समाचारं

इन्टेल् "विक्रयणं" कर्तुम् इच्छति परन्तु अद्यापि महत्त्वपूर्णं "विरासतां" अस्ति, उद्योगस्य अन्तःस्थजनाः वदन्ति यत् वास्तविकं मूल्यं विपण्यमूल्यात् बहु अधिकं भवति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्टेल् ६० वर्षाणाम् अधिकं इतिहासं गतः अस्ति नूतनप्रौद्योगिकीनां विशालतरङ्गानाम् प्रभावेण अयं पुरातनः अमेरिकनचिप् दिग्गजः अन्तिमसङ्घर्षं कुर्वन् अस्ति
इतिहासे अनेके परिवर्तनकारी अवसराः त्यक्त्वा इन्टेल् इत्यस्य भाग्यं अन्येषां हस्ते भवितुं शक्नोति। नवीनतमवार्ता अस्ति यत् क्वाल्कॉम् इन्टेल् इत्यस्य व्यवसायस्य क्रयणार्थं वार्तालापं कुर्वन् अस्ति।
एषा अफवा अद्यापि उभयपक्षेण न पुष्टा, परन्तु उद्योगे विस्तृतचर्चा उत्पन्ना अस्ति । इन्टेल् इत्यस्य वर्तमानं विपण्यमूल्यं १०० अरब डॉलरात् न्यूनम् अस्ति ।
"परिमाणेन विजयः अद्यापि दत्तांशकेन्द्रम् अस्ति"।मुख्य बल
शोधसंस्थायाः गार्टरस्य विश्लेषकः शेङ्ग् लिङ्घाई चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् "भवन्तः केवलं इन्टेल् इत्यस्य स्टॉकमूल्यं न पश्यितुं शक्नुवन्ति। स्टॉक् मूल्यं लाभं प्रतिबिम्बयति, न तु उत्पादस्य महत्त्वं। इन्टेल् अतीव महत्त्वपूर्णम् अस्ति, तस्य वास्तविकं मूल्यं च अस्ति तस्य विपण्यमूल्यात् बहु अधिकम्” इति ।
सः अपि अवदत् यत् इन्टेल्-संस्थायाः डाटा सेण्टर्, पीसी-व्यापाराः च अन्तर्जालस्य मूलघटकाः एव तिष्ठन्ति । "यद्यपि एन्विडिया इत्यादिभिः दिग्गजैः तत् अतिक्रान्तम् अस्ति तथापि इन्टेल् अद्यापि दत्तांशकेन्द्रेषु मुख्यशक्तिः अस्ति। दत्तांशकेन्द्राणि विना अन्तर्जालः न स्यात्।"
सः अपि अवदत् यत् यदा प्रमुखविलयस्य अधिग्रहणस्य च विषयः आगच्छति तदा न्यासविरोधी समीक्षा अपरिहार्यः "स्तरः" अस्ति। २०१७ तमे वर्षे क्वालकॉम् इत्यस्य अधिग्रहणार्थं ब्रॉडकॉमस्य असफलं बोली एकाधिकारस्य शङ्कायाः ​​कारणात् ट्रम्प-प्रशासनेन स्थगितम्; क्वाल्कॉम् इत्यस्य एनएक्सपी इत्यस्य अधिग्रहणस्य असफलता तस्य उदाहरणम् आसीत् ।
क्वालकॉम विश्वस्य बृहत्तमः मोबाईलफोनचिप् निर्माता अस्ति, यदा तु इन्टेल् विश्वस्य बृहत्तमः पीसी तथा डाटा सेण्टर सर्वर चिप् निर्माता अस्ति । उद्योगस्य अन्तःस्थजनानाम् अनुसारं यदि क्वालकॉम् इन्टेल् इत्यस्मिन् "डिप्स् इत्यत्र क्रयणं" कर्तुं शक्नोति तर्हि क्वाल्कॉम् इत्यस्य मूल्याङ्कनं वर्धयिष्यति इति अपेक्षा अस्ति ।
ज्ञातव्यं यत् अधिग्रहणस्य अफवाः तस्मिन् समये आगताः यदा फेडरल् रिजर्व् इत्यनेन अधुना एव व्याजदरे कटौतीयाः घोषणा कृता अस्ति। शेङ्ग लिङ्घाई इत्यस्य मतं यत् इन्टेल् इत्यस्य अधिग्रहणस्य पृष्ठतः अधिकं चालकशक्तिः पूंजीलाभस्य अन्वेषणम् अस्ति । अमेरिकी अर्धचालक-उद्योगः औद्योगिकपुनर्गठनस्य मध्ये अस्ति इति अपि सः अवदत् । "कदाचित् व्यापारं कर्तुं बहुकारणानां आवश्यकता नास्ति। यदा विपण्यस्य अवसराः आगमिष्यन्ति तदा पूंजी लाभप्रदं मन्यते।"
