समाचारं

रूसस्य विदेशमन्त्री लावरोवः स्पष्टतया अवदत् यत् जनाः प्रायः तम् पृच्छन्ति यत्, चीन-रूस-देशयोः गठबन्धनं कदा भविष्यति?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा रूसदेशेन चीनदेशेन सह सामरिकसहकार्यं सुदृढं जातम् तदा अमेरिकादेशः यूरोपदेशश्च प्रायः अनुमानं कुर्वतः यत् चीनदेशयोः रूसयोः तथाकथितं "सैन्यगठबन्धनं" स्थापयितुं केवलं कालस्य विषयः एव दृश्यते इति

रूसस्य विदेशमन्त्री लाव्रोवः पुनः एकवारं साक्षात्कारे अस्य विषये चर्चां कृतवान् । सः स्वीकृतवान् यत् जनाः प्रायः पृच्छन्ति यत् रूसः चीनेन सह कदा गठबन्धनं करिष्यति, परन्तु चीन-रूसयोः "नाटो-शैल्याः" सैन्यगठबन्धनस्य आवश्यकता नास्ति, इदानीं द्वयोः देशयोः नियमितरूपेण विभिन्नस्तरयोः सैन्यसहकार्यं भवति, तस्य आवश्यकता नास्ति गठबन्धनरूपेण गठबन्धनम् ।

[लाव्रोवः चीन-रूसयोः "सैन्यगठबन्धने" किमर्थं रुचिः नास्ति इति वदति] ।

अस्माभिः पूर्वं उक्तं यत् अन्तर्राष्ट्रीयसम्बन्धस्य दृष्ट्या देशान्तरेषु सैन्यसङ्घटनेषु सार्वभौमत्वस्य भागस्य स्थानान्तरणं अनिवार्यतया भविष्यति |. नाटो-सङ्घस्य सैन्यरूपरेखा अपि एतत् प्रतिरूपम् अनुसृत्य भवति नाटो-सङ्घस्य रुचिः आवश्यकताः च।

तथा च नाटो-सङ्घस्य हितं मूलतः अमेरिका-देशस्य हितं भवति । "ग्रेटर नाटो"-रूपरेखायाः अतिरिक्तं अमेरिका-देशस्य एशिया-प्रशांतक्षेत्रे "लिटिल् नाटो" इति अपि अस्ति यद्यपि पश्चिमदेशः एशिया-प्रशान्तक्षेत्रे अमेरिकीसैन्यगठबन्धव्यवस्थां नाटोव्यवस्थायाः च भेदं कर्तुं प्रयतते, यतः ते are all based on the united states, तेषां मूलतः, उभयम् अपि संयुक्तराज्यस्य सामरिकहितं सेवते, अतः तयोः मध्ये कोऽपि अन्तरः नास्ति