समाचारं

टिप्पणी丨कक्षायां अनुशासनं निर्वाहयितुम् छात्राणां मुखं कथं पट्टिकायाः ​​सीलं कृत्वा पत्रेण निश्चिन्तं कर्तुं शक्यते?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षा एकः आत्मा अन्यं आत्मानं "जागरयति", न तु एकः आत्मा अन्यं आत्मानं "नियन्त्रयति"
अधुना एव नानिङ्ग्-नगरस्य छात्राणां मातापितरौ मीडिया-माध्यमेषु वार्ताम् अङ्गीकृतवन्तः यत् याङ्ग-उपनामस्य एकः शिक्षकः नानिङ्ग्-नगरस्य क्षिङ्गवाङ्ग-प्राथमिक-विद्यालयस्य कस्मिंश्चित् प्रथम-श्रेणी-वर्गे एकेन शिक्षकेन कक्षायां वार्तालापं कृत्वा तेषां मुखं टेप-इत्यनेन सीलम् अकरोत् सम्प्रति शिक्षकः याङ्गः स्वीकृतवान् यत् सः खलु छात्राणां मुखं मुद्रयितुं पट्टिकायाः ​​उपयोगं कृतवान्, तदनन्तरं छात्राणां मातापितृणां च क्षमायाचनां कृतवान्, विद्यालयात् सः निष्कासितः इति च अवदत्।
यतो हि छात्राः कक्षायां वदन्तः पट्टिकायाः ​​मुखं आच्छादयन्ति, अतः एषः उपायः स्पष्टतया अतिसरलः कच्चः च अस्ति । तदनन्तरं विद्यालयस्य प्रतिक्रिया अपि ज्ञातवती यत् एषः व्यवहारः अनुमतः नास्ति इति। परन्तु आश्चर्यं यत् सामाजिकमञ्चेषु बहवः जनाः अस्य शिक्षकस्य विषये शिकायतुं प्रवृत्ताः सन्ति ते मन्यन्ते यत् यदि सर्वे वदन्ति तर्हि कक्षा शाकविपण्यं भविष्यति न विचारः” इति उपायः अस्ति ।”
ननु छात्रस्य मुखं पट्टिकायाः ​​सीलीकरणेन बालस्य शरीरस्य प्रत्यक्षं हानिः न भवेत् । परन्तु एषः अधिकः अपमानजनकः दण्डः, बालस्य मनोवैज्ञानिकक्षतिः अपि गहनतरः भवितुम् अर्हति । शिक्षकाः खलु छात्राणां दुर्व्यवहारस्य दण्डं दातुं शक्नुवन्ति, परन्तु तस्य अर्थः न भवति यत् सीमाः नास्ति । "प्राथमिकमाध्यमिकविद्यालयानाम् अनुशासनात्मकशिक्षायाः नियमाः (परीक्षण)" स्पष्टतया निर्धारितं यत् शिक्षकाः "भेदभावपूर्णैः अपमानजनकैः वचनैः कर्मभिः च छात्राणां व्यक्तिगतगौरवस्य अपमानं वा उल्लङ्घनं वा न करिष्यन्ति" इति। यतः दण्डः न अन्त्यः, अपितु साधनम्।समुचितदण्डस्य कार्यान्वयनस्य उद्देश्यं छात्राणां त्रुटयः सम्यक् कर्तुं सद्कार्यं कर्तुं च मार्गदर्शनं भवति तथापि छात्राणां अङ्गनियन्त्रणार्थं बलात् साधनानां प्रयोगः स्पष्टतया एतत् उद्देश्यं प्राप्तुं असफलः भवति।. किं च, पट्टिकायाः ​​मुखस्य सीलीकरणेन श्वासप्रश्वासयोः जोखिमः भवितुम् अर्हति, यत् न्यूनानुमानं न कर्तव्यम् ।
अवश्यं अस्माभिः इदमपि पृच्छितव्यं यत् "वर्गे वक्तुं" का स्थितिः ? किं तावत् यावत् मुखं पट्टिकां कृत्वा स्थापयितव्यम्?