चिप् उद्योगस्य अन्यः दिग्गजः अपि चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् "इण्टेल् इत्यस्य मूल्याङ्कनं न्यूनबिन्दौ अस्ति। इदं यथा मूलक्षेत्रेषु स्थावरजङ्गमस्य आर्धेन छूटः भवति। यदि भवान् तत् त्यजति तर्हि भवतां कृते इदानीं न स्यात्।
सः विश्लेषितवान् यत् इन्टेल्-संस्थायाः सम्पत्तिषु अद्यापि महत् मूल्यं वर्तते । "इण्टेल् इत्यत्र उत्तमवस्तूनि सन्ति, यथा fpga, mobileye, gpu इत्यादयः। यदि भवान् यत् इच्छति तत् धारयति, यत् इच्छति तत् विक्रयति, तथा च उत्तमं पूंजी-सञ्चालनं करोति, तर्हि अपि भवान् बहु धनं प्राप्तुं आशां कर्तुं शक्नोति। उक्तवान् पूर्वोक्तः ।
सः अपि अवदत् यत् इन्टेल् एप्पल् इत्यस्य लाभांशं निरन्तरं आनन्दयति, एकस्मिन् पार्श्वे पीसी-विपण्यं कब्जयति, अपरतः च मोबाईल-फोनानां रक्तसमुद्रे स्थित्वा भविष्ये 6g, 7g च अद्यापि तस्मिन् अवलम्बन्ते। "विगतकेषु वर्षेषु ब्रॉडकॉमस्य शेयरमूल्ये वर्धमानः क्वालकॉम् इत्यस्य ईर्ष्याम् अवश्यं जनयिष्यति। यदि इन्टेल् इत्यस्य अधिग्रहणं न्यूनमूल्येन कर्तुं शक्यते तर्हि क्वाल्कॉम् इत्यस्य भविष्यस्य विपण्यवृद्धेः अपेक्षाः अपि वर्धयिष्यन्ति" इति सः अवदत्।
परन्तु सः भविष्यवाणीं करोति यत् क्वाल्कॉम् इन्टेल् इत्यस्य फाउण्ड्री-व्यापारं न प्राप्नुयात्, यस्य धनहानिः निरन्तरं भवति, अतः इन्टेल्-संस्थायाः एकः विकल्पः अस्ति यत् फाउण्ड्री-व्यापारं tsmc इत्यादिभ्यः अधिकशक्तिशालिनः प्रतिद्वन्द्वीभ्यः विक्रेतुं शक्नोति
अन्तिमेषु वर्षेषु इन्टेल् निरन्तरं स्वस्य व्यावसायिकपङ्क्तयः सुव्यवस्थितं कुर्वन् अस्ति अस्य वर्तमानस्य मुख्यव्यापार-एककानां मध्ये क्लायन्ट् कम्प्यूटिङ्ग्-समूहः (ccg) अस्ति, यः डेस्कटॉप् तथा नोटबुक-व्यापारान् कवरं करोति, तथैव डाटा सेण्टर तथा आर्टिफिशियल इंटेलिजेन्स ग्रुप् (dcai), नेटवर्क् तथा... एज बिजनेस यूनिट् (nex) तथा इन्टेल् फाउण्ड्री (इण्टेल् फाउंड्री) इति ।
राजस्वस्रोतानां दृष्ट्या अद्यापि सीसीजी, डीसीएआई विभागः इन्टेल् इत्यस्य मुख्यव्यापारः अस्ति, गतवर्षस्य चतुर्थे त्रैमासिके तेषां राजस्वयोगदानं ८०% अधिकं आसीत् परन्तु एआइ इत्यस्य नूतनतरङ्गे इन्टेल् इत्यस्य मुख्यव्यापारद्वयस्य न केवलं लाभः न अभवत्, अपितु तेषां राजस्वस्य न्यूनता अभवत् ।
डाटा सेण्टरव्यापारं उदाहरणरूपेण गृहीत्वा अस्मिन् वर्षे द्वितीयत्रिमासे इन्टेल् डीसीएआइ इत्यस्य राजस्वं ३.०५ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ३.५% न्यूनता अभवत् इन्टेल्-संस्थायाः वृद्धिः निराशाजनकः इति संकेतरूपेण विपणेन एतस्य व्याख्या कृता ।
