्य स्वामी वु तस्य पुत्री च नियमानुसारं कचरान् क्षिप्तुं असफलौ अभवताम्, ततः तेषां निरीक्षणं कृत्वा अभिलेखनं कृतम् । वू इत्यनेन प्रतिष्ठाधिकारस्य उल्लङ्घनस्य कारणेन सम्पत्तिप्रबन्धनकम्पनीयाः विरुद्धं मुकदमा कृतः, परन्तु अन्ततः न्यायालयेन अङ्गीकृतः, तियानशुई-नगरस्य एकस्य समुदायस्य निवासी ली, लिफ्ट्-मध्ये मूत्रं कृत्वा निगरानीय-वीडियो-मध्ये गृहीतः समुदायस्वामिनः wechat समूहं कृत्वा तस्य व्यवहारस्य निन्दां कृतवान् ली इत्यस्य मतं यत् एतेन तस्य प्रतिष्ठायाः उल्लङ्घनं जातम्, सम्पत्तिस्वामिनं न्यायालयं नीतवान् । परन्तु न्यायालयेन उक्तं यत् सम्पत्तिप्रबन्धनस्य एतत् कदमः जनहितविचारात् बहिः अस्ति तथा च सद्नैतिकतां प्रवर्धयति यत् एतत् मानहानिकारकं अपमानजनकं वा न भवति तथा च अवैधतायाः आवश्यकताः न पूरयति।
एतादृशीनां परिस्थितीनां प्रतिक्रियारूपेण वकीलः वाङ्ग जियाङ्गकुई इत्यनेन उक्तं यत् सम्पत्तिप्रबन्धनकम्पनी कानूनेन अनुमतरूपेण निगरानीय-वीडियो-प्रकटीकरणं कर्तव्यं तथा च सुनिश्चितं कुर्यात् यत् स्वामिनः कानूनी-अधिकारस्य उल्लङ्घनात् रक्षणार्थं यथावश्यं विडियो-प्रक्रिया क्रियते इति। अपरपक्षे बीजिंग झोङ्ग्वेन् (xi'an) लॉ फर्मस्य वकीलः तान मिण्टाओ इत्यनेन अपि एतत् बोधितं यत् यद्यपि वृद्धाः लिफ्टमध्ये शौचं कुर्वन्ति तथापि एतत् सामाजिकनीतिशास्त्रस्य उल्लङ्घनं करोति तथा च सार्वजनिकस्थानानां उपयोगविनियमानाम् उल्लङ्घनं करोति यदि वृद्धाः शौचस्य अनन्तरं शौचम्, स्वच्छतायाः पहलं न करणं असभ्यः अनैतिकः च व्यवहारः इति मन्यते सम्पत्तिप्रबन्धनकम्पन्योः अधिकारः अस्ति यत् सः वृद्धान् वा परिवारस्य सदस्यान् स्वच्छतां कर्तुं पृच्छति, अथवा सफाईयाः व्ययम् वहति।
रेड स्टार न्यूजस्य संवाददाता लुओ मेङ्गजी तथा प्रशिक्षुः चेङ्ग लिङ्क्सिन्
सम्पादक यांग जुए सम्पादक डेंग झाओगुआंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया