समाचारं

राष्ट्रियविकाससुधारआयोगः सितम्बरमासस्य पत्रकारसम्मेलनं करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्कस्य अपराह्णे राष्ट्रियविकाससुधारआयोगेन सितम्बरमासस्य पत्रकारसम्मेलनं कृतम् । राष्ट्रीयविकाससुधारआयोगस्य नीतिशोधकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारआयोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः निवेशपरियोजनानां, हाले नीतिदस्तावेजानां इत्यादीनां अनुमोदनस्य परिचयार्थं पत्रकारसम्मेलने भागं गृहीतवान्, स्थूल-आर्थिकनीतीनां विषये अपि चर्चां कृतवान् , निजी उद्यमैः सह सामान्यसञ्चारः आदानप्रदानं च तन्त्रं, xinyi ऋणं, प्रचारं च निजीनिवेशः, हरित-कम-कार्बन-रूपान्तरणं, विदेशीयनिवेशं आकर्षयितुं उपयोगं च, बृहत् खाद्यसंकल्पनायाः कार्यान्वयनम्, नवीननगरीकरणं, आपूर्तिं सुनिश्चित्य स्थिरमूल्यानि च इति विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तम् महत्त्वपूर्णजीविकावस्तूनाम्, चीन-आफ्रिका-देशयोः संयुक्तरूपेण "मेखला-मार्गस्य" निर्माणं च ।

स्थिति विमोचन

पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.सर्वेभ्यः नमस्कारः ! अहं नीतिसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारआयोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः अस्मि। राष्ट्रीयविकाससुधारआयोगस्य सितम्बरमासस्य पत्रकारसम्मेलने स्वागतम्। अहं प्रथमं परिस्थितेः पक्षद्वयं निवेदयिष्यामि, ततः भवतः प्रश्नानाम् उत्तरं दास्यामि ।


प्रथमः पक्षः निवेशपरियोजनानां अनुमोदनस्य स्थितिः अस्ति ।जनवरीतः अगस्तपर्यन्तं राष्ट्रियविकाससुधारआयोगेन कुलनिवेशः ६७३.१ अरब युआन् यावत् कुलम् ८३ स्थिरसम्पत्तिनिवेशपरियोजनानां अनुमोदनं कृतम्, येषु ५३ अनुमोदिताः, ३० च अनुमोदिताः, मुख्यतया उच्चप्रौद्योगिकी, ऊर्जा, परिवहनम् इत्यादिषु उद्योगाः ।


