समाचारं

उष्णाः “मीम्स्” अनन्तव्यापारस्य अवसरान् आनयन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"नगरं नगरम् नास्ति", "बीजिंगनगरे कः अस्ति?"... अन्तर्जालस्य अनन्ताः उष्णशब्दाः, मीम्स् च सन्ति इति वक्तुं शक्यते यत् "मीम्स्" जनानां सामाजिकजीवनस्य अनिवार्यः भागः जातः इव दृश्यते।
"मेमे" इति केचन शब्दाः, चित्राणि, भिडियो इत्यादीनि निर्दिशन्ति ये अन्तर्जालस्य लोकप्रियाः सन्ति ते अन्तरक्रियाशीलमनोरञ्जने रोचकाः प्रभाविणः च सन्ति तथा च उपभोक्तृणां विशेषतः युवानां सहानुभूतिम् उत्तेजितुं शक्नुवन्ति।
जनाः केचन वर्षाणि यावत् "मेम्" इत्यस्य सेवनं कुर्वन्ति । यथा, "५२०" इत्यस्य उच्चारणं "i love you" इत्यस्य समीपे अस्ति अस्मिन् ग्रीष्मकाले "कदलीहरिद्रा" इति समध्वनियुक्ताः मुष्टिभ्यां जलपोनिककदलीः कदलीकृषकाणां व्यापारिणां च कृते बहूनां आदेशान् आनयन्ति स्म शरदऋतुस्य आरम्भदिने वेइबो इत्यत्र वास्तविकसमयनिरीक्षणेन ज्ञातं यत् वेइबो विषयस्य #autumn’s first cup of milk tea इत्यस्य दृश्यानां शिखरसङ्ख्या ४.४७ अरबं यावत् आसीत्, चर्चानां संख्या ३.१४९ मिलियनं च आसीत् खाद्यवितरणमञ्चस्य आँकडानुसारं शरदस्य आरम्भदिने राष्ट्रव्यापिरूपेण ५३ मिलियनतः अधिकाः पेयाः विक्रीताः, येन अन्यः अभिलेखः उच्चतमः अभवत् केचन जनाः शोचन्ति स्म यत्, "शरदस्य आरम्भस्य दिवसः दुग्धचाय-उद्योगस्य 'डबल ११' अस्ति" इति ।
ये ब्राण्ड् "मीम" क्रीडितुं जानन्ति ते प्रथमं जगतः आनन्दं लभत। नेटिजनाः "meme" इति क्रीडन्ति व्यापारिणः च "meme" इति गृह्णन्ति, यत् प्रभावी सामग्रीविपणनपद्धतिः अस्ति । "मीम्स्"-ग्रहणं लोकप्रियसंस्कृतेः अन्वेषणं च, हॉट्-मीम्स्-मध्ये ब्राण्ड्-विपणनस्य एकीकरणं न केवलं ब्राण्ड्-प्रकाशनं सामयिकतां च वर्धयति, अपितु उपभोक्तृणां मध्ये अनुनादं सहानुभूतिञ्च उत्तेजयति "मीम" इत्यस्य लिङ्करूपेण उपयोगेन व्यवसायाः उपभोक्तृणां च निकटसम्बन्धाः स्थापिताः, ब्राण्ड्-सम्बन्धः प्रभावः च अपि प्रवर्धितः । स्प्राइट् इत्यनेन "१९८२ तमे वर्षे स्प्राइट् इत्यस्य एकं शीशकं प्राप्नुवन्तु" इति लोकप्रियस्य अन्तर्जालस्य मेमे इत्यस्य लाभः गृहीत्वा "१९८२ तमे वर्षे सीमितनिम्बूस्वादयुक्तस्य सोडायाः श्रद्धांजलिः" इति कार्यक्रमः युवानां उपभोक्तृणां तालीवादनं प्राप्तवान्
"मीम्स्" वादयितुं एकः चुनौतीपूर्णः सामग्रीविपणनविधिः अस्ति यस्मिन् ब्राण्ड्-समूहेषु पर्याप्तसंवेदनशीलता, सृजनशीलता च आवश्यकी भवति, तथैव उपभोक्तृणां पूर्णादरः, अवगमनं च आवश्यकम् अस्ति सामाजिकमाध्यमेषु सृजनशीलतायाः कल्पनायाश्च पूर्णाः अनन्ताः मीम्स् सन्ति "मीम्स्" इत्यस्य अनुरागः, उत्तमः च भवितुं युवानां आत्म-उपहासात्मकः जीवनवृत्तिः अस्ति, तथा च तनावस्य निवारणार्थं जीवनस्य एकः मार्गः अपि अस्ति। यदा व्यापारिणः "मीम" इत्येतत् उद्धर्तुं शिक्षन्ति तदा ते विपणनस्य मूल-अभिप्रायं प्रति आगच्छन्ति - उपभोक्तृभिः सह अन्तरक्रियां निर्वाहयितुम् एकत्र वर्धयितुं च ।
अर्थशास्त्री फिलिप् कोटलरस्य मतं यत् उपभोक्तृणां कृते उच्चगुणवत्तायुक्तानि दृश्यानि निर्मातुं तेषां अनुभवानां मार्गदर्शनाय च विपणने वाहकरूपेण वस्तूनाम् उपयोगः आवश्यकः, येन उपभोक्तृणां ध्यानं आकर्षयितुं तेषां मूल्यपरिचयः, स्वामित्वं च प्राप्तुं शक्यते
सामाजिकमाध्यमानां लोकप्रियतायाः कारणेन न केवलं उपभोक्तृणां सूचनाप्राप्त्यर्थं मार्गाः समृद्धाः अभवन्, अपितु तेषां नूतनानां उपभोग-अभ्यासानां निर्माणे अपि साहाय्यं कृतम् । यथा यथा युवानः उपभोक्तारः वर्धन्ते तथा तथा सामाजिक उपभोगः, व्यक्तिगत उपभोगः च विपण्यां नूतनाः प्रवृत्तयः अभवन् । सामाजिकमाध्यमानां खुदराविक्रयस्य च गहनं एकीकरणेन एकं नूतनं व्यापारप्रतिरूपं निर्मितम् अस्ति: सामाजिकनवीनखुदरा। "मीम्" क्रीडन्तः उपभोक्तृणां "मीम्" उद्धृत्य व्यापारिणां च मध्ये अन्तरक्रिया सामाजिकनवीनखुदराविक्रयणस्य सजीवं पादटिप्पणीं प्रदाति । "दुग्धचायस्य" कपः वा कदलीफलस्य मुष्टिभ्यां वा, उत्पादात् एव बहिः कूर्दितवान्, "ऋतुः, प्रथमचषकः, मित्रेभ्यः च दानं च" इत्यादीनां अतिरिक्तार्थानां कारणेन नूतनानि सामाजिकगुणानि निर्मितवान्, यत् आनन्दं आनयति जीवनं भावात्मकं मूल्यं च पूरयन् .
उष्ण "मीम" इत्यस्य सम्भावना अस्मिन् तथ्ये अस्ति यत् ग्राहकाः उपभोक्तृभ्यः प्रवर्तकेभ्यः अनवधानेन परिवर्तनं कर्तुं शक्नुवन्ति, पारस्परिकसञ्चारस्य माध्यमेन विखण्डनप्रभावं निर्माय प्रबलं प्रभावं जनयितुं शक्नुवन्ति
"मीम" प्रायः परिवर्तितं सर्वदा नूतनं च भवति, यदि भवान् "मीम" अवगच्छति तर्हि "मीम" इत्यस्य अनुसरणं निरन्तरं कर्तुं शक्नोति, येन उपभोक्तारः मूल्यवान् अवगन्तुं च अनुभवन्ति, विपण्यलोकप्रियता च सर्वदा तिष्ठति यतः व्यापारिणां परमं लक्ष्यं उपभोक्तृषु अद्वितीयं उत्पादं वा ब्राण्ड्-छापं त्यक्तुं भवति, तस्मात् अधिकं उत्पादस्य वा ब्राण्ड्-प्रीमियमस्य वा प्राप्तिः भवति । (अस्य लेखस्य स्रोतः: आर्थिकदैनिकलेखकः: xu xiaoyan)
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया