समाचारं

प्रथमाष्टमासानां वित्तीयदत्तांशं एकस्मिन् लेखे पठन्तु राजस्वक्षयस्य किञ्चित् विस्तारः अभवत्, व्ययस्य च वृद्धिः आवश्यकी अस्ति।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयवित्तराजस्वं मन्दं वर्तते।
वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे अगस्तमासे राष्ट्रियसामान्यजनबजटराजस्वं प्रायः १.२ खरब युआन् आसीत्, यत् वर्षे वर्षे २.८% न्यूनता अभवत्, पूर्वापेक्षया किञ्चित् अधिकं न्यूनता च अभवत् अस्मिन् वर्षे अगस्तमासे राष्ट्रियसरकारस्य कोषस्य राजस्वं ३५२.६ अरब युआन् आसीत्, यत् वर्षे वर्षे ३४.४% न्यूनता अभवत्, अपि च पूर्वापेक्षया अधिकं न्यूनता अभवत्
मासिकदत्तांशयोः तुल्यकालिकरूपेण बृहत् परिवर्तनस्य कारणात् सञ्चितदत्तांशः अस्मिन् वर्षे वित्तराजस्वस्थितेः अधिकं व्यापकं दर्शनं दातुं शक्नोति।
वित्तमन्त्रालयस्य आँकडानुसारं जनवरीतः अगस्तपर्यन्तं राष्ट्रियसामान्यजनबजटराजस्वं प्रायः १४.८ खरब युआन् आसीत्, यत् वर्षे वर्षे २.६% न्यूनता अभवत् अस्मिन् वर्षे एतस्य वित्तराजस्वस्य किमर्थं न्यूनता अभवत् ?
प्रथमं कारणं विशेषकारकैः सह सम्बद्धम् अस्ति । उद्यमानाम् उपरि वित्तीयदबावस्य निवारणाय चीनदेशेन २०२२ तमे वर्षे एव विनिर्माणउद्योगे लघुमध्यमसूक्ष्मउद्यमानां कृते करविलम्बितनीतिः कार्यान्विता अभवत् ।एतत् आस्थगितकरराजस्वं २०२३ तमवर्षपर्यन्तं स्थगितम्, येन गतवर्षे आधारः वर्धितः। तदतिरिक्तं २०२३ तमस्य वर्षस्य उत्तरार्धे कर-कटाहस्य, शुल्क-कमीकरणस्य च नूतनाः नीतयः प्रवर्तयिष्यन्ति यथा व्यक्तिगतकर-कटाहः अस्याः नूतनायाः नीतेः विलम्बित-चरणस्य कर-कमीकरण-कारकाः अस्मिन् वर्षे आयस्य भागं अपि प्रभावितं करिष्यन्ति |.
वित्तमन्त्रालयस्य आँकडानुसारं उपर्युक्तविशेषकारकाणां प्रभावं कटौतीं कृत्वा अस्मिन् वर्षे प्रथमाष्टमासेषु तुलनीयरूपेण राष्ट्रियसामान्यजनबजटराजस्वे प्रायः १% वृद्धिः अभवत्
एषः तुलनीयः वृद्धिः आर्थिकवृद्धेः दरात् अपि न्यूनः भवति । यतो हि वित्तराजस्वस्य गणना वर्तमानमूल्येषु भवति, आर्थिकवृद्धिः तु नित्यमूल्येषु गण्यते । अस्मिन् वर्षे मूल्यानि न्यूनानि अभवन्, येन औद्योगिकनिर्मातृमूल्यसूचकाङ्कः (ppi) नकारात्मकरूपेण वर्धमानः अस्ति, यस्य परिणामेण वर्तमानमूल्येषु गणितस्य करराजस्वस्य वृद्धिदरः आर्थिकवृद्धिदरात् न्यूनः अभवत् अस्मिन् वर्षे आरम्भात् आर्थिकवृद्धिः मन्दतां प्राप्तवती, येन आयकरस्य वृद्धिः अपि प्रतिबन्धिता अस्ति ।
वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु राष्ट्रियसामान्यजनबजटात् करराजस्वं प्रायः १२.१ खरब युआन् आसीत्, यत् वर्षे वर्षे ५.३% न्यूनता अभवत्
प्रमुखकरप्रकारानाम् दृष्ट्या अस्मिन् वर्षे प्रथमाष्टमासेषु घरेलुमूल्यवर्धितकरः, बृहत्तमः करप्रकारः, वर्षे वर्षे ४.९% न्यूनः अभवत् एतत् मुख्यतया उच्चाधार इत्यादिभिः कारकैः प्रभावितम् अभवत् गतवर्षस्य समानकालः नीतिपुच्छवायुः च। द्वितीयः बृहत्तमः करवर्गः निगमीय-आयकरः वर्षे वर्षे ५% न्यूनः अभवत् कोविड-१९ महामारी-काले हानिः पूरयितुं कतिपयानां कम्पनीनां परिचालन-कठिनतायाः कारणेन लाभस्य न्यूनतायाः अपि सम्बन्धः अस्ति ।
तृतीयः बृहत्तमः करवर्गः घरेलु उपभोगकरः प्रथमाष्टमासेषु वर्षे वर्षे ४.२% वर्धितः, मुख्यतया परिष्कृततैलस्य, सिगरेट्, मद्यस्य इत्यादीनां उत्पादनस्य विक्रयस्य च वृद्ध्या चालितः चतुर्थः बृहत्तमः करवर्गः व्यक्तिगत-आयकरः वर्षे वर्षे ५.२% न्यूनः अभवत् गृहादिसम्पत्त्याः स्थानान्तरणात् आयस्य तीव्रक्षयस्य अपि सम्बन्धः आसीत् ।
भूमि-अचल-सम्पत्-सम्बद्ध-करयोः मध्ये डीड्-करः, भूमि-मूल्यवर्धित-कर-राजस्वः च प्रथम-अष्ट-मासेषु अद्यापि न्यूनीभवति, तथा च न्यूनता किञ्चित् विस्तारं प्राप्स्यति |. गतवर्षस्य प्रतिभूतिव्यवहारस्य अन्यकारकाणां च मुद्राकरस्य आर्धं न्यूनीकरणस्य नीत्या प्रभावितः प्रथमाष्टमासेषु प्रतिभूतिव्यवहारस्य मुद्राकरस्य वर्षे वर्षे ५५.५% न्यूनता अभवत्
करराजस्वस्य न्यूनतायाः क्षतिपूर्तिं कर्तुं स्थानीयसरकारैः विद्यमानसम्पत्तिसंसाधनानाम् पुनः सजीवीकरणाय प्रयत्नाः वर्धिताः, येन अकरराजस्वस्य तीव्रवृद्धिः निर्वाहयितुम् अभवत्
वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु राष्ट्रियसामान्यजनबजटे अकरराजस्वं प्रायः २.७ खरब युआन् आसीत्, यत् वर्षे वर्षे ११.७% वृद्धिः अभवत्
सामान्यसार्वजनिकबजटराजस्वस्य मामूलीक्षयस्य तुलने अचलसम्पत्बाजारे निरन्तरं मन्दतायाः कारणात् स्थानीयभूमिविक्रयराजस्वस्य महती न्यूनता अभवत् एतेन सर्वकारीयनिधिराजस्वस्य महती न्यूनता अभवत्, यत् मुख्यतया भूमिविक्रयराजस्वम् अस्ति, तथा क्षयः निरन्तरं विस्तारं प्राप्नोति।
वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु स्थानीयसरकारीनिधिषु बजटराजस्वे राज्यस्वामित्वस्य भूप्रयोगाधिकारस्य स्थानान्तरणात् प्राप्तं राजस्वं वर्षे वर्षे प्रायः २ खरब युआन् आसीत् २५.४% न्यूनता अभवत् । तेषु जुलै-अगस्त-मासेषु ४०% अधिकं राजस्वं न्यूनीकृतम् ।
वर्षस्य आरम्भे बजटस्य तुलने राष्ट्रियसामान्यजनबजटराजस्वं, सर्वकारीयनिधिराजस्वं च वर्षस्य आरम्भे अपेक्षितापेक्षया न्यूनम् आसीत्
वित्तमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः निर्णयं कृतवान् यत् आगामिषु कतिपयेषु मासेषु यथा यथा स्थूलनीतयः कार्यान्विताः भवन्ति तथा प्रभावे भवन्ति तथा तथा आर्थिकपुनरुत्थानं निरन्तरं समेकितं भविष्यति, विशेषकारकाणां प्रभावः च क्रमेण न्यूनः भविष्यति, यस्य नकारात्मकं भविष्यति राजकोषीयराजस्वस्य वृद्धौ प्रभावः (अर्थात् राष्ट्रियसामान्यसामान्यबजटसमर्थनम्)।
परन्तु अनेके विशेषज्ञाः चाइना बिजनेस न्यूज इत्यस्मै अवदन् यत् यतः भूमिहस्तांतरणराजस्वस्य न्यूनता अल्पकालीनरूपेण परिवर्तनं कर्तुं कठिनं भवति, अतः अपि वर्षे पूर्णे सर्वकारीयनिधिराजस्वस्य महती न्यूनता भविष्यति इति अपेक्षा अस्ति।
"राजस्वः व्ययस्य निर्धारणं करोति" इति सिद्धान्तस्य अन्तर्गतं राजकोषीयराजस्वं दुर्बलं जातम्, येन समग्रवित्तव्ययः सीमितः अभवत् ।
वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु राष्ट्रियसामान्यजनबजटव्ययः प्रायः १७.४ खरब युआन् आसीत्, यत् वर्षे वर्षे १.५% वृद्धिः अभवत् पूर्वसप्तमासानां तुलने एषा वृद्धिदरः न्यूनीभूता अस्ति, अगस्तमासे अयं व्ययः वर्षे वर्षे ६.७% न्यूनः अभवत् ।
राष्ट्रीयसामान्यजनबजटव्ययस्य मुख्यव्ययविषयेभ्यः न्याय्यं चेत् अद्यापि जनानां आजीविकायाः ​​व्ययः गारण्टीकृतः अस्ति, यथा सामाजिकसुरक्षा, रोजगारव्ययः च, येषु वर्षे वर्षे ३.३% वृद्धिः अभवत् आधारभूतसंरचनाव्ययः सामान्यतया तीव्रतायां निश्चितस्तरं निर्वाहयति स्म उदाहरणार्थं नगरीयग्रामीणसमुदायव्ययेषु वर्षे वर्षे ६.५% वृद्धिः अभवत् । परन्तु जनानां आजीविकायाः, आधारभूतसंरचनाव्ययस्य च वृद्धिः पूर्वापेक्षया मन्दः अभवत् ।
भूमिहस्तांतरणराजस्वस्य न्यूनतायाः कारणेन अस्मिन् वर्षे सर्वकारीयनिधिव्ययस्य तीव्रः न्यूनता अभवत् परन्तु स्थानीयसर्वकारस्य विशेषबन्धकानां निर्गमनस्य क्रमिकत्वात् एषः व्ययस्य न्यूनता किञ्चित् संकुचिता अस्ति
वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् जनवरीतः अगस्तमासपर्यन्तं राष्ट्रियसरकारनिधिबजटव्ययः ४,८१७.१ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.८% न्यूनता अभवत् पूर्वसप्तमासात् (-१८.५%) अयं न्यूनता संकुचितः ।
यथा अर्थव्यवस्थायां अधोगतिदबावः वर्धितः, व्यापकवित्तव्ययः न्यूनः च अभवत्, अतः अद्यतनकाले बहवः विशेषज्ञाः अधिकसक्रियवित्तनीतीनां आह्वानं कृतवन्तः
गुओशेङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री ज़ियोङ्ग युआन् इत्यनेन विश्लेषितं यत् अर्थव्यवस्थायां वर्तमानं अधः गमनस्य दबावः लघुः नास्ति, तथा च सम्पूर्णवर्षस्य कृते "५% गारण्टी" कर्तुं अधिकं कठिनं भवति वर्धमाननीतयः एकस्य पश्चात् अन्यस्य प्रवर्तनस्य अपेक्षा अस्ति निकटभविष्यत्काले विशेषतः केन्द्रसर्वकारस्य उत्तोलनस्य वृद्धिः। विशेषतः वित्तपक्षे अनुमानानुसारं वर्षे वित्तराजस्वस्य अन्तरं २.५ खरब युआन् अधिकं भवितुम् अर्हति, यत् वर्षे बजटस्य वर्धनस्य, घातस्य विस्तारस्य च महतीं वर्धितां सम्भावनां दर्शयति
गुआङ्गडोङ्ग सिक्योरिटीजस्य मुख्या अर्थशास्त्री लुओ झीहेङ्गः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् वर्तमानकाले अतिरिक्तबजटघातानां विषये विचारः कर्तुं शक्यते, तत्सह, व्ययवृद्धेः पुनर्प्राप्त्यर्थं यथाशीघ्रं स्थापिताः राजकोषीयनीतयः कार्यान्वितुं शक्यन्ते, यथा त्वरणम् अतिदीर्घकालीनसरकारीबन्धकानां विशेषबन्धकानां च निर्गमनं उपयोगः च सक्रियवित्तस्य महत्त्वपूर्णं प्रकटीकरणम् अपि अस्ति ।
राष्ट्रियविकाससुधारआयोगस्य नीतिसंशोधनकार्यालयस्य निदेशकः जिन् क्षियाण्डोङ्गः अद्यैव राष्ट्रियविकाससुधारआयोगस्य पत्रकारसम्मेलने अवदत् यत् स्थूलनियन्त्रणप्रयत्नाः वर्धयितुं, नीतिपूर्वसंशोधनभण्डारं सुदृढं कर्तुं, समये च आवश्यकम् अत्यन्तं परिचालनात्मकं, प्रभावी, जनसमूहं उद्यमं च सुलभं नीतीनां समूहं प्रारभ्यते।
जीएफ सिक्योरिटीजस्य वरिष्ठः मैक्रो विश्लेषकः वू कियिंग् इत्यनेन उक्तं यत् अनुवर्ती राजकोषीयनीतिस्थानं पश्यन् विद्यमानवित्तसंसाधनानाम् उपयोगः निरन्तरं कर्तुं शक्यते उदाहरणार्थं साधारणसरकारीबाण्ड्-मध्ये प्रायः ८०० अरब-युआन्-रूप्यकाणां स्टॉक-स्थानं भवितुम् अर्हति प्रयुक्त। नवीनविशेषबन्धकानां उपयोगस्य व्याप्तिः अपि विस्तारितुं शक्यते, यथा निष्क्रियभूमिस्य अधिग्रहणं तथा च स्टॉक हाउसिंगस्य अधिग्रहणं भण्डारणं च, येन अधिग्रहणाय, भण्डारणाय, डिस्टॉकिंग् कृते अपर्याप्तसंसाधनानाम् वर्तमानसमस्यायाः समाधानं कर्तुं शक्यते तदतिरिक्तं, वयं तेषु क्षेत्रेषु उपयोक्तुं अतिदीर्घकालीनविशेषकोषबन्धनानां उपयोगस्य व्याप्तेः अधिकं समायोजनं विस्तारं च कर्तुं विचारयितुं शक्नुमः येषु क्षेत्रेषु द्रुतगत्या आर्थिकप्रोत्साहनं भवति तथा च सूक्ष्म-अपेक्षासु अधिकः प्रभावः भवति, यथा उपकरण-अद्यतन-प्रौद्योगिक्याः नवीनतानिवेशः, प्रमुखपरियोजनामूलसंरचना, तथा च अधिकं लोचदारं उपभोगं तथा सेवाउद्योगक्षेत्रम्।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया