समाचारं

३-२ विपर्ययः ! तियानजिन् महिलावॉलीबॉलदलेन सर्वमुख्यजियाङ्गसुदलं पराजयित्वा राष्ट्रियमहिलावॉलीबॉलचैम्पियनशिपं स्तब्धं कृत्वा स्वस्य उपाधिं रक्षितम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे राष्ट्रियमहिलावॉलीबॉलप्रतियोगिता सर्वाधिकं रोमाञ्चकारी अन्तिमयुद्धं प्रविष्टवती अस्ति तियानजिन् महिलानां वॉलीबॉलदलेन चॅम्पियनशिपस्य कृते जियाङ्गसुमहिलावॉलीबॉलदलस्य विरुद्धं स्पर्धा कृता। एषा स्पर्धा द्वयोः सशक्तयोः घरेलुमहिलावॉलीबॉलक्लबयोः मध्ये अस्ति ।

सेमीफाइनल्-क्रीडायां तियान्जिन्-महिला-वॉलीबॉल-दलेन फुजियान्-महिला-वॉलीबॉल-दलं ३-२ इति स्कोरेन पराजितम्, जियाङ्गसु-महिला-वॉलीबॉल-दलेन च शाण्डोङ्ग-महिला-वॉलीबॉल-दलं ३-१ इति स्कोरेन पराजितम्

ज्ञातव्यं यत् अस्मिन् स्पर्धायां तियानजिन् महिलावॉलीबॉलदलस्य ली यिंगिङ्ग्, वाङ्ग युआन्युआन्, याओ डी च भागं न गृहीतवन्तः, युआन् ज़िन्युए तुर्कीवाकिफ्बैङ्कदलस्य कृते क्रीडितुं अगच्छत् तियानजिन्-दलस्य मुख्यतया चत्वारः खिलाडयः अनुपस्थिताः सन्ति, ते अस्मिन् चॅम्पियनशिप्-क्रीडायां विकलाङ्ग-स्थितौ स्पर्धां करिष्यन्ति । तदपि अन्तिमपर्यन्तं गन्तुं तेषां सफलता वस्तुतः प्रभावशालिनी अस्ति, चमत्कारः इति वक्तुं शक्यते ।

अन्तिमपक्षे तियानजिन् महिलानां वॉलीबॉलदलेन मुख्याक्रमणकौ वाङ्ग यिझु, लियू मेइजुन् च प्रेषितौ, गौण आक्रमणकारौ झाङ्ग शिकी, ज़िया सिजिया च प्रेषितौ, चेन् बोया, सेटर मेङ्ग डौ, मुक्त एजेण्ट मेङ्ग जिक्सुआन् च प्रारम्भिकपङ्क्तिरूपेण समर्थनं कृतवान् जियांग्सु महिलानां वॉलीबॉलदलेन मुख्याक्रमणकौ वु हान तथा वु मेङ्गजी, सहायक आक्रमणकारी वान जियुए तथा याङ्ग जिया, गोङ्ग क्षियाङ्ग्यु, सेटर डायओ लिन्यु, मुक्त एजेण्ट नी फेइफान् च प्रारम्भिकपङ्क्तिरूपेण समर्थनं प्रेषितम् जियाङ्गसु-महिला-वॉलीबॉल-दलः तारा-सम्पन्नः अस्ति, तस्य बहवः क्रीडकाः च राष्ट्रिय-दलस्य अनुभवं धारयन्ति ।