द्वितीयः पक्षः सद्यः निर्गतनीतिदस्तावेजानां स्थितिः अस्ति ।प्रथमः मदः अस्ति यत् "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" निर्गन्तुं कार्यान्वितुं च दलकेन्द्रीयसमित्याः राज्यपरिषदः च समक्षं प्रस्तुतं करणीयम्।"मताः" स्थानिकप्रतिमानस्य, औद्योगिकसंरचनायाः, ऊर्जारूपान्तरणस्य, परिवहनस्य, नगरीयग्रामीणनिर्माणस्य च पञ्चसु प्रमुखक्षेत्रेषु केन्द्रीभवन्ति, तथा च व्यापकसंरक्षणस्य त्रयाणां प्रमुखकडिभ्यः आर्थिकसामाजिकविकासस्य व्यापकहरितरूपान्तरणस्य त्वरणस्य व्यवस्थां कुर्वन्ति , हरित उपभोगः, तथा च प्रौद्योगिकी नवीनता।अग्रिमे चरणे अस्माकं समितिः समग्रसमन्वयं व्यवस्थितप्रवर्धनं च सुदृढं करिष्यति, तथा च विविधकार्यस्य कार्यान्वयनार्थं सम्बन्धितपक्षैः सह कार्यं करिष्यति।द्वितीयः मदः अस्ति यत् राष्ट्रियविकाससुधारआयोगेन "बीजिंग, तियानजिन्, हेबेइ च प्रथमश्रेणीव्यापारवातावरणस्य निर्माणार्थं त्रिवर्षीयकार्ययोजना" जारीकृता कार्यान्विता च"कार्ययोजना" बीजिंग-तियानजिन्-हेबेई-क्षेत्रे असमान-औद्योगिक-विकासः, लोक-सेवा-आपूर्तिः इत्यादीनां समस्यानां समाधानं कृत्वा आधारिता अस्ति, तथा च उत्पादनकारकाणां पार-क्षेत्रीय-प्रवाहं अवरुद्धवान् अस्ति उन्मुखः, कानूनी, अन्तर्राष्ट्रीयः प्रथमश्रेणीव्यापारः पर्यावरणं क्षेत्रीयसमन्वितविकासाय नवीनलाभान् सृजति।अग्रिमे चरणे अस्माकं समितिः बीजिंग, तियानजिन्, हेबेइ च प्रथमश्रेणीव्यापारवातावरणस्य निर्माणं त्वरितुं प्रमुखक्षेत्रेषु, लिङ्केषु, क्षेत्रेषु च केन्द्रीभवति।मद 3: राष्ट्रीयविकाससुधारआयोगेन तथा सम्बन्धितविभागैः संयुक्तरूपेण "निजीनिवेशनिधिं कारकप्रतिश्रुतिं च प्रवर्धयितुं कार्यतन्त्रस्य स्थापनायाः सूचना" जारीकृता कार्यान्विता च।"सूचना" स्पष्टतया निजीनिवेशनिधिं प्रवर्तयितुं कारकप्रतिश्रुतिं च प्रारम्भबिन्दुरूपेण नीतिसमर्थनं च कृत्वा कार्यतन्त्रं स्थापयति, तथा च प्रमुखक्षेत्रेषु परियोजनानां नियमितप्रचारतन्त्रं स्थापयितुं, निजीनिवेशपरियोजनावित्तपोषणं च कारकसमर्थनं वर्धयितुं प्रस्तावति , इत्यादि नीति उपक्रम।अग्रिमे चरणे राष्ट्रियविकाससुधारआयोगः परियोजनानिवेशः, वित्तपोषणं, कारकसमर्थनम् इत्यादिषु नीतिषु निरन्तरं सुधारं कर्तुं, निजीनिवेशस्य प्रवर्धनस्य प्रभावशीलतायां निरन्तरं सुधारं कर्तुं प्रासंगिकपक्षैः सह कार्यं करिष्यति।


उपर्युक्तं मया भवद्भ्यः सूचितम्। अधुना प्रश्नोत्तरसत्रम् आगच्छति कृपया प्रश्नान् पृच्छितुं पूर्वं भवन्तः प्रतिनिधित्वं कुर्वन्ति तान् माध्यमान् सूचयन्तु।


संवाददातृणां प्रश्नानाम् उत्तरं ददातु

सिन्हुआ न्यूज एजेन्सी संवाददाताअद्यतन-आर्थिक-आँकडानां द्वारेण ज्ञायते यत् आन्तरिक-माङ्गं दुर्बलम् अस्ति, किं राष्ट्रिय-विकास-सुधार-आयोगः अर्थव्यवस्थां स्थिरीकर्तुं अधिक-सशक्त-समर्थन-नीतयः स्वीकुर्यात्? वयं काः नीतयः अपेक्षितुं शक्नुमः ? जुलाईमासे पोलिट्ब्यूरो-समित्या उपभोगं वर्धयितुं केन्द्रीकृत्य घरेलुमाङ्गस्य विस्तारस्य प्रस्तावः कृतः ।

किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.अद्यैव राष्ट्रियसांख्यिकीयब्यूरो अगस्तमासस्य आर्थिकदत्तांशं प्रकाशितवान् समग्रतया वर्तमान आर्थिकसञ्चालनं सामान्यतया स्थिरं उच्चगुणवत्तायुक्तविकासः च ठोसरूपेण उन्नतः अस्ति। यथा, कृषिउत्पादनं स्थिरं भवति स्म, उपकरणनिर्माणस्य उच्चप्रौद्योगिकीनिर्माणस्य च अतिरिक्तमूल्यं वर्षे वर्षे क्रमशः ६.४%, ८.६% च वर्धते स्म, ग्रीष्मकालीनपर्यटनं च प्रफुल्लितं भवति स्म, पुरातनयन्त्राणां स्थाने नूतनानां उपकरणानां स्थाने उपभोगः वर्धते स्म rapidly.


