समाचारं

अद्यापि तस्य उद्धारः कर्तुं शक्यते वा ? युवेन्टस्-क्लबस्य व्लाहोविच्-इत्यस्य वार्षिकं वेतनं २२ मिलियन-यूरो-रूप्यकाणि अस्ति, परन्तु सः विगत-२५ क्रीडासु २१ वारं गोलं कर्तुं असमर्थः अस्ति ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् २२ समाचारः : सेरी ए-क्रीडायाः अस्मिन् दौरे युवेन्टस्-क्लबः नेपल्स्-क्लबस्य सह ०-० इति बराबरी अभवत् ।सर्बिया-देशस्य केन्द्रस्य व्लाहोविच्-क्लबस्य प्रदर्शनं निरन्तरं दुर्बलम् अभवत्, तस्य स्थाने अर्धसमये तस्य स्थानान्तरणं कृतम्

अस्मिन् क्रीडने व्लाहोविच् ४५ निमेषान् क्रीडितवान्, तस्य शॉट् वा कीपास् वा नासीत् । कन्दुकस्य उपरि कुलम् केवलं ६ स्पर्शाः, ४ पासाः, २ सफलताः, ३ सम्मुखीकरणाः, ० सफलताः च अभवन् । सांख्यिकी दर्शयति यत् मैत्रीपूर्णक्रीडाः समाविष्टाः अपि व्लाहोविच् क्लबस्य राष्ट्रियदलस्य च कृते विगत २५ क्रीडासु केवलं ५ गोलानि १ सहायता च योगदानं दत्तवान्, तेषु २१ क्रीडासु गोलं कर्तुं असफलः अभवत्

अस्मिन् ऋतौ सः युवेन्टस्-क्लबस्य कृते अद्यावधि ६ क्रीडासु क्रीडितः, वेरोना-विरुद्धं द्विगुणं स्कोरं विहाय, यत् पुनर्प्राप्तेः आशां दत्तवान्, शेषेषु ५ क्रीडासु कुलम् ० गोलानि १ सहायता च अभवन्, ४ क्रीडासु क्रीडोत्तर-रेटिंग् न्यूनम् आसीत् ६.८ अंकानाम् अपेक्षया अधिकम्।

२४ वर्षीयः व्लाहोविच् वर्षद्वयात् पूर्वं युवेन्टस्-क्लबस्य स्थानान्तरणशुल्कस्य ८३.५ मिलियन-यूरो व्ययितवान् ततः परं स्थानान्तरण-मूल्यं ८५ मिलियन-यूरो-रूप्यकाणां सर्वोच्चतः ६५ मिलियन-यूरो-रूप्यकाणां कृते न्यूनीकृतम् अस्ति । व्लाहोविच् इत्यस्य युवेन्टस् इत्यनेन सह वर्तमानः अनुबन्धः २०२६ तमे वर्षे समाप्तः भवति ।"डेन्झुआन्" इत्यनेन पूर्वं उजागरितानां आँकडानां अनुसारं तस्य वार्षिकं करपूर्वं वेतनं २२ मिलियन यूरो यावत् भवति, यदा तु दलस्य द्वितीयस्थाने स्थितः खिलाडी ब्रेमरः केवलं ९.८ मिलियन यूरो अर्जयति .