समाचारं

सऊदी अरबस्य नवीनतमः अंकयुद्धप्रतिवेदनः : क्रिस्टियानो रोनाल्डो शूटिंग् करोति, रियाद् विजयं स्वीपं करोति, जेद्दाह नेशनल्स् ४ गोलानि विस्फोटयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदीलीगस्य चतुर्थः दौरः अग्रे अस्ति । रियाद्-नगरं अतिथिरूपेण दम्मम्-इत्यस्य आव्हानं कर्तुं विजयी अभवत्, तेषां प्रतिद्वन्द्वीन् ३-० इति स्कोरेन स्वीकृत्य हृदयस्पर्शी विजयः प्राप्तः । अस्मिन् क्रीडने ३३ तमे मिनिट् मध्ये गनेमः पदं त्यक्त्वा पेनाल्टी किक् इत्यस्य अवसरं निर्मितवान् । रोनाल्डो दण्डं गृहीत्वा सः कन्दुकं निरन्तरं कृतवान् । क्रिस्टियानो रोनाल्डो इत्यस्य पेनाल्टी किक्स् एतावन्तः विश्वसनीयाः सन्ति सः रियाद्नगरे १५ पेनाल्टी किक्स् गृहीत्वा सर्वाणि गोलानि कृतवान्! द्वितीयपर्यन्तं नायडी लघुकोणात् गोलं कृत्वा स्कोरस्य विस्तारं कृतवान् । एतत् लक्ष्यं माने इत्यस्य सहायता आसीत् । तदनन्तरं माने अन्यं सहायतां प्रेषितवान्, तालिस्का च दण्डक्षेत्रस्य मध्यभागात् शक्तिशालिना शॉट् कृत्वा गोलं कृतवान् । एतेन गोलेन क्रीडायाः रोमाञ्चः मारितः । रोनाल्डो अन्तिमे क्षणे प्रायः द्विवारं गोलं कृतवान्, परन्तु दुर्भाग्येन तस्य शॉट् क्रॉस्बार-द्वारा अङ्गीकृतः । अन्तिमः स्कोरः ३-० अस्ति!

अस्मिन् क्रीडने रोनाल्डो ४ शॉट्, १ गोल, १ हिट्, २ की पास्स् च कृतवान् । सः म्यान्-ऑफ-द-मैच-पुरस्कारं प्राप्तवान् । वस्तुतः माने इत्यस्य प्रदर्शनं रोनाल्डो इत्यस्मात् सर्वथा न्यूनं नासीत् सः २ सहायताः, गेम-उच्चाः ४ प्रमुखाः पासाः च प्रेषितवान्, रियाद्-नगरस्य विजय-अपराधे अत्यन्तं महत्त्वपूर्णां भूमिकां निर्वहति स्म सम्प्रति स्कोररसूचौ रोनाल्डो, तालिस्का च द्वौ अपि ३ गोलौ कृतवन्तौ, प्रथमस्थाने स्थितस्य मिट्रोविच् इत्यस्मात् ३ गोलानि पृष्ठतः ।