तस्मिन् एव काले बाह्यवातावरणे परिवर्तनस्य दुष्प्रभावाः वर्धन्ते, पुरातनात् नूतनचालकशक्तयोः संक्रमणं दुःखदं भवति, अर्थव्यवस्था अद्यापि बहवः कष्टानि, आव्हानानि च सम्मुखीभवन्ति परन्तु एतत् अपि महत्त्वपूर्णं यत् यथा यथा स्थूलनीतयः प्रभाविणः भवन्ति तथा च सुधारस्य उपायाः निरन्तरं कार्यान्विताः भवन्ति तथा तथा आर्थिकसञ्चालने सकारात्मककारकाः अनुकूलाः परिस्थितयः अपि निरन्तरं सञ्चिताः भवन्ति सामाजिकविकासस्य लक्ष्याणि कार्याणि च वर्षे पूर्णे। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य निर्णयान् व्यवस्थां च सम्यक् कार्यान्विष्यामः, जुलाईमासस्य अन्ते आयोजितायाः राजनैतिकब्यूरो-समागमस्य तैनाती-आवश्यकतानां कार्यान्वयनं करिष्यामः, परिणामान् प्राप्तुं विविधनीतीनां कार्यान्वयनस्य त्वरिततां करिष्यामः | , पञ्चपक्षेषु च ध्यानं दत्तव्यम्।


प्रथमं प्रमुखसुधारकार्यस्य कार्यान्वयनस्य त्वरितीकरणं भवति।अस्माभिः "अचञ्चलसिद्धान्तद्वयं" पालनीयं कार्यान्वितं च करणीयम्, राज्यस्वामित्वस्य अर्थव्यवस्थायाः विन्यासस्य अनुकूलनार्थं तस्याः संरचनायाः समायोजनाय च मार्गदर्शिकानां सूचीपत्रं निर्मातव्यं, पूरकलाभान् सामान्यविकासान् च प्रवर्धयितुं निजी अर्थव्यवस्थायाः प्रवर्धनविषये कानूनं निर्मातव्यम् विभिन्नस्वामित्व अर्थव्यवस्थानां। एकीकृतराष्ट्रीयबाजारस्य निर्माणं प्रवर्तयितुं, कारकबाजारव्यवस्थासु नियमेषु च सुधारः, एकीकृतसञ्चारनियमानां मानकानां च सुधारः, राष्ट्रिय आर्थिकचक्रस्य सुचारुः च। बाजार अर्थव्यवस्थायाः मूलभूतव्यवस्थायां सुधारः, सर्वेषां स्वामित्वरूपेषु आर्थिकसम्पत्त्याधिकारस्य समानरूपेण स्थायिरूपेण च कानूनानुसारं रक्षणं, विपण्यप्रवेशव्यवस्थायां सुधारः, नूतनव्यापाररूपेषु नूतनक्षेत्रेषु च विपण्यपरिवेशवातावरणस्य अनुकूलनं च अस्माभिः उद्घाटनस्य माध्यमेन सुधारस्य प्रवर्धनं कर्तुं, अन्तर्राष्ट्रीयसहकार्यस्य विस्तारं कुर्वन् अस्माकं उद्घाटनस्य क्षमतायां सुधारः करणीयः, नूतनस्य उच्चस्तरीयस्य मुक्त-आर्थिक-व्यवस्थायाः निर्माणं च कर्तव्यम् |.


द्वितीयं स्थूलनियन्त्रणप्रयत्नाः वर्धयितुं ।स्थूल-आर्थिकनीतयः मध्यमरूपेण सुदृढाः अधिकसटीकाः च भविष्यन्ति, प्रतिचक्रीयसमायोजनं च सुदृढं भविष्यति । निर्धारितनीतिपरिपाटानां व्यापककार्यन्वयनं त्वरितं कुर्वन्तु, परियोजनानिर्माणस्य "कठिननिवेशस्य" समन्वयं कुर्वन्तु तथा च नीतीनां, योजनानां, तन्त्राणां इत्यादीनां "मृदुनिर्माणस्य" समन्वयं कुर्वन्तु, तथा च "डबल" इत्यादीनां सरकारीनिवेशपरियोजनानां निर्माणं शीघ्रमेव प्रवर्धयन्तु यथासम्भवं भौतिककार्यभारं च निर्मातुं वयं यथाशीघ्रं कार्यान्वितुं "नवीनद्वयं" नीतीनां उपायानां च पूर्णतया समर्थनं करिष्यामः तथा च सुनिश्चितं करिष्यामः यत् वास्तविकधनं रजतलाभं च प्रत्यक्षतया उद्यमानाम् जनानां च कृते गच्छति। तस्मिन् एव काले वयं नीतिपूर्वसंशोधनभण्डारं सुदृढं करिष्यामः तथा च समये एव वृद्धिशीलनीतिपरिपाटानां समूहं प्रारम्भं करिष्यामः ये अत्यन्तं परिचालनात्मकाः, प्रभाविणः, जनसामान्यस्य उद्यमानाञ्च सुलभाः च सन्ति।


तृतीयं घरेलुमागधविस्तारस्य रणनीतिं अधिकं कार्यान्वितुं।सम्पूर्णस्य घरेलुमागधव्यवस्थायाः संवर्धनं त्वरितुं, निवेशस्य कार्यान्वयनस्य प्रवर्धनार्थं तन्त्रे सुधारं कर्तुं, उपभोगविस्तारार्थं दीर्घकालीनतन्त्रे सुधारं कर्तुं च। निवेशस्य दृष्ट्या सामाजिकनिवेशे सर्वकारीयनिवेशस्य मार्गदर्शकभूमिकां पूर्णं क्रीडां दातुं, प्रमुखराष्ट्रीयपरियोजनानां निर्माणे भागं ग्रहीतुं निजीउद्यमानां दीर्घकालीनतन्त्रे सुधारं कर्तुं, उच्चगुणवत्तायुक्तपरियोजनानां प्रचारं निरन्तरं कर्तुं च केन्द्रीक्रियते निजीपूञ्जी, सक्रियरूपेण निरन्तरं च सर्वकारीयसामाजिकपूञ्जीसहकार्यस्य कृते नवीनतन्त्राणि कार्यान्वयति, तथा च आधारभूतसंरचनानां प्रवर्धनं करोति आरईआईटी-नियमितनिर्गमनेन निजीनिवेशस्य जीवन्ततां अधिकं उत्तेजितं भवति। भवता अधुना उल्लिखितानां उपभोगविषयाणां विषये वयं विविधविभागैः स्थानीयैः च सह रोजगारप्राथमिकतानीतिं गहनतया कार्यान्वितुं, बहुविधमार्गेण निवासिनः आयं वर्धयितुं, निवासिनः व्ययशक्तेः निरन्तरं सुधारं कर्तुं च कार्यं करिष्यामः -अवधि विशेषसरकारीबन्धनिधिः पुरातन उपभोक्तृवस्तूनाम् प्रतिस्थापनार्थं समर्थनं वर्धयितुं, तथा च सांस्कृतिकपर्यटनं, शिक्षा, चिकित्सापरिचर्या, वृद्धानां परिचर्या, बालसंरक्षणं, गृहपालनं इत्यादिषु सेवाउपभोगस्य सुधारं विस्तारं च प्रवर्धयितुं सक्रियरूपेण नवीनं सृजति उपभोगपरिदृश्यानि, उपभोगार्थं च नवीनवृद्धिबिन्दून् संवर्धयन्ति।


