समाचारं

वेतनं कटयितुं नकारयन्तु, रॉकेट्स् इत्यनेन सह पुनः हस्ताक्षरं कर्तुं इच्छन्ति! भवतः करियरस्य महत्त्वपूर्णं ऋतुम् प्रविश्य भवन्तः ह्यु सिटी इत्यस्य उच्चसीमाम् निर्धारयिष्यन्ति ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि एनबीए नियमितसीजनस्य उद्घाटनपर्यन्तं अद्यापि प्रायः एकमासः अस्ति तथापि सर्वेषां एनबीए-दलानां कृते तेषां ऑफसीजनः समाप्तः अस्ति । एकसप्ताहात् न्यूनेन समये अधिकांशदलानां प्रशिक्षणशिबिरम् आरभ्यते येषां कृते प्रीसीजनस्य नियमितसीजनस्य च सज्जतायै प्रशिक्षणशिबिरस्य माध्यमेन बहवः विषयाः चिन्तनीयाः। अस्मिन् समये न केवलं लीगे अत्यधिकं व्यवहारः न भविष्यति, अपितु केचन क्रीडकाः अपि ये पूर्वमेव अनुबन्धस्य नवीकरणं कर्तुं योग्याः सन्ति, तेषां अनुबन्धनवीकरणं पूर्णं कर्तुं कष्टं भविष्यति युवादलरूपेण ह्यूस्टन् रॉकेट्स् नूतनसीजनस्य अनेकपरीक्षाणां विकल्पानां च सामनां करोति । वेतनं कटयितुं नकारयन्ति तथा च रॉकेट्स्-क्लबस्य सह दीर्घकालं यावत् स्थातुं इच्छन्ति।

कनिङ्घम्, मोब्ले, बार्न्स्, वैग्नर् जूनियरः च सहितं २१ तमे वर्गे केचन शीर्ष-पिक्-क्रीडकाः पञ्चवर्षीयं २२४ मिलियन-डॉलर्-अधिकतम-वेतन-अनुबन्धं कृत्वा रॉकेट्स्-क्लबः स्वस्य पङ्क्ति-मध्ये २१ तमे पिक्स्-सहितं किमपि अनुबन्धं न कृतवान् खिलाडयः किमपि अनुबन्धविस्तारं पूर्णं कर्तुं। जेलेन् ग्रीनः पूर्वमेव स्वस्य अनुबन्धस्य नवीकरणं न कृतवान् इति अवगम्यते किन्तु रॉकेट्स्-क्लबः तस्य भविष्यस्य विषये निश्चितः नास्ति तथा च दलं तस्य व्यापारमूल्यं अन्वेषयति स्म । परन्तु अल्पेरेन् शेन्जिङ्ग् अनुबन्धनवीकरणस्य संख्यायाः विषये पूर्णतया पक्षद्वयस्य मतभेदस्य परिणामः आसीत् । शेन् जिंग् इत्यनेन पूर्वसाक्षात्कारेषु अतीव स्पष्टं कृतम् यत् रॉकेट्स्-क्लबः तस्य सह अनुबन्धनवीकरणस्य विषये वार्ताम् अकरोत्, परन्तु सम्प्रति दलं तस्मै अधिकतमवेतन-अनुबन्धं दातुं न इच्छति