समाचारं

४ गोलानि ३ दण्डानि च ! ५ त्यक्ताः अवसराः, ला लिगा-क्रीडायां प्रथमः क्रमाङ्कः! एमबाप्पे इत्यस्य यथार्थवर्णाः प्रकाशिताः भवन्ति, रियल मेड्रिड् च तस्य विषये पश्चातापं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् लालिगा-क्रीडायां पुनः एमबाप्पे रियल-मैड्रिड्-अन्तर्गतं अतीव लज्जाजनकं उपस्थितिम् अभवत् । क्रीडायां यद्यपि एमबाप्पे गोलं कृतवान् तथापि वस्तुतः सर्वे तस्य प्रदर्शनेन अतीव असन्तुष्टाः आसन् । यतः अस्मिन् क्रीडने एमबाप्पे स्वसहयोगिभिः निर्मितस्य दण्डपदकस्य उपरि अवलम्ब्य, ततः दण्डं गृहीत्वा गोलं कर्तुं अग्रे गत्वा

अस्मिन् सत्रे लालिगा-क्रीडायां एमबाप्पे-इत्यस्य ४ गोलानां मध्ये ३ गोलानि पेनाल्टी-किक्-आदयः आसन्, येन वास्तवतः सर्वेषां मनसि सः क्रीडायुद्धे अस्ति इति भावः उत्पन्नः । वस्तुतः कोऽपि धमकी नास्ति अधिकांशतः वयं गोलानि कर्तुं पेनाल्टी किक्स्, केक् च अवलम्बन्ते। भवान् अवश्यं ज्ञातव्यः यत् सः स्वस्य उदग्रतायां २५ वर्षीयः सुपरस्टारः अस्ति, परन्तु न्यायालये तस्य प्रभावः अधुना एतावत् न्यूनः अस्ति, यत् वास्तवतः तस्य १८ कोटि यूरो मूल्यस्य कृते दुःखदम् अस्ति। एमबाप्पे इत्यस्य अवसरान् ग्रहीतुं असमर्थतायाः समस्या प्रत्यक्षतया दत्तांशैः प्रकाशिता अस्ति ।

अस्मिन् सत्रे एतावता एमबाप्पे पञ्चवारं लालिगा-क्रीडायां प्रथमस्थानं प्राप्तवान् यत् गम्यमानानाम् अवसरानां दृष्ट्या अस्ति । एतादृशाः अपव्ययिताः अवसराः समये समये वास्तवतः आक्रामक-अन्ते सङ्गणकस्य सहचरानाम् प्रयासान् व्यर्थं कुर्वन्ति । मूलतः अस्मिन् सत्रे रियल मेड्रिड्-क्लबः क्रूस्-इत्यस्य हारस्य अनन्तरं मध्यक्षेत्रे बहु सृजनशीलतां त्यक्तवान् । अग्रेसराः अवसरं गृहीत्वा केचन गोलानि कर्तुं प्रवृत्ताः, परन्तु एमबाप्पे पुनः एकवारं अस्मिन् क्रीडने ९ शॉट् विस्फोटयित्वा गोलं कर्तुं असफलः अभवत् ।