समाचारं

१८,००० किलोमीटर् पारं, विश्वस्य परे पार्श्वे "हस्तं पातुं"

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, ब्रासिलिया, सितम्बर् २२, शीर्षकम् : १८,००० किलोमीटर् पारं, पृथिव्याः परे पार्श्वे "हस्तं दत्त्वा"
सिन्हुआ न्यूज एजेन्सी संवाददाता जू जेन्हुआ, झाओ यान्, वांग तियानकोङ्ग
ब्राजीलस्य राष्ट्रपतिभवनं, काङ्ग्रेसभवनं, संग्रहालयाः, अन्ये च अद्वितीयरूपेण डिजाइनं कृतानि भवनानि कारस्य खिडक्याः बहिः गच्छन्तः पश्यन् चीनीयजनमुक्तिसेनायाः सैन्यबैण्ड्-समूहस्य अकॉर्डियनवादकः पान लु विशेषतया उत्साहितः इव आसीत्, प्रायः ३० वर्षाणि यावत् उड्डयनात् न क्लान्तः आसीत् घण्टाः निरन्तरं।
सा सैन्यसमूहस्य प्रदर्शनदलस्य अन्यैः सप्तभिः सदस्यैः सह सैन्यसमूहस्य वर्णानि धारयित्वा विशेषस्य "सैन्यसङ्गीतस्य फ्लैश-मोब्"-प्रदर्शनस्य सज्जतां कुर्वती आसीत् केन्द्रीयसैन्यआयोगस्य राजनैतिककार्यविभागेन ब्राजीलदेशे आयोजितस्य चीनसैन्यसंस्कृतिसप्ताहस्य एतत् एकम् अस्ति
"पूर्वं यदा विदेशेषु सैन्यसङ्गीतप्रदर्शनानि भवन्ति स्म तदा तेषां कृते स्वप्रयासे आगतानां प्रेक्षकाणां कृते प्रदर्शनं भवति स्म। अद्यत्वे भिन्नम् अस्ति। वयं सामान्यजनानाम् कृते प्रदर्शनार्थं विदेशीयसमुदायेषु गच्छामः सः अधुना एव " इति कार्यक्रमे भागं गृहीतवान्। स्पास् बेल टॉवर" रूसदेशे अन्तर्राष्ट्रीयसैन्यसङ्गीतमहोत्सवः। पान लु अवदत्, "एकः 'प्रेक्षकः' अपरः 'जनाः' भावनाः बहु भिन्नाः सन्ति।"
२१ दिनाङ्के स्थानीयसमये प्रातः १० वादने दक्षिण अमेरिकादेशस्य बृहत्तमं लघुवस्तूनाम् विपण्यं ब्रासिलिया आयातनिर्यातलघुवस्तूनाम् थोकविक्रयविपण्यं जनानां भीडम् आसीत् विपणस्य कोणे १८,००० किलोमीटर् अधिकदूरे चीनदेशस्य संगीतकारानाम् एकः समूहः अद्वितीयं श्रवणभोजनं आरभतुं प्रवृत्तः अस्ति ।
तुरहीवादकः गुओ सिक्सियाओ जनसमूहस्य अन्तः गतः, तुरहीस्य मृदुध्वनिः च विपण्यां प्रविश्य जनान् स्थगयितुं आकर्षितवान् । दलस्य सदस्याः क्रीडन्तः विपण्यां प्रविशन्ति स्म, उभयतः जनसमूहः स्वयमेव एकस्य गल्ल्याः मार्गं दत्तवान् । गीतस्य वादनस्य अनन्तरं स्वयमेव जनसमूहः परितः समागतः, दूरस्य बोधं विना "मञ्चं" निर्मितवान् ।
"अहं २५ वर्षाणि यावत् ब्राजील्देशे अस्मि, अस्मिन् विपण्यां कदापि सङ्गीतप्रदर्शनं न दृष्टवान्। प्रथमवारं मया श्रुतं यत् चीनीयस्य दुकानस्वामिनः लियू ज़िउपिङ्ग् इत्यस्य प्रदर्शनम् इति वेन्झोउ, झेजिआङ्गतः अवदत्, "मया श्रुतम् "" "मातृभूमि" गायन् अहं यथार्थतया मातृभूमिशक्तिं अनुभवामि स्म! "
यदा "ब्राजील-जलरङ्गः", "इपानेमा-नगरस्य बालिकाः" इत्यादीनि परिचितं ब्राजील-सङ्गीतं वाद्यते स्म, तदा उत्साही ब्राजील-जनाः एकैकस्य पश्चात् "मञ्चस्य" केन्द्रे गत्वा ब्राजील-लक्षणैः सह साम्बा-प्रदर्शनार्थं लयस्य अनुसरणं कुर्वन्ति स्म नृत्यं, केचन जनाः गुञ्जितुं न शक्तवन्तः।
"अद्य अहं केवलं परिभ्रमन् आसीत्, सहसा अहम् अस्मिन् प्रदर्शने आकृष्टः अभवम्। समीपे निवसन् लुसिओ नामकः निवासी अवदत् यत् तस्य सखी आन्द्रिया एतादृशं अद्भुतं प्रदर्शनं द्रष्टुं आगन्तुं न शक्नोति स्म प्रथमः आसीत् यत् अहं तत्क्षणमेव एकं वीडियो-कॉलं कृत्वा मम प्रेमिकायाः ​​कृते "अनन्यं लाइव-प्रसारणं" कृतवान् बिन्दु-बिन्दु-पर्यन्तं।
लुसिओ इत्यस्य कार्याणि सैन्यसमूहस्य सदस्यैः दृष्टानि । "यद्यपि वयं परस्परं न जानीमः तथापि राष्ट्रियसीमानां परवाहं न कृत्वा अस्य भावस्य संचरणं स्पष्टतया अनुभवितुं शक्नुमः" इति सुओना-क्रीडकः झाङ्ग-जियोङ्गः अवदत् यत्, "पश्चात् लु सियाओ अस्माभिः सह हस्तं पातुं आगत्य न मुक्तवान् चिरकालं यावत् ।
यदा विश्वे हस्तद्वयं संगृहीतं भवति तदा प्रदर्शनस्य अर्थः भवति । प्रदर्शनानन्तरं लुसिओ चीनदेशस्य विषये बहु न जानाति इति स्वीकृतवान्, परन्तु एतेन प्रदर्शनेन चीनदेशः मुक्तः मैत्रीपूर्णः च अस्ति, मित्रतां कर्तुं योग्यः च इति तस्मै शिक्षितम्
एतत् तस्मिन् दिने विदेशयात्रायाः उद्घाटनसमारोहः इव अस्ति यदा ब्राजीलस्य नौसेनायाः उपप्रमुखः लेफ्टिनेंट जनरल् यूनेस् चीनीय एनालेक्ट्स्-पत्रिकायाः ​​वाक्यम् उद्धृतवान् - "दूरतः मित्राणि आगच्छन्ति इति आनन्दः" इति इदं चीनसैन्यसंस्कृतिसप्ताहस्य प्रतिनिधिमण्डलस्य इव अधिकं अस्ति रेजिमेण्टस्य सेनापतिः मेजर जनरल् माओ नैगुओ इत्यनेन काव्यस्य प्रतिक्रिया दत्ता - "समुद्रे निकटमित्राः सन्ति, वयं च विश्वस्य अन्ते प्रतिवेशिनः इव स्मः।
प्रतिवेदन/प्रतिक्रिया