समाचारं

अद्यतनस्य फुटबॉलः : फुल्हम् विरुद्ध न्यूकास्ले युनाइटेड्, आइन्ट्रैक्ट् फ्रैंक्फुर्ट् विरुद्ध बोरुसिया मोन्चेन्ग्लाड्बच्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुल्हम् बनाम न्यूकास्ले युनाइटेड्

फुल्हमस्य हाले एव समाचाराः : १.फुल्हमः आङ्ग्लद्वितीयविभागलीगविजेतृत्वं त्रिवारं जित्वा टोटोकपविजेतृत्वं अपि प्राप्तवान्, ततः पूर्वं यूरोपा-अन्तिम-क्रीडायाम् अपि प्रवेशं कृतवान् । अस्मिन् दलेन आर्सेनल्-क्लबतः स्मिथ रोव्, विलारेल्-क्लबतः कुएन्का च अन्तर्ऋतौ हस्ताक्षरितम् । तदतिरिक्तं टोटनह्याम्-क्लबस्य सेसेग्नोन्-क्लबः हस्ताक्षरं कर्तुं मुक्तः अस्ति । सप्ताहस्य मध्यभागे ईएफएल-कप-विदेश-क्रीडायां प्रेस्टन्-इत्यनेन सह १-१ इति स्कोरेन बराबरी अभवत्, गतत्रयेषु मुख्येषु मेलनेषु च सममूल्यता अभवत् । ते विगत ६ क्रीडासु न्यूकास्ले युनाइटेड् विरुद्धं अंकं त्यक्तवन्तः, पूर्वक्रीडासु अपि हानिम् अनुभवन्ति । अपि च, दलस्य आक्रामकक्षमता सीमितं भवति, यस्य परिणामेण क्रीडायां न्यूनानि गोलानि भवन्ति, नूतने ऋतौ ६ मुख्यक्रीडासु ५ यावत् २ गोलाधिकं न कृतवन्तः । अपि च, दलस्य केचन क्रीडकाः अन्तर्ऋतुकाले दलं त्यक्तवन्तः, यत्र पालिन्हा इत्यस्य बायर्न-देशं प्रति स्थानान्तरणम् अपि अस्ति । तदतिरिक्तं अडाराबियो, फ्रांकोइस्, रोडक्, बॉबी रीड् च दलं त्यक्तवन्तः ।

न्यूकास्ले युनाइटेड् इत्यस्य हाले एव समाचाराः : १.न्यूकास्ले युनाइटेड् ४ वारं आङ्ग्ललीग् चॅम्पियनशिपं, एफए कप ६ वारं च जित्वा अस्ति । अस्मिन् दलेन चेल्सी-क्लबस्य लुईस्-हॉल-क्लबः, शेफील्ड्-युनाइटेड्-क्लबस्य ओसुला-क्लबस्य, नॉटिङ्घम्-वनस्य फ्राकोटिमोस्-क्लबस्य च अन्तर्ऋतुकाले हस्ताक्षरं कृतम् । बोर्नमाउथस्य केली माफीं दत्तवती। मर्फी युवादलेभ्यः अपि पदोन्नतः अभवत् । दलं उत्तमरूपेण अस्ति । दलस्य रक्षा स्वीकार्यम् अस्ति, नूतने सत्रे ४ लीग-परिक्रमेषु केवलं ३ गोलानि स्वीकृत्य प्रतिक्रीडायां १ गोलात् न्यूनं औसतं भवति । अर्ध-अङ्कणे कन्दुकं स्थापयितुं दलस्य उत्तम-क्षमता अस्ति, नूतन-ऋतौ पञ्चसु अपि क्रीडाः अर्ध-अङ्के गोलं कृत्वा हारितवन्तः । परन्तु ज्ञातव्यं यत् केचन क्रीडकाः अन्तर्ऋतुकाले दलं त्यक्तवन्तः, यथा इलियट् एण्डर्सन् नॉटिङ्घम्-वनं गतः, मिण्टर् ब्राइटन्-नगरं गतः, वाट्स् च दलं त्यक्तवान्