सम्प्रति एएमडी इत्यस्मात् स्पर्धायाः अभावेऽपि इन्टेल् अद्यापि डाटा सेण्टर् सीपीयू इत्यस्य वर्चस्वं धारयति । अस्मिन् वर्षे द्वितीयत्रिमासे इन्टेल् इत्यनेन वैश्विकदत्तांशकेन्द्रस्य cpu प्रेषणस्य प्रायः ७६% भागः नियन्त्रितः, एम्डी इत्यस्य भागः च प्रायः २४% आसीत् । ग्राहकपीसी-विपण्ये इन्टेल्-संस्थायाः विपण्यभागस्य ७९% भागः अस्ति, एम्डी-संस्थायाः विपण्यभागः च प्रायः २१% अस्ति ।
परन्तु इन्टेल्-संस्था अन्तिमेषु वर्षेषु "मात्रायां विजयं प्राप्नोति" यद्यपि तस्य प्रेषणं एएमडी-संस्थायाः त्रिगुणाधिकं प्राप्तम् अस्ति तथापि तस्य लाभः एएमडी-संस्थायाः अपेक्षया दूरं न्यूनः अस्ति । दत्तांशकेन्द्रस्य cpu व्यवसायात् द्वयोः कम्पनीयोः राजस्वं समानम् अस्ति, उभयोः अपि प्रायः ३ अरब डॉलरः भवति ।
इन्टेल् इत्यस्य लाभस्य न्यूनता अपि कम्पनीयाः स्टॉकस्य विक्रयणस्य मौलिकं कारकं जातम् अस्ति । कम्पनीयाः नवीनतमत्रैमासिकवित्तीयप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे इन्टेल् इत्यस्य राजस्वं प्रायः १२.८ अब्ज अमेरिकीडॉलर् आसीत्, तस्य शुद्धहानिः च वर्षे वर्षे २००% अधिकं वर्धिता
इन्टेल्-संस्थायाः मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यनेन स्पष्टतया स्वीकृतं यत् एआइ-तरङ्गात् कम्पनीयाः पूर्णतया लाभः न प्राप्तः, तस्य मूल्यं बहु अधिकम् अस्ति, लाभः अपि अत्यल्पः अस्ति ।
अस्मिन् वर्षे अगस्तमासे इन्टेल्-संस्थायाः वैश्विकपरिच्छेदस्य १५% भागः घोषितः, यत्र दशसहस्राणि जनाः स्वकार्यं त्यक्तुं शक्नुवन्ति, तथा च १० अरब अमेरिकी-डॉलर्-रूप्यकाणां व्ययस्य कटौतीं कर्तुं योजना अस्ति किसिन्जर् इत्यनेन अद्यैव प्रकाशितं यत् अधुना यावत् कम्पनीयाः परिच्छेदयोजनायाः प्रायः अर्धभागः सम्पन्नः अस्ति ।
"इण्टेल् ७० वर्षीयः पुरुषः अस्ति, पीसीयुगस्य लाभांशं लभते, क्वाल्कॉम् एएमडी च ४० वर्षीयौ, मोबाईलफोनयुगस्य लाभांशं लभते, एनविडिया च १८ वर्षीयः युवा अस्ति, दर्शयति the possibilities of the ai ​​era." एकः व्यक्तिः उद्योगस्य अन्तःस्थैः टिप्पणी कृता।
इन्टेल् इत्यस्य क्षयः २०२१ तमे वर्षे दर्शयितुं आरभेत । तस्मिन् वर्षे कम्पनीयाः वार्षिकं राजस्वं ८० अरब अमेरिकी-डॉलर्-समीपे आसीत्, तदनन्तरं प्रतिवर्षं १० अरब-अमेरिकीय-डॉलर्-दरेण चट्टानात् पतितम् । २०२३ तमे वर्षे इन्टेल्-संस्थायाः वार्षिकं राजस्वं ६० अरब अमेरिकी-डॉलर्-तः न्यूनं भविष्यति, राजस्वं तृतीयांशं न्यूनीभवति ।
फाउण्ड्रीव्यापारः स्वतन्त्रः अभवत्, कः कार्यभारं गृह्णीयात् ?
