समाचारं

राजधानीविमानस्थानकस्य कर्मचारिणां आवागमनं असुविधाजनकं वा? "दीदी मिनीबस्" इत्यस्य परिचयस्य समन्वयः नगरीयप्रबन्धनम् अस्ति ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अधुना बसयानं ग्रहीतुं सुविधाजनकं सुरक्षितं च अस्ति, मूल्यं च पूर्वापेक्षया बहु सस्ता अस्ति!" दीर्घकालं यावत् पीडितानां विमानस्थानककर्मचारिणां महती उन्नतिः अभवत्। नगरप्रबन्धनकानूनप्रवर्तकानाम् "अनुरक्षणस्य" अन्तर्गतं कारानाम् संख्यायां चालनं सुलभं जातम्, अवैधकाराः न्यूनाः अभवन्, सम्पूर्णस्य विमानस्थानकस्य निवासक्षेत्रस्य पर्यावरणव्यवस्थायां अपि सन्तोषजनकाः परिवर्तनाः अभवन्
राजधानीविमानस्थानकस्य विशेषस्थानस्य कारणात् बसरेखाः प्रायः विमानस्थानककर्मचारिणां आवागमनस्य आवश्यकतां पूरयितुं न शक्नुवन्ति । तदतिरिक्तं विमानसेवानां आवागमनसमयाः न निश्चिताः, येन वस्तुनिष्ठरूपेण कृष्णवर्णीयकारप्रजननार्थं जीवनस्थानं प्राप्यते । एकतः यात्रां कर्तुं टैक्सीयानं च कठिनं भवति अपरतः अवैधकारानाम् अत्यधिकप्रयोगेन पर्यावरणस्य अराजकता उत्पन्ना अतः विमानस्थानककर्मचारिणां परितः च आवागमनस्य समस्या "तत्कालसमस्या" अभवत् निवासिनः ।
राजधानीविमानस्थानकक्षेत्रे बसरेखाः माङ्गं पूरयितुं कठिनाः सन्ति तथा च अल्पदूरस्य यात्रिकपरिवहनक्षमता अपर्याप्तः इति स्थितिः प्रतिक्रियारूपेण चाओयाङ्गजिल्लाराजधानीविमानस्थानकमार्गव्यापकप्रशासनिककानूनप्रवर्तनदलेन विमानस्थानकस्य आवश्यकतानां सम्यक् अन्वेषणं कृतम् कर्मचारिणः परितः निवासिनः च। बहुपक्षीयसमन्वयस्य अनन्तरं अन्ततः राजधानीविमानस्थानकक्षेत्रे "दीडी मिनीबस्" इत्यस्य प्रवर्तनस्य निर्णयः अभवत् ।
अवगम्यते यत् "दिडी मिनीबस" एकः अनुकूलितः अल्पदूरस्य कारपूलिंग् सेवा अस्ति यात्रिकवाहनानां निरीक्षणं ऑनलाइन कार-हेलिंग मञ्चेन भवति मार्गस्य मूल्यानि स्पष्टतया चिह्नितानि सन्ति तथा च ऑनलाइन कार-सम्बद्धानां कानूनानां नियमानाञ्च अनुपालनं कुर्वन्ति। जयजयकारसेवा। "दीदी मिनीबस" एयर चाइना केबिन सेवा विभाग, बीजिंग राजधानी विमानस्थानक वास क्षेत्र बेइपिङ्ग्ली, नानपिङ्गली, नवीन अन्तर्राष्ट्रीय प्रदर्शनी केन्द्र, कोफ्को क्षियांगयुन टाउन इत्यादिषु क्षेत्रेषु गच्छति परिचालनसमयः प्रातः ६ वादनतः रात्रौ ११ वादनपर्यन्तं भवति, मूल्यं च प्रायः अस्ति एक्स्प्रेस् बसस्य ३% छूटेन विमानस्थानकस्य कर्मचारिणां परितः निवासिनः च यात्राव्ययः बहु न्यूनीकरोति ।
"दीदी मिनीबस्" इत्यस्य प्रारम्भानन्तरं राजधानीविमानस्थानकस्य परितः कर्मचारिणां आवागमनसमस्याः प्रभावीरूपेण न्यूनीकृताः सन्ति । पर्यावरणव्यवस्थां निर्वाहयितुम्, राजधानीविमानस्थानकमार्गव्यापकप्रशासनिककानूनप्रवर्तनदलः प्रतीक्षालये व्यवस्थां निर्वाहयितुम् "अग्रे पदानि" गच्छति, तथा च सर्वैः स्टेशनैः सह संयुक्तरूपेण "अनुरक्षण"कार्यं करोति तत्सह कानूनप्रवर्तनबलानाम् यथोचितरूपेण परिनियोजनं करणीयम्, निरीक्षणस्य आवृत्तिः वर्धनीया, अवैधक्रूजिंग् टैक्सी इत्यादीनां अवैधकार्याणां दमनं च तीव्रं करणीयम्
राजधानीविमानस्थानकमार्गव्यापकप्रशासनिककानूनप्रवर्तनदलस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् कानूनप्रवर्तनपदाधिकारिणः प्रतिदिनं प्रातः सायं प्रतीक्षास्थानकानाम् टर्मिनलपार्किङ्गस्थानानां च परितः डगमगाह्य निरीक्षणं करिष्यन्ति, तथा च समये समये संयुक्तकानूनप्रवर्तनकार्यक्रमं करिष्यन्ति, आह्वानं करिष्यन्ति राजधानीविमानस्थानकक्षेत्रे पर्यावरणव्यवस्थां प्रभावीरूपेण निर्वाहयितुम् अनुरूपवाहनानि ग्रहीतुं विमानस्थानककर्मचारिणः परितः निवासिनः च। अद्यत्वे राजधानीविमानस्थानकक्षेत्रे अवैधकारानाम् संख्यायां महती न्यूनता अभवत्, पर्यावरणव्यवस्थायां च महती उन्नतिः अभवत् ।
प्रतिवेदन/प्रतिक्रिया