समाचारं

श्रमिकानाम् अधिकारानां विषये लघुवर्गः |.

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:42
श्रमिकानाम् अधिकारेषु लघुवर्गः
मूलशीर्षकम् : यदा कश्चन एंकरः दलाली-अनुबन्धे हस्ताक्षरं करोति तदा सः श्रमसम्बन्धः अस्ति वा कम्पनीयाः सह सहकारीसम्बन्धः ?
कानूनी ज्ञानं प्रदातुं श्रमिकाणां चिन्तानां निवारणं च कुर्वन्तु। एषः श्रमिकानाम् अधिकारविषये लघुवर्गः अस्ति ।
यदा नेटवर्क् एंकरः दलालीकम्पनीयां कार्याय आवेदनं करोति तदा "कलाकारदलाली एजेन्सी अनुबन्धे" हस्ताक्षरं कृत्वा पक्षद्वयस्य श्रमसम्बन्धः इति गणयितुं शक्यते वा? शाङ्घाई-नगरस्य जियाडिंग्-मण्डलस्य जनन्यायालयेन समाप्तम् अस्य प्रकरणस्य अवलोकनं कुर्मः ।
२०२२ तमस्य वर्षस्य मार्चमासस्य आरम्भे जिओ वाङ्गः एकस्याः मीडियाकम्पन्योः ऑनलाइन-एंकरः भवितुम् आवेदनं कृतवान्, द्वयोः पक्षयोः "कलाकार-एजेन्सी-अनुबन्धे" हस्ताक्षरं कृतम्, यस्मिन् नियमः आसीत् यत् जिओ वाङ्गः प्रत्येकं कम्पनीद्वारा व्यवस्थापितसमये, स्थले, खाते च लाइव-प्रसारण-प्रदर्शनानि अवश्यं कुर्वन्ति दिवसे, तस्य वेतनं च मासिकं दास्यति।
परन्तु जुलैमासात् आरभ्य मीडियाकम्पनयः एकपक्षीयरूपेण वेतनगणनानुपातं न्यूनीकर्तुं आरब्धाः, अकारणं वेतनदेयतायां विलम्बं विलम्बं च कर्तुं आरब्धाः। जिओ वाङ्गः न्यायालये मुकदमान् कृतवान्, स्वस्य मीडियाकम्पनीयाश्च मध्ये श्रमसम्बन्धस्य अस्तित्वस्य पुष्टिं कर्तुं अनुरोधं कृतवान्, परपक्षेण च बकायावेतनस्य आयोगस्य च अन्तरं दातुं आग्रहः कृतः मीडिया कम्पनी उक्तवती यत् पक्षद्वयेन "कलाकार एजेन्सी अनुबन्धे" हस्ताक्षरं कृतम्, यत् रोजगारसम्बन्धस्य अपेक्षया सहकारीसम्बन्धः अस्ति ।
जियाडिंग्-जिल्ला-जनन्यायालयेन न्यायाधीशस्य अनन्तरं निर्णयः कृतः यत्, सर्वप्रथमं, जिओ वाङ्गः कम्पनीद्वारा प्रदत्तस्य स्थलस्य उपयोगं लाइव-प्रसारणार्थं पुरस्कारं च प्राप्तुं च करोति, तस्य कार्यसामग्री च कम्पनीयाः व्यवसायस्य भागः आसीत् द्वितीयं, xiao wang इत्यस्य लाइव प्रसारणेन अर्जितं आयं वितरणात् पूर्वं कम्पनीद्वारा अभिलेखितं भवति, तस्याः स्वायत्तता अपि नास्ति । तृतीयम्, जिओ वाङ्गः कम्पनीयाः निर्देशानुसारं स्वकार्यं सम्पन्नवान्, तस्याः पर्यवेक्षणस्य, प्रबन्धनस्य, संयमस्य च अधीनः आसीत् । यद्यपि उभयपक्षेण हस्ताक्षरितः "कलाकार-एजेन्सी-अनुबन्धः" श्रम-अनुबन्धः नास्ति तथापि अधिकार-दायित्वस्य निष्पादनं श्रम-सम्बन्धानां पहिचाने व्यक्तिगत-आश्रयस्य सम्पत्ति-अधीनतायाः च लक्षणानाम् अनुपालनं करोति
न्यायालयेन वादीनां प्रतिवादीनां च मध्ये श्रमसम्बन्धः अस्ति इति पुष्टिः कृता तथा च मीडियाकम्पनी जिओ वाङ्गस्य ६०,००० युआन् इत्यस्मात् अधिकं वेतनं दातव्या इति निर्णयः दत्तः। यत् हस्ताक्षरितम् आसीत् तत् दलाली-अनुबन्धः आसीत्, अतः न्यायालयेन अन्ततः श्रम-सम्बन्धः किमर्थं स्वीकृतः ?
अधिवक्ता:
जाल-लंगरस्य अनुबन्धक-कम्पन्योः च कानूनी-सम्बन्धस्य निर्धारणे परिचय-सम्बन्धस्य प्रकृतिः, आय-वितरणस्य पद्धतिः इत्यादीनां आधारेण उभयोः पक्षयोः अधिकारस्य दायित्वस्य च पूर्तये द्रव्यात्मकः निर्णयः करणीयः
उदाहरणार्थं, विचारयन्तु यत् कर्मचारिणः नियोक्तुः नियमानाम् अनुपालनस्य आवश्यकता अस्ति तथा च नियोक्तुः दैनिकप्रबन्धनं पर्यवेक्षणं च स्वीकुर्वन्तु इति विचारयन्तु यत् श्रमिकपारिश्रमिकदेयता इत्यादीनां कारकानाम् माध्यमेन कर्मचारिणः आर्थिकसम्बद्धता अस्ति वा इति नियोक्तुः व्यवसायस्य महत्त्वपूर्णघटकाः तथा च श्रमिकस्य कार्यं नियोक्तृणा व्यवस्थितं व्यवस्थापितं च अस्ति वा इति व्यापकरूपेण विचारः भविष्यति।
नवीनस्वरूपेषु नियोक्तारः उद्योगस्य लक्षणं संयोजयित्वा श्रमिकैः सह यथार्थतया श्रमसन्धिं कृत्वा भागिनैः सह सहकारीसम्बन्धं स्थापयितव्यं, येन द्वयोः पक्षयोः मध्ये कानूनी अधिकारानां दायित्वानाञ्च स्पष्टतायाः सुविधा भवति, तथा च स्वस्थविकासे अपि योगदानं दातव्यम् नूतनस्वरूपोद्योगः।
तत् अस्य लघुवर्गस्य कृते, अग्रिमे पश्यामः ।
निर्माता झाओ जी
झाङ्ग वेइजी द्वारा योजनाकृत
लु युए द्वारा लिखित
लु युए द्वारा आयोजक
श्वेत झीजी बनाना
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया