समाचारं

"पिछड़ा" तः "राष्ट्रीय उन्नत" यावत्, नगरस्तरीयः मध्यविद्यालयः xintai इति विद्यालयः किमर्थम् एतादृशं भव्यं परिवर्तनं प्राप्तवान् ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाडोङ्गप्रान्ते उष्णग्रामीणपरिसरस्य तृतीयः बैचः, शाडोङ्गप्रान्ते हरितपरिसरः, शाडोङ्गप्रान्ते प्राथमिकमाध्यमिकविद्यालयेषु तारा-रेटेड् पुस्तकालयाः, शाडोङ्गप्रान्ते प्राथमिक-माध्यमिकविद्यालयेषु तारा-रेटेड्-कैंटीनाः, पारम्परिक-चीनी-चिकित्सा-प्रवर्तनार्थं पायलट्-विद्यालयाः culture into campuses in shandong province, advanced collectives in campus safety work in shandong province, and national शिक्षाव्यवस्थायां उन्नतसामूहिकम्... एतत् तथ्यं यत् xintai, एकः नगरीयः मध्यविद्यालयः, एतावन्तः प्रान्तीयसम्मानं प्राप्तवान्, अपि च एकः इति नामाङ्कितः अभवत् राष्ट्रियशिक्षाव्यवस्थायां उन्नतसामूहिकं, आश्चर्यजनकं विचारोत्प्रेरकं च अस्ति।
कतिपयवर्षेभ्यः पूर्वं xintai city gongli town junior high school अद्यापि पिछडाशिक्षणगुणवत्तायाः अल्पज्ञातग्रामीणमध्यविद्यालयः आसीत् यदा अस्य विद्यालयस्य उल्लेखः कृतः तदा परितः छात्राणां मातापितरः मौनेन शिरः कम्पयन्ति स्म this school.अध्ययनार्थम् अस्मिन् "दुष्टविद्यालये" आगच्छन्तु। परिवर्तनं २०२० तमे वर्षे आरब्धम् ।पार्टीशाखायाः सचिवस्य विद्यालयस्य प्राचार्यस्य च यिन यांक्सिन् इत्यस्य नेतृत्वे अयं मध्यविद्यालयः सक्रियरूपेण अन्वेषणं कृत्वा नवीनतां कृतवान् ". "पश्चात्" "उन्नत" यावत् कूर्दनं प्राप्तम्, ग्रामीणशिक्षायाः पुनरुत्थानस्य मार्गः च प्रज्वलितः अस्ति।
गोङ्गली-नगरस्य कनिष्ठ-उच्चविद्यालयस्य परिसरे शिक्षणभवनस्य पृष्ठतः रक्तवर्णीयं भौगोलिकं उद्यानं विशेषतया दृष्टिगोचरम् अस्ति । अयं भौगोलिकोद्यानः लाङ्गमार्चमार्गस्य पुनरुत्पादनं करोति, लाङ्गमार्चस्य महत्त्वपूर्णानि स्थलचिह्नानि च चिह्नितुं ताइशान्-शिलानां उपयोगं करोति । षष्ठश्रेणीयाः इतिहासशिक्षकः एकः क्षियाङ्गलुन् अवदत् यत् – “लाङ्गमार्चमार्गस्य मानचित्रस्य पुनरुत्पादनेन छात्राः रक्तसंस्कृतेः अनुभवं विमर्शपूर्वकं कर्तुं शक्नुवन्ति, तत्सहकालं च तत्सम्बद्धानां इतिहासस्य, राजनीतिस्य, भूगोलस्य इत्यादीनां विषयेषु स्वज्ञानं गभीरं कर्तुं शक्नुवन्ति बहुप्रयोजनानि अत्र बहवः कक्षाः सन्ति ।
एन् जिंगलुन् इत्यनेन उल्लिखिता प्रथमपाठक्रियाकलापः गोङ्गलीटाउन जूनियर उच्चविद्यालये प्रथमपाठवैचारिकराजनैतिकदायित्वव्यवस्थायाः कार्यान्वयनस्य सजीवः अभ्यासः अस्ति। प्रथमपाठदायित्वव्यवस्था ताइआन्-नगरेण आरब्धा अभिनव-वैचारिक-राजनैतिक-शिक्षा-उपक्रमः अस्ति, यस्याः उद्देश्यं प्रतिदिनं प्रथमपाठात् ५ मिनिट् पूर्वं छात्राणां वैचारिक-राजनैतिक-शिक्षां प्रदातुं वर्तते, येन छात्राणां नैतिकशिक्षा वैचारिकमार्गदर्शनं च सुदृढं भवति . विद्यालयः प्रथमपाठस्य अग्रणीत्वं स्वीकृत्य दलस्य सदस्यानां क्रियाकलापं कृतवान्, "सद्भावस्य कथा", "कृतज्ञताशिक्षा" तथा "चतुर्विंशतिसौरपदानां अनुसरणं कृत्वा यात्रा" इत्यादीनां विद्यालयाधारितपाठ्यक्रमानाम् सावधानीपूर्वकं निर्माणं कृतवान्, तथा च एकं समृद्धं प्रथमपाठसंसाधनपुस्तकालयं स्थापितवान्। लघु संक्षिप्त "प्रथमपाठ" सामग्रीद्वारा वैचारिकराजनैतिकशिक्षा विषयशिक्षणेन सह जैविकरूपेण संयोजितं भवति, येन वैचारिकराजनैतिकशिक्षायाः गुणवत्तायां छात्राणां समग्रगुणवत्तायां च प्रभावीरूपेण सुधारः भवति।
गोङ्गली-नगरस्य कनिष्ठ-उच्चविद्यालयः "उच्चविद्यालयः, कनिष्ठ-उच्चविद्यालयः, प्राथमिकविद्यालयः च" इति सम्बन्धशिक्षायाः विषये अपि विशेषं ध्यानं ददाति । प्राथमिकविद्यालयस्य प्राथमिकविद्यालयस्य च सम्बन्धं दृष्ट्वा "ऊर्ध्व-अधः सम्पर्कः अभिप्राय-एकीकरणं च" इति प्रचार-विचारस्य अनुरूपं क्षेत्रे ८ प्राथमिकविद्यालयेषु १ मध्यविद्यालयेषु च अन्तरविद्यालयसहकार्यं क्रियते, तथा शिक्षकाः विषय-एकीकृतशिक्षणसंशोधनं कर्तुं संगठिताः सन्ति तथा च छात्राः संचारं सहकार्यं च सुदृढं कर्तुं परिसरभ्रमणं अनुभवक्रियाकलापं च कर्तुं संगठिताः भवन्ति। छात्राणां कृते प्रारम्भिकज्ञानभण्डारं प्रदातुं कनिष्ठ-वरिष्ठस्तरयोः संयोजनाय सुसंगतं पाठ्यक्रमरूपरेखा विकसिता अस्ति। विद्यालयस्य स्थिरस्य द्रुतगतिना च विकासस्य उत्तमवातावरणस्य अन्तर्गतं विद्यालये प्रान्तीय-नगरपालिका-प्रसिद्धानां शिक्षणशिक्षकाणां बृहत्संख्या उद्भूताः सन्ति, सम्प्रति ५८ प्रान्तीय-नगरपालिका-स्तरीय-मेरुदण्ड-शिक्षकाः सन्ति, येषां कृते ठोसप्रतिभायाः गारण्टी प्रदत्ता अस्ति विद्यालयस्य उच्चगुणवत्तायुक्तविकासः।
"मम मातापितरौ अतीव निश्चिन्तः यत् तेषां बालकाः अत्र विद्यालयं गच्छन्ति। अत्र परिसरस्य वातावरणं शिक्षणस्य वातावरणं च उत्तमम् अस्ति, अनेके विशेषपाठ्यक्रमाः च प्रदत्ताः सन्ति। मम बालकानां शैक्षणिकप्रदर्शने सुधारः अभवत्, ते च वाङ्ग वेन्जुआन् नामकः मातापिता सुखेन शिक्षन्ते स्नातकवर्गस्य छात्रस्य इति निश्छलतया अवदत् .
प्रत्येकं बुधवासरे अपराह्णे सप्तमश्रेणीयाः छात्रः हे हुआन्फेइ इत्यस्य प्रियः पारम्परिकः चीनीयचिकित्सासंस्कृतेः पाठ्यक्रमः अस्ति सा अवदत्- “इदं महान् यत् विद्यालयेन एतत् पाठ्यक्रमं प्रदत्तम् अस्ति तथा च अहं बहु प्रासंगिकं ज्ञानं शिक्षितुं शक्नोमि go to the traditional chinese medicine baicao वयं क्षेत्रे विविधानां औषधीयानां विषये ज्ञातवन्तः सौरपदानां कालखण्डे अध्यापकः अस्मान् औषधपुटकानि, पुटकानि च इत्यादीनि कानिचन हस्तशिल्पानि निर्मातुं मार्गदर्शनं कृतवान्।
एकं विशिष्टं परिसरं सांस्कृतिकव्यवस्थां निर्मातुं विद्यालयस्य स्थायित्वं उच्चगुणवत्तायुक्तं च विकासं प्राप्तुं कुञ्जी अस्ति गोङ्गली टाउन जूनियर उच्चविद्यालयः न केवलं अनिवार्यपाठ्यक्रमस्य "द्रुतमार्ग" विकासं प्राप्नोति, अपितु ऐच्छिकपाठ्यक्रमस्य नवीनतां विशेषताविकासं च प्रवर्धयति। अन्तिमेषु वर्षेषु विद्यालयेन श्रमशिक्षायाः महत्त्वं दत्तम्, उच्चगुणवत्तायुक्तस्य श्रमशिक्षायाः "षट् आधुनिकीकरण"व्यवस्थायाः निर्माणे केन्द्रीकृत्य स्थानीय "हेशेङ्गसंस्कृतेः" आधारेण विद्यालयेन " इति विद्यालयसञ्चालनदर्शनं स्थापितं सद्गुणस्य एकीकरणं, शिक्षा, ज्ञानस्य अभ्यासस्य च एकीकरणं", तथा च सावधानीपूर्वकं योजनां कृत्वा उद्घाटितवन्तः १४ प्रकारस्य विशेषपाठ्यक्रमाः यथा श्रमशिक्षा, पारम्परिकचीनीचिकित्सासंस्कृतिः, दबाधितपुष्पाणि, तथा च 3d मुद्रणं "पञ्चशिक्षाभिः सह ब्राण्डविकासमार्गं विकसितवन्तः " इति मूलविशेषता ।
"अस्मिन् वर्षे गतवर्षस्य अपेक्षया प्रथमवर्षस्य छात्राणां कृते द्वौ वर्गौ अधिकौ स्तः। अन्तिमेषु वर्षेषु अन्येभ्यः परितः नगरेभ्यः बहवः अभिभावकाः अस्माभिः सह स्वसन्ततिं विद्यालयं प्रेषयितुं इच्छन्ति। अस्माकं शिक्षणगुणवत्तायाः महती मान्यता अस्ति विद्यालयस्य यिन यानक्सिन्, पार्टी शाखा सचिवः, सिन्ताई-नगरस्य गोङ्गली-नगरस्य जूनियर-उच्चविद्यालयस्य प्राचार्यः च विगत-कतिपयेषु वर्षेषु परिवर्तनस्य विषये प्रसन्नतया अवदत्।
गोङ्गली-नगरस्य कनिष्ठ-उच्चविद्यालयस्य भव्यं परिवर्तनं ग्रामीणशिक्षायाः पुनरुत्थानस्य प्रतिरूपम् अस्ति । व्यावहारिकक्रियाभिः सिद्धं जातं यत् यावत् तेषां मध्ये नवीनतां सुधारं च कर्तुं साहसं भवति तावत् तुल्यकालिकपश्चात्तापस्थिताः ग्रामीणविद्यालयाः अपि उच्चगुणवत्तायुक्तविकासस्य मार्गं अन्विष्य ग्रामीणशिक्षायाः दीप्तिमत् मौक्तिकं भवितुम् अर्हन्ति।
(लोकप्रिय समाचारसम्वादकः लियू ताओ, संवाददाता जू चांगहोङ्गः)
(dazhong daily तथा तस्य सम्बद्धः "dazhong news" ग्राहकः जीवनस्य सर्वेभ्यः क्षेत्रेभ्यः प्रस्तुतीकरणस्य स्वागतं करोति तथा च सुरागं प्रदाति, यत्र पाठः, छायाचित्रः, लघुविडियो च सन्ति। पाठप्रदानस्य सह फोटो लघुविडियो च भवितुमर्हति। ताइआनसमाचारसामग्रीणां कृते कृपया dazhong daily इत्यस्य tai'an reporter station इत्येतत् email address dzrbta@ 126.com, hotline: 05388011909 इत्यत्र submit कुर्वन्तु।अधिकसम्पर्कार्थं लेखकं मोबाईलफोनसङ्ख्यां च सूचयन्तु।)
प्रतिवेदन/प्रतिक्रिया