लघुबालाः सजीवाः सक्रियः च भवन्ति, आत्मसंयमक्षमता दुर्बलाः भवन्ति, कक्षायाः अनुशासनं खलु बाधितुं शक्नुवन्ति । परन्तु प्रथमश्रेणीयाः छात्राः प्राथमिकविद्यालये एव प्रवेशं कृतवन्तः, तेषां कक्षाशिक्षणस्य अभ्यस्ता अद्यापि न भवितुं शक्नुवन्ति, तेषां शिक्षकाणां धैर्यमार्गदर्शनस्य आवश्यकता वर्तते। अपि च छात्राणां कक्षायां वक्तुं भिन्नानि कारणानि सन्ति । यथा, केचन बालकाः चिन्तने सक्रियताम् आचरन्ति, तेषां अभिव्यक्तिं कर्तुं प्रबलं इच्छा भवति, विशेषतः वार्तालापं कर्तुं रोचते समग्रवर्गस्य शिक्षणस्य उत्साहं चालयन्ति। अन्यस्य उदाहरणस्य कृते केचन बालकाः अतीव ऊर्जावानाः भवन्ति तथा च कक्षायां वार्तालापं कृत्वा लघु-गति-कार्यं विना सहायं कर्तुं न शक्नुवन्ति अतः, किं ते वास्तवमेव अवकाश-काले, शारीरिक-शिक्षा-कक्षासु इत्यादिषु यथा इच्छन्ति तथा व्यायामं कर्तुं समर्थाः सन्ति? तदतिरिक्तं शिक्षकाः अपि चिन्तयितुम् इच्छन्ति यत् तेषां शिक्षणपद्धतयः छात्राणां संज्ञानात्मकलक्षणैः सह सङ्गताः सन्ति वा, तथा च ते छात्राणां ध्यानं आकर्षयितुं उत्तमपद्धतीनां उपयोगं कर्तुं शक्नुवन्ति वा?
वस्तुतः प्रथमश्रेणीप्राथमिकविद्यालयस्य छात्राणां कक्षायां वार्तालापः अत्यन्तं सामान्या कक्षासमस्या अस्ति। अस्याः समस्यायाः कृते शिक्षकाणां व्यावसायिकविश्लेषणविधिः प्रतिक्रियाविधिः च भवितुमर्हति, न तु केवलं "मात्रं लिखितुं" ।मुखं बलात् सीलीकरणं "शीतलं" इव भासते, परन्तु वस्तुतः शैक्षिकक्षमतायाः अभावं प्रेमाभावं च दर्शयति ।. प्रवेशं प्राप्तुं शिक्षकानां योग्यता किमर्थं आवश्यकी ? शिक्षकप्रमुखत्वेन अध्ययनं किमर्थम् ? यतो हि शिक्षा एकः व्यावसायिकः जटिलः च उपक्रमः अस्ति यत् जीवने सामान्यज्ञानस्य आश्रयेण एव सम्यक् कर्तुं न शक्यते।
अन्येषु शब्देषु यदि वयं छात्राणां मुखस्य मुद्रणार्थं पट्टिकायाः ​​उपयोगस्य समर्थनं कुर्मः तर्हि शिक्षा एतावत्पर्यन्तं पतिता यत् गदस्य कौशलं इव व्यर्थं भवति इति किं न भवति? अहं भीतः अस्मि यत् एतत् वास्तविकस्थित्या सह न सङ्गतम्। अवश्यं केचन नेटिजनाः अस्य व्यवहारस्य समर्थनं कुर्वन्ति इति कारणं शिक्षाकार्यस्य केषाञ्चन व्यावहारिककठिनतानां सह अपि सम्बद्धं भवितुम् अर्हति, यथा शिक्षकानां अधिकारानां उत्तरदायित्वस्य च स्पष्टतायाः अभावः, परन्तु एतेन सर्वथा मुखं पट्टिकायाः ​​सीलीकरणं न्याय्यं न भवति
शिक्षा एकस्य आत्मानः अन्यस्य आत्मानं "जागरणं" करोति, न तु एकस्य आत्मानः अन्यस्य आत्मानं "नियन्त्रयति" इति। सम्प्रति यस्मिन् विद्यालये एषा घटना अभवत्, तत्र सम्बद्धानां छात्राणां मनोवैज्ञानिकपरामर्शं दातुं मनोवैज्ञानिकशिक्षकाणां आयोजनं कृतम् अस्ति। अहम् आशासे यत् अयं बालकः यथाशीघ्रं अस्याः घटनायाः प्रभावं पारयिष्यति, आशासे च यत् "टेपेन मुखं टेपं कृत्वा" सदृशानां पद्धतीनां शिक्षाक्षेत्रे विपण्यं न भविष्यति।
रेड स्टार न्यूज विशेष टिप्पणीकार तुतु रोंग
सम्पादक वांग यिन्ताओ
रेड स्टार टिप्पणी प्रस्तुतीकरण ईमेल: [email protected]
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया