समाचारं

ब्राजीलस्य त्रयः शीर्षस्थाः अग्रेसराः सर्वे गोलानि कृतवन्तः, एमबाप्पे इत्यस्य पेनाल्टी-शॉट् च किञ्चित् लज्जाजनकः आसीत् रियल मेड्रिड् ४-१ एस्पान्योल् क्रमशः ३ क्रीडासु विजयं प्राप्तवान् ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सेप्टेम्बर् दिनाङ्के बीजिंगसमये प्रातः ३ वादने ला लिगा-क्रीडायाः षष्ठे दौरस्य मध्ये रियल मेड्रिड्-क्लबस्य गृहे एस्पान्योल्-क्लबस्य सामना अभवत् ।

प्रथमे अर्धे एमबाप्पे उत्तमः अवसरः चूकितवान् तथा च अर्धसमये सममूल्यता ०-० अभवत्, कोर्टुआ इत्यनेन आकस्मिकतया "अण्डं दत्तम्" तथा च कार्वाजाल् इत्यनेन ब्राजीलस्य शीर्षस्थत्रयस्य अग्रेसरस्य बराबरी कृता विनिसियस्, विनिसियस् तथा रोड्रीगो एण्डरिक् च द्वौ अपि कन्दुकं कृतवन्तः, विनिसियस् पासं कृत्वा शॉट् कृतवान्, रोड्रीगो गोलं कृतवान्, एण्डरिक् च बेन्चतः आगत्य पेनाल्टी स्पॉट् तः एमबाप्पे इत्यस्य गोलं कर्तुं साहाय्यं कृतवान्

अन्ते रियल मेड्रिड्-क्लबः स्वगृहे एस्पान्योल्-क्लबं ४-१ इति स्कोरेन पराजितवान्, लालिगा-क्रीडायां क्रमशः त्रीणि विजयानि च प्राप्तवान् ।

रियल मेड्रिड् विरुद्ध एस्पान्योल्, 1999।एन्सेलोट्टी ४३३ रनस्य व्यवस्थां कृतवान्, यत्र एमबाप्पे अग्रेसरः, मोड्रिक्, वालवर्डे, बेलिंग्हम् च त्रिमध्यक्षेत्रस्य निर्माणं कृतवन्तः, कार्वाजाल्, जोआन् अमे च, मिलिटाओ, फ्रान् गार्शिया च पृष्ठचतुष्टयस्य निर्माणं कृतवन्तः .प्रारम्भिकमूल्यं ८५६ मिलियन यूरो यावत् अस्ति ।;