इन्टेल् अपि गतवर्षे निरन्तरं व्यापारसमायोजनं याचते स्म । पीसी तथा डाटा सेण्टर इत्येतयोः मुख्यव्यापारयोः विकासे बाधानां पृष्ठभूमितः इन्टेल् इत्यनेन स्वस्य फाउण्ड्री व्यवसायस्य सशक्ततया विकासः आरब्धः यद्यपि अमेरिकी "चिप् एण्ड् साइंस एक्ट्" इत्यस्य अनुदानात् एतस्य लाभः अभवत् तथापि अयं व्यापारः इन्टेल् इत्यस्य अतलं धनस्य गर्तं दहति". ".
इन्टेल् इत्यनेन अस्मिन् सप्ताहे पूर्वं उक्तं यत् सः स्वस्य फाउण्ड्री-व्यापारस्य कृते पृथक् संस्थां निर्माति, एषा संरचना बहिः वित्तपोषणं संग्रहीतुं शक्नोति। "ओईएम-व्यापारः अतल-गर्तः अस्ति। भवान् केवलं तस्मिन् धनं निवेशयन् एव तिष्ठति, तथा च शेङ्ग-लिङ्गाई-इत्यनेन चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन उक्तम्।
एतावता इन्टेल्-संस्थायाः लाभं अधः कर्षयति इति मुख्यः कारकः फाउण्ड्री-व्यापारः अस्ति । विपण्यविश्लेषणदत्तांशस्य अनुमानं यत् विगतवर्षद्वये इन्टेल्-संस्थायाः प्रतिवर्षं फाउण्ड्री-व्यापारे प्रायः २५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि व्ययितानि सन्ति ।
यद्यपि अस्मिन् वर्षे प्रथमत्रिमासे इन्टेल्-संस्थायाः फाउण्ड्री-विभागेन ४.४ अब्ज-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, तथापि तत् राजस्वं बहुधा आन्तरिकरूपेण प्राप्तम् । इन्टेल् इत्यनेन अस्मिन् वर्षे आरम्भात् एव तथाकथितं "आन्तरिक-फाउण्ड्री"-प्रतिरूपं स्वीकृतम्, यस्मिन् तस्य उत्पादविभागाः बाह्यग्राहकाः च इन्टेल्-अन्तर्गतस्य स्वतन्त्र-एककस्य इन्टेल्-फाउण्ड्री-इत्यस्मात् निर्माण-पैकेजिंग्-सेवाः क्रियन्ते
"इण्टेल् इत्यस्य फाउण्ड्री विभागस्य अधिकांशः आयः अद्यापि इन्टेल् इत्यस्य स्वस्य चिप्स् इत्यस्य फाउण्ड्री इत्यस्मात् आगच्छति यत्, "आयस्य एषः भागः 'नकली आयः' इति अवगन्तुं शक्यते।"
इन्टेल् इत्यनेन प्रकटितानां तथ्यानां अनुसारं २०२३ तमे वर्षे इन्टेल्-संस्थायाः फाउण्ड्री-विभागस्य प्रायः ७ अरब अमेरिकी-डॉलर्-रूप्यकाणां हानिः भविष्यति, अस्मिन् वर्षे प्रथमत्रिमासे २.५ बिलियन अमेरिकी-डॉलर्-रूप्यकाणां हानिः भविष्यति
अमेरिकादेशस्य विधिसंस्थाः दावान् कृतवन्तः यत् इन्टेल्-संस्थायाः फाउण्ड्री-सेवानां वृद्धिः लाभः च दुर्निरूपितः अस्ति तथा च इन्टेल्-निवेशकान् कम्पनीविरुद्धे वर्ग-क्रिया-मुकदमे सम्मिलितुं आह्वानं कृतवन्तः
सम्प्रति इन्टेल् अद्यापि चिप् निर्माणपरियोजनासु निवेशं कर्तुं आग्रहं कुर्वन् अस्ति तथा च अमेरिकीसर्वकाराद् महतीं अनुदानं प्राप्तवती अस्ति ।
अमेरिकीसर्वकारः अर्धचालकनिर्माणे निवेशं वर्धयति । अस्मिन् सप्ताहे पूर्वं बाइडेन् प्रशासनेन चिप् एण्ड् साइंस एक्ट् इत्यस्य अन्तर्गतं इन्टेल् इत्यस्मै ३ अरब डॉलरपर्यन्तं वित्तपोषणं प्रदत्तम् । अस्मिन् विधेयकस्य अन्तर्गतं इन्टेल् इत्यनेन अस्मिन् वर्षे मार्चमासे सर्वकाराद् ८.५ अब्ज डॉलरस्य अनुदानं प्राप्तम्, ११ अब्ज डॉलरस्य ऋणं च प्राप्तम् । चिप् एण्ड् साइंस एक्ट् इत्यनेन एकस्मै कम्पनीं प्रति प्रदत्तं बृहत्तमं अनुदानम् अपि एतत् अस्ति ।
१६ सितम्बर् दिनाङ्के इन्टेल् इत्यनेन अमेजनस्य क्लाउड् कम्प्यूटिङ्ग् यूनिट् aws इत्यनेन सह सहकार्यपरियोजना अपि घोषिता, यत्र अरबौ डॉलररूप्यकाणां आदेशाः सम्मिलिताः आसन् । सहयोगसम्झौतेः अनुसारं आगामिषु कतिपयेषु वर्षेषु intel इत्यस्य 18a (1.8nm) foundry process node इत्यस्य आधारेण aw कृते ai चिप्स् उत्पादयिष्यति 2nm प्रक्रिया शिल्पकला चुनौती।
इन्टेल् इत्यनेन उक्तं यत्, एडब्ल्यूएस इत्यस्य कृते आर्टिफिशियल इन्टेलिजेन्स चिप्स् सहितं स्वस्य उन्नततमं निर्माणं ओहायो-देशे वर्तमानकाले निर्माणाधीने कारखाने करिष्यति। "सर्वं नेत्राणि अस्मासु भविष्यन्ति" इति किसिन्जरः अवदत्, "अस्माभिः प्रत्येकं इञ्चं भूमिं प्रति युद्धं कर्तव्यं, पूर्वस्मात् अपि उत्तमं निष्पादनं च कर्तव्यम्। यतः समीक्षकाणां मौनं कर्तुं तदेव एकमात्रं मार्गम् अस्ति, तथा च वयं जानीमः यत् अस्माकं एतत् प्राप्तुं क्षमता अस्ति ” इति ।
परन्तु उद्योगः व्यापकरूपेण मन्यते यत् इन्टेल् इत्यस्य idm मॉडल् "महत्त्वपूर्णं सामरिकं त्रुटिः" अस्ति । तथाकथितस्य idm मॉडलस्य अर्थः अस्ति यत् कम्पनयः न केवलं स्वस्य चिप्स् डिजाइनं कुर्वन्ति, अपितु स्वस्य चिप्स् अपि उत्पादयन्ति । अमेरिकनचिन्तनसमूहः केटो इन्स्टिट्यूट् इत्यनेन विश्लेषितं यत् इन्टेल् इत्यनेन अर्धचालक-उद्योगे नूतनं श्रमविभागं स्वीकुर्वितुं सर्वदा अस्वीकृतम्, येन तस्य वर्तमानहानिः अभवत्
इन्टेल् इत्यस्य योजनानुसारं आगामिवर्षे अपि २० अरब डॉलरात् अधिकं फैब्स् इत्यत्र निवेशं करिष्यति । परन्तु, दुर्बलवित्तीयप्रदर्शनं वित्तपोषणवातावरणं च प्रत्यक्षतया इन्टेल् इत्यस्य अनन्तरं निवेशक्षमतां प्रभावितं कर्तुं शक्नोति, अधिग्रहणस्य प्रतीक्षा च कम्पनीयाः सम्मुखे विकल्पेषु अन्यतमः भवितुम् अर्हति
"अद्यापि न जानीमः यत् इन्टेल् वस्तुतः व्यावसायिकरूपेण अत्याधुनिकचिप्स् निर्मातुम् अर्हति वा, अपि च वयम् अद्यापि न जानीमः यत् चिप् तथा विज्ञान-अधिनियमात् व्ययः एकः जीवन्तं अत्याधुनिकं च अमेरिकी-अर्धचालक-उद्योगं जनयिष्यति वा। " कार्ड न्याससंशोधनसंस्थायाः विश्लेषणानुसारम्।
वेफर फैब् निर्माणस्य व्ययः अत्यन्तं अधिकः भवति । केचन संस्थाः अनुमानयन्ति यत् ५०,००० वेफरस्य मासिकं उत्पादनं कृत्वा २nm कारखानस्य निर्माणस्य व्ययः प्रायः २८ अरब अमेरिकीडॉलर् भवति, तथा च समान उत्पादनक्षमतायुक्तस्य ३nm कारखानस्य व्ययः प्रायः २० अरब अमेरिकी डॉलरः भवति
शेङ्ग लिङ्घाई इत्यनेन चीन बिजनेस न्यूज इत्यस्मै अपि उक्तं यत् "उन्नतप्रौद्योगिक्या सह idm करणं कठिनम् अस्ति। एषा समस्या नास्ति यस्याः समाधानं बहु धनं निवेशयित्वा कर्तुं शक्यते।"
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया