समाचारं

स्पॉट् गोल्ड इत्यनेन प्रथमवारं $२६०० इति चिह्नं भङ्गं कृतम्, दीर्घस्थानानि उच्छ्रिताः, सुवर्णस्य अनुमानात्मकव्यापारः च जनसङ्ख्यायुक्तः अभवत्?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्याजदरे कटौतीचक्रस्य कारणेन मध्यपूर्वस्य वर्धमानस्थित्या च अन्तर्राष्ट्रीयसुवर्णमूल्यानां वृद्धिः निरन्तरं भवति!

२० सेप्टेम्बर् दिनाङ्के प्रथमवारं स्पॉट्-सुवर्णस्य मूल्यं २६०० अमेरिकी-डॉलर्-अधिकं कृत्वा नूतनः ऐतिहासिकः अभिलेखः स्थापितः । लण्डन्-नगरस्य स्पॉट्-गोल्ड् १.३७% वर्धमानः २,६२१.५२८६ अमेरिकी-डॉलर् प्रति औंसः अभवत्;

यथा यथा सुवर्णस्य मूल्यं निरन्तरं वर्धते तथा तथा स्वदेशीयसुवर्णस्य आभूषणस्य मूल्येषु अपि तीव्रवृद्धिः अभवत् । २१ सितम्बर् दिनाङ्के चाउ ताई फूक्, लाओ फेङ्ग क्षियाङ्ग इत्यादिषु अनेकेषु सुवर्णभण्डारेषु सुवर्णस्य आभूषणस्य मूल्यं ७६७ युआन्/ग्रामस्य उच्चमूल्यं प्राप्तवान् ।

ज्ञातव्यं यत् गतसप्ताहे सुवर्णस्य वायदायां दीर्घस्थानानि वर्धितानि, विश्वस्य बृहत्तमे सुवर्ण-ईटीएफ-मध्ये अपि स्थानानि वर्षस्य आरम्भात् नूतनं उच्चतां प्राप्तवन्तः, येन दर्शितं यत् सम्प्रति सुवर्णस्य विषये विपण्यं वृषभं वर्तते। परन्तु भौतिकसुवर्णस्य सेवनं दुर्बलं वर्तते ।

स्पॉट् गोल्ड् $२,६०० मध्ये भङ्गयति

अस्मिन् वर्षे आरम्भात् एव लण्डन्-नगरस्य स्पॉट्-सुवर्णं वर्षस्य आरम्भात् २००० अमेरिकी-डॉलर्-रूप्यकाणि यावत् उच्छ्रितः अस्ति ।

१९ सितम्बर् दिनाङ्के प्रातःकाले फेडरल् रिजर्व् इत्यनेन सितम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीयाः घोषणा कृता, येन बेन्चमार्कव्याजदरः ४.७५%-५.००% यावत् अभवत्, आधिकारिकतया व्याजदरे न्यूनीकरणचक्रस्य एतत् दौरं आरब्धम् फेडरल् रिजर्व् इत्यनेन आक्रामकरूपेण शिथिलीकरणस्य अपेक्षाः आरब्धाः, येन सुवर्णस्य आकर्षणं वर्धितम्, यत् व्याजं न ददाति ।

२० सेप्टेम्बर् दिनाङ्के प्रथमवारं स्पॉट्-सुवर्णस्य मूल्यं २६०० अमेरिकी-डॉलर् अतिक्रान्तम्, येन नूतनः ऐतिहासिकः अभिलेखः स्थापितः । समापनसमये लण्डन्-नगरस्य स्पॉट्-सुवर्णस्य १.३७% वृद्धिः अभवत्, प्रति औंसं २,६२१.५२८६ अमेरिकी-डॉलर्-रूप्यकाणि अभवत् । comex सुवर्णस्य वायदा १.०३% वर्धमानं प्रति औंसं २,६४७.१ डॉलरं यावत् समाप्तम्।

अस्मिन् वर्षे आरम्भात् लण्डन्-नगरस्य स्पॉट्-सुवर्णस्य वृद्धिः २७.१२% अभवत्, यत् २०२० तमे वर्षे २५.१०% वृद्धिः अतिक्रान्तवती अस्ति ।यदि वर्षस्य अन्त्यपर्यन्तं निर्वाह्यते तर्हि विगत-१४ वर्षेषु सर्वाधिकं वार्षिकवृद्धिः भविष्यति

forex.com विश्लेषकाः एकस्मिन् प्रतिवेदने अवदन् यत् "गाजा, युक्रेन इत्यादिषु प्रचलति संघर्षाः इत्यादयः भौगोलिकजोखिमाः सुनिश्चितं करिष्यन्ति यत् सुवर्णस्य सुरक्षितस्थानस्य माङ्गल्यं निर्वाह्यते अन्येषां मुद्राधारकाणां कृते आकर्षकं सस्तात्वस्य विषये वदन् एतेन सुवर्णस्य अतिरिक्तं बोनसः प्राप्यते।

कॉमर्ज्बैङ्कस्य विश्लेषकाः एकस्मिन् प्रतिवेदने अवदन् यत् यद्यपि फेडरल् रिजर्व् इत्यनेन 50 आधारबिन्दुव्याजदरे तीक्ष्णकटाहः अपवादः न तु नियमः इति बोधितं तथापि विपण्यं आश्वस्तं न प्रतीयते, येन व्याजमुक्तसुवर्णे निवेशकानां रुचिः वर्धिता। कॉमर्ज्बैङ्क् इत्यनेन उक्तं यत् वर्षस्य अन्ते यावत् व्यापारिणः व्याजदरेषु अन्येषु ७५ आधारबिन्दुषु कटौतीं अपेक्षन्ते, यावत् एताः अपेक्षाः स्थास्यन्ति तावत् सुवर्णस्य लाभः निरन्तरं भवितुमर्हति।

सुवर्णस्य आभूषणस्य मूल्यं उच्छ्रितम् अस्ति

सुवर्णमूल्यानां निरन्तरवृद्ध्या स्वदेशीयसुवर्णस्य आभूषणमूल्यानि अपि वर्धितानि सन्ति। जिन्शी-दत्तांशैः ज्ञायते यत् २१ सितम्बर् दिनाङ्के चाउ ताई फूक्, लाओ फेङ्ग् क्षियाङ्ग इत्यादिषु अनेकेषु सुवर्णभण्डारेषु सुवर्णस्य आभूषणस्य मूल्यं ७६७ युआन्/ग्रामस्य उच्चमूल्यं प्राप्तवान्

परन्तु भौतिकसुवर्णस्य सेवनं दुर्बलं वर्तते । विश्वस्वर्णपरिषद् एकं दस्तावेजं जारीकृतवती यत् अगस्तमासे शङ्घाईस्वर्णविनिमयस्य सुवर्णस्य बहिर्वाहः १०२ टनः आसीत्, मासे मासे १७% वृद्धिः, परन्तु वर्षे वर्षे ३७% न्यूनता यद्यपि ऋतुकारकैः (उद्योगे प्रमुखाः घटनाः समीपं गच्छन्ति तथा च अक्टोबर्-मासस्य आरम्भे विक्रयस्य शिखरस्य ऋतुः आगच्छति) तथापि सुवर्णस्य प्रेषणं मासे मासे वर्धयितुं प्रेरितवान्, तथापि दुर्बलसुवर्णस्य उपभोगः अपस्ट्रीम भौतिकसुवर्णस्य माङ्गं निरन्तरं दमयति

संस्थापकप्रतिभूतिभिः एकस्मिन् शोधप्रतिवेदने उक्तं यत् मध्यशरदमहोत्सवस्य उपभोगप्रदर्शनं स्थिरम् आसीत् केषाञ्चन विक्रेतृणां प्रतिक्रियानुसारं टर्मिनलबाजारः अपेक्षायाः अनुरूपः आसीत् किन्तु केचन भण्डाराः प्रति 100 युआनतः अधिकं छूटं वर्धितवन्तः ग्रामः । यथा यथा सुवर्णस्य मूल्यं वर्धते तथा तथा सुवर्णस्य आभूषणं उपभोक्तृभिः अनुकूलं भविष्यति इति अपेक्षा अस्ति ।

दीर्घस्थानानि उफानानि, सुवर्णस्य अनुमानात्मकव्यापारः भीडः?

सुवर्णस्य मूल्यानि नूतनानि उच्चतमानि निरन्तरं प्राप्नुवन्ति इति सन्दर्भे बहवः निवेशकाः सुवर्णस्य विषये वृषभं कुर्वन्ति, सुवर्णस्य अधिकवृद्धेः दावान् कर्तुं च स्वस्थानं वर्धयन्ति

अमेरिकी-वस्तुभविष्यव्यापार-आयोगस्य (cftc) आँकडानुसारं comex-सुवर्ण-सट्टाबाजानां शुद्ध-दीर्घ-स्थानानि २५,९०० लॉट्-पर्यन्तं वर्धयित्वा १७ सितम्बर्-सप्ताहे २५२,६०० लॉट्-पर्यन्तं कृतवन्तः एतेन सूचितं यत् निवेशकानां सुवर्णस्य सुरक्षितस्थानरूपेण माङ्गल्यं वर्धितायाः विपण्यस्य अनिश्चिततायाः पृष्ठभूमितः वर्धिता अस्ति ।

तदतिरिक्तं कोमेक्स-रजत-सट्टाबाजाः स्वस्य शुद्ध-दीर्घ-स्थानानि १५,२०० लॉट्-पर्यन्तं वर्धयित्वा ४२,३०० लॉट्-पर्यन्तं कृतवन्तः ।

कैयुआन सिक्योरिटीज धातुकार्यविश्लेषकः वी जियानरोङ्गः अवदत् यत् सीएफटीसीद्वारा घोषितानां comex गोल्ड वायदास्थानानां अनुसारं सट्टामागस्य पक्षतः कार्यं कुर्वतां प्रबन्धितनिधिनां शुद्धदीर्घस्थितिः अक्टोबर् २०२३ तः महत्त्वपूर्णं ऊर्ध्वगामिनी प्रवृत्तिं अनुभवति, अधुना च उच्चस्तरं प्राप्तवती अस्ति since 2020. अनुमानात्मकव्यापारः अधिकं जनसङ्ख्यायुक्तः अस्ति।

२०२४ तमस्य वर्षस्य सितम्बरमासस्य १३ दिनाङ्के स्थित्वा प्रबन्धितनिधिवर्गस्य अन्तर्गतं मध्यस्थतास्थानव्यापारिणां संख्या अतीव अल्पा अस्ति, यत् भीडं दर्शयति तथा च स्वैपविक्रेतावर्गस्य अन्तर्गतं तेजीव्यापारिणां संख्या अल्पा अस्ति, तथा च औसतस्थानम् लघुः दीर्घः च संकेताः क्रमशः -33.3% भवन्ति।

जीएफ सिक्योरिटीज इत्यनेन एकस्मिन् शोधप्रतिवेदने सूचितं यत् फेडरल रिजर्वस्य प्रथमा 50bp कटौती "बृहत् चालनम्" इति मन्यते तथा च वास्तवतः "मंदी दरं कटौती" इत्यस्य अर्थः अस्ति gold fell after an upward attempt , अपि दर्शयति यत् "बूट्स् भूमि" इत्यस्य अनन्तरं लाभं नगदं कर्तुं दबावः मुक्तः भवति। अल्पकालीनरूपेण सुवर्णस्य मूल्येषु अधिकं वृद्धिः भवति इति दबावः तुल्यकालिकरूपेण अधिकः अस्ति तथापि 2600 तः 2650 अमेरिकी डॉलरपर्यन्तं प्रतिरोधक्षेत्रे ध्यानं सावधानी च दातव्या सुवर्णस्य वृषभविपण्यस्य अस्य दौरस्य अन्तर्निहितः तर्कः अमेरिकी-डॉलर-प्रतिस्थापनं " "मुद्रा-लंगर" च सुवर्णस्य मूल्येषु धीरेण वर्धनस्य दीर्घकालीन-चालकशक्तिः एव तिष्ठति

ज्ञातव्यं यत् वैश्विकसुवर्णविपण्यस्य महत्त्वपूर्णं बैरोमीटर् इति नाम्ना विश्वस्य बृहत्तमस्य सुवर्णस्य ईटीएफ-एसपीडीआर गोल्ड ट्रस्ट् इत्यस्य धारणायां पूर्वदिनात् १.४३ टनपर्यन्तं वृद्धिः अभवत् वर्तमान कुलधारणा ८७५.३९ टन अस्ति, यत् जनवरी २ दिनाङ्कात् नूतनं उच्चतमम् अस्ति अस्मिन् वर्षे। एसपीडीआर गोल्ड ट्रस्ट् होल्डिङ्ग्स् इत्यस्य वृद्धिः सुवर्णस्य वर्धमानमागधां प्रतिबिम्बयति।

यद्यपि एसपीडीआर गोल्ड ट्रस्ट् इत्यस्य धारणासु वर्षे नूतनं उच्चतमं स्तरं प्राप्तम् तथापि २०२० तमे वर्षे १,२७० टनस्य उच्चतमस्य तुलने अद्यापि पर्याप्तं न्यूनता अस्ति । वर्तमान सञ्चितशुद्धप्रवाहः २०२० तः न्यूनतमस्तरस्य अस्ति, यस्य अर्थः अपि अस्ति यत् अद्यापि सुवर्णस्य ईटीएफ-प्रवाहस्य बहु सम्भावना अस्ति ।