चतुर्थं आधुनिक औद्योगिकव्यवस्थायाः निर्माणस्य त्वरितीकरणम् अस्ति ।स्थानीयस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासाय प्रणालीं तन्त्रं च सुधारयितुम्, तथा च नूतनानां उत्पादकशक्तीनां विकासाय विभिन्नानां उन्नतानां उत्पादनकारकाणां समुच्चयस्य प्रवर्धनं करणीयम्। वयं प्रमुख-उद्योगानाम् परिवर्तनं, विकासं, अनुकूलनं, उन्नयनं च केन्द्रीकुर्मः, पारम्परिक-उद्योगानाम् परिवर्तनं गुणवत्तासुधारं च त्वरयिष्यामः तथा च पश्चात्तापं अकुशलं च उत्पादनक्षमतां स्वच्छं करिष्यामः, उदयमानानाम् उद्योगानां संवर्धनं, विकासं च अग्रे-दृष्टि-विन्यासं च निरन्तरं प्रवर्धयिष्यामः | भविष्यस्य उद्योगानां, उन्नतविनिर्माणस्य आधुनिकसेवाउद्योगानाम्, वास्तविक-अर्थव्यवस्थायाः, अङ्कीय-अर्थव्यवस्थायाः च प्रवर्धनं कुर्वन्ति । तस्मिन् एव काले वयं कारकानाम् विपण्य-आधारित-विनियोगस्य व्यापक-सुधार-पायलट्-गहनं निरन्तरं करिष्यामः, संसाधनानाम्, पर्यावरण-कारकाणां च विपण्य-आधारित-विनियोग-व्यवस्थायां सुधारं करिष्यामः, सर्वविध-उन्नत-उच्च-गुणवत्ता-युक्तानां च उत्पादन-कारकाणां सुचारु-प्रवाहं कर्तुं च अनुमन्यते | तथा नवीनगुणवत्तायुक्तानां उत्पादकशक्तीनां विकासाय कुशलतापूर्वकम्।


पञ्चमं जनानां आजीविकायाः ​​सुनिश्चित्य उन्नतिं च कर्तुं प्रयत्नाः वर्धयितुं।वयं "एक-वृद्ध-एक-बाल"-व्यवस्था इत्यादीनां सार्वजनिकसेवानां सुधारं गभीरं करिष्यामः, तथा च कठिनं सामाजिकसुरक्षाजालं निर्मास्यामः | शीतकालस्य शिखरसमये ऊर्जा-आपूर्तिं सुनिश्चित्य पूर्वमेव योजनां कुर्वन्तु, तथा च स्थानीय-आपदा-उत्तर-आपातकाल-पुनर्प्राप्ति-आपदा-निवारण-निवृत्ति-क्षमता-निर्माणस्य समर्थनं निरन्तरं कुर्वन्तु प्रमुखजनानाम् आजीविकावस्तूनाम् आपूर्तिं स्थिरमूल्यानि च सुनिश्चित्य वयं ठोसकार्यं करिष्यामः।


सीसीटीवी न्यूज रिपोर्टरअन्तिमेषु वर्षेषु निजी अर्थव्यवस्थायाः विकासं विकासं च प्रवर्धयितुं राष्ट्रियविकाससुधारआयोगेन निजीउद्यमैः सह नियमितसञ्चारस्य आदानप्रदानस्य च तन्त्रं स्थापितं, सुधारितं च किं भवान् प्रासंगिकप्रथाः, प्रगतिः, परिणामाः च परिचययितुं शक्नोति? निगमसमस्यानिराकरणं विशेषतया के उपक्रमाः चालयन्ति?

किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.गतवर्षस्य जूनमासे राष्ट्रियविकाससुधारआयोगेन निजीउद्यमैः सह नियमितसञ्चारतन्त्रं स्थापितं। एकवर्षाधिकं यावत् वयं तन्त्राणां सुधारं, चैनलानां विस्तारं, उद्यमानाम् वास्तविकविचारं श्रोतुं मार्गानाम् नवीनतां च निरन्तरं कुर्मः, उद्यमैः उत्थापितानां समस्यानां, माङ्गल्याः च समाधानं प्रभावीरूपेण प्रवर्धयामः च |. प्रथमं संचारमार्गाणां स्थापना । अस्माभिः ७ सामान्यसञ्चारमार्गाः स्थापिताः, येषु शोधगोष्ठी, स्थलगतसभा, विशेषप्रशिक्षणं, कागजपत्राणि, ऑनलाइनयाचिकाः, आधिकारिकजालस्थलस्तम्भाः, दूरभाषशिकायतां च सन्ति समितियाः मुख्यजिम्मेदारसहचराः ९ संगोष्ठीनां अध्यक्षतां कृतवन्तः, अन्ये च समितिनेतारः च विभिन्न विभागः ब्यूरो च १७० तः अधिकाः शोधचर्चाः कृतवन्तः तथा च विभिन्नविषयाणां परितः निजी आर्थिकविकासस्य प्रवर्धनविषये ५ स्थले एव सभाः आयोजितवन्तः, येन संचारः आदानप्रदानं च वर्धयितुं महत्त्वपूर्णा भूमिका आसीत् द्वितीयं तु कवरेजस्य विस्तारः । अधुना यावत् ६०० तः अधिकाः कम्पनयः विभिन्नमार्गेण संचारस्य आदानप्रदानस्य च भागं गृहीतवन्तः उद्योगस्य दृष्ट्या प्राथमिक-माध्यमिक-तृतीय-उद्योगान् स्केल-दृष्ट्या बृहत्, मध्यम-लघु-उद्योगान् गृह्णाति भौगोलिकदृष्टिकोणेन, एतत् पूर्व एशिया , मध्यपश्चिमप्रदेशयोः विभिन्नप्रदेशान् आच्छादयति, येन अस्माकं कृते बिन्दुतः बिन्दुपर्यन्तं सामान्यस्थितिं अधिकतया अवगन्तुं सामान्यसमस्यानां समाधानं च कर्तुं ठोसमूलं स्थापितं अस्ति। तृतीयः सर्वेषां पक्षानां संयुक्तप्रयत्नाः सङ्ग्रहः । निजी अर्थव्यवस्थायाः विकासं विकासं च प्रवर्धयितुं, राष्ट्रिय, प्रान्तीय, नगरपालिका, तथा काउण्टी-स्तरयोः मध्ये सामान्यसञ्चारस्य समस्यानिराकरणस्य च तन्त्रस्य स्थापनां सुधारणं च कर्तुं ४३ विभागैः यूनिटैः च निर्मितस्य अन्तरमन्त्रालयस्य संयुक्तसभाव्यवस्थायाः स्थापनां प्रवर्तयितुं विकासः सुधारः च विभागाः निजी उद्यमाः च, तथा च झेजियांग तथा फुजियान् च प्रदर्शयन्ति चालयन्ति च , शाण्डोङ्ग इत्यादीनि स्थानानि निजी उद्यमस्य चाय-कॉफी-समागमाः, सरकारी-उद्यम-नाश्ता, मध्याह्नभोजनं रात्रिभोजनं च सभाः, तथा च समर्थक- किङ्ग् विकासः सुधारः च सभाकक्षः, विभागीयसमन्वयस्य संयुक्तबलस्य निर्माणं कृत्वा शीर्ष-नीचविभागयोः मध्ये सम्बद्धतायाः च निर्माणम् ।


सामान्यीकृतसञ्चारतन्त्रस्य स्थापना अन्ततः निजीउद्यमानां व्यावहारिकसमस्यानां समाधानं कर्तुं सहायकं भवति । वयं "कायदानानां नियमानाञ्च अनुपालनं, उत्साही, विचारशीलः च भवितुं, परिणामेषु च ध्यानं दत्तुं" सिद्धान्तस्य पालनम् कुर्मः तथा च "समस्यासङ्ग्रह-नियन्त्रण-प्रतिक्रिया-निरीक्षणं प्रभावशीलता च" इति बन्द-पाश-कार्य-तन्त्रं स्थापितवन्तः अस्मिन् वर्षे अगस्तमासस्य अन्ते निजीउद्यमेभ्यः कुलम् १०३१ शिकायतां शिकायतां च प्राप्ताः, येषु ३४८ नीतिसिफारिशाः, २२९ उल्लङ्घनविवादाः, २०६ बकाया, ११८ कारकसमर्थनम्, १३० कानूनसम्बद्धाः मुकदमाः च सन्ति , अधुना यावत्, ५६% विषयाः सम्पन्नाः सन्ति, परिणामान् च अग्रे अनुसृत्य केषाञ्चन व्यावहारिकसमस्यानां समाधानं प्रवर्धयति । यथा, यदा कश्चन कम्पनी शिशुद्रवसूत्रदुग्धस्य घरेलुउत्पादनमानकं नास्ति इति प्रस्तावम् अकरोत् तथा च तस्य परिचयस्य त्वरिततां आशां कृतवती तदा अस्माकं समितिः शीघ्रमेव खाद्यसुरक्षासम्बद्धानां कानूनानां विनियमानाञ्च पुनरीक्षणस्य आयोजनं कर्तुं, प्रासंगिकं च सूत्रयितुं प्रासंगिकविभागान् धक्कायति स्म उद्योगस्य विकासं प्रभावीरूपेण प्रवर्धयितुं उत्पादन अनुज्ञापत्रसमीक्षाविवरणं। अन्यस्य उदाहरणस्य कृते यदि कश्चन कम्पनी सार्वजनिकदत्तांशप्रकाशनं अधिकं सुदृढं कर्तुं अनुरोधं करोति तर्हि वयं तत्क्षणमेव कम्पनीयाः आँकडामाङ्गसूचीं अवगमिष्यामः। राष्ट्रीयविकास-सुधार-आयोगेन सह सम्बद्धानां आँकडानां कृते, पोर्टल-जालस्थलं सर्वेषां पक्षानाम् कृते शीघ्रमेव लोड् भवति, अन्यविभागैः सह सम्बद्धानां आँकडानां कृते, वयं आँकडा-सूचनायाः विमोचनं सुदृढं कर्तुं एकैकं चर्चां कुर्मः। अन्यस्य उदाहरणस्य कृते वयं कम्पनीयाः डिजिटलरूपान्तरणस्य समर्थनार्थं प्रयत्नाः वर्धयितुं कस्यचित् कम्पनीयाः कृते सुझावम् अस्थापयामः, समाप्तेः अनन्तरं परिणामान् अनुसरणं कुर्वन्तः, पुनः कम्पनीं संवादं कर्तुं आमन्त्रितवन्तः, तत्रैव कम्पनीं गत्वा तस्य विषये ज्ञातुं गतवन्तः प्रासंगिककार्यस्य कार्यान्वयनम्, तथा च समस्यानां समाधानार्थं कम्पनीयाः सन्तुष्ट्या तस्य परीक्षणं कृतवान्।


गतमासे आयोजिते राज्यपरिषदः पञ्चमे पूर्णसत्रे सर्वकारस्य उद्यमानाञ्च मध्ये सामान्यीकृतसञ्चारतन्त्रस्य अनुकूलनस्य व्यवस्था कृता। अग्रिमे चरणे राष्ट्रियविकाससुधारआयोगः कार्यान्वयनम् गम्भीरतापूर्वकं कार्यान्वितं करिष्यति, निजी आर्थिकविकासाय व्यापकसेवामञ्चस्य निर्माणं त्वरयिष्यति, समस्यासङ्ग्रहं स्थानान्तरणं च प्रतिक्रियाप्रणालीं उद्घाटयिष्यति, समस्यानां अपीलानाम् च समाधानस्य दक्षतायां सुधारं करिष्यति एकस्मिन् समये, निजी उद्यमैः सह संचारस्य आदानप्रदानस्य च तन्त्रस्य परिणामानां अनुप्रयोगं सुदृढं कुर्मः, वयं निजी अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रतिबन्धयन्ति, विधानं त्वरितं कुर्वन्ति, सुधारपरिहारस्य कार्यान्वयनम्, नीतिप्रचारं च प्रतिबन्धयन्ति इति अवरोधकं कठिनं च विषयं चिनोमः , योजना इत्यादीनि कार्याणि, निजी उद्यमाः किमपि अनुभवितुं लाभं च प्राप्तुं प्रयतन्ते।


शङ्घाई प्रतिभूति समाचार संवाददाताअस्मिन् वर्षे जूनमासे राष्ट्रियविकाससुधारआयोगेन "वित्तपोषणऋणसेवामञ्चानां सेवागुणवत्तायां दक्षतायां च अधिकं सुधारं कर्तुं तथा च "xinyidai" इत्यस्य कार्ये गभीरीकरणे सूचना जारीकृता ? एतत् कार्यं अग्रे नेतुम् अग्रे कानि पदानि सन्ति ?

किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.दलकेन्द्रीयसमितिः राज्यपरिषदः च निजीलघुमध्यमसूक्ष्मउद्यमानां वित्तपोषणविषयेषु महत्त्वं ददति, राष्ट्रियविकाससुधारआयोगेन च तत् गम्भीरतापूर्वकं कार्यान्वितं कृत्वा २०२१ तमे वर्षे २०२४ तमे वर्षे च कार्यान्वयनयोजनाद्वयं निर्गन्तुं राज्यपरिषदः समक्षं प्रस्तुतम् क्रमशः । "xinyidai" उद्यमानाम्, विशेषतः निजी-लघु-मध्यम-सूक्ष्म-उद्यमानां वित्तपोषणसमस्यानां समाधानार्थं नीति-उपकरणम् अस्ति, तथा च उद्यमानाम् कृते "ऋणं यथा उत्तमं, ऋणं तत् सुलभं" इति साक्षात्कारं प्रवर्धयति सकारात्मकं परिणामं प्राप्तवान्। अस्मिन् वर्षे जूनमासे अस्माकं समितिः वित्तीयनिरीक्षणस्य राज्यप्रशासनं च संयुक्तरूपेण राष्ट्रिय एकीकृतमञ्चजालस्य उन्नयनार्थं, लघुमध्यमसूक्ष्म उद्यमानाम् वित्तपोषणसुविधायाः स्तरं सुधारयितुम्, "xinyidai" कार्यस्य परिवर्तनं च प्रवर्धयितुं च सूचना जारीकृतवन्तः "विस्तारः" "गुणवत्तासुधारः" यावत् । विशेषतः प्रगतेः त्रयः पक्षाः सन्ति ।


प्रथमं ऋणसूचनासङ्ग्रहस्य साझेदारीयाश्च स्तरे महती उन्नतिः अभवत् ।ऋणसूचनायाः संग्रहणं साझेदारी च लघुमध्यमसूक्ष्म उद्यमानाम् वित्तीयसमर्थनस्य प्रवर्धनस्य कुञ्जी अस्ति । राष्ट्रियविकाससुधारआयोगेन उद्यमसम्बद्धानां ऋणसूचनानां ७४ वस्तूनि यथा उद्यमपञ्जीकरणं, करभुक्तिः, सामाजिकसुरक्षा, आवासप्रविवेकनिधिः, जलविद्युत्बिलानि इत्यादीनि स्पष्टतया समावेशयितुं सूचीरूपेण आवेदनपत्रं प्रदत्तम् संग्रहणस्य साझेदारी च व्याप्तिः, प्रभावीरूपेण बङ्कानां उद्यमानाञ्च मध्ये सूचनाविषमतायाः समस्यां न्यूनीकर्तुं, तथा च बैंकसंस्थाभ्यः ऋणव्यापारस्य विकासाय ठोस आधारं स्थापयितुं प्रदातुं।


द्वितीयं, मूलतः आधारभूतसंरचनाजालस्य निर्माणं जातम् अस्ति ।राष्ट्रीयवित्तपोषणऋणसेवामञ्चस्य स्थापनां निरन्तरं सुधारणं च, द्वितीयककार्यैः अकुशलसञ्चालनेन सह स्थानीयवित्तपोषणऋणसेवामञ्चानां विलयं एकीकरणं च त्वरितुं, राष्ट्रियएकीकृतमञ्चजालस्य निर्माणं प्रवर्धयितुं, ऋणसूचनाजाँचः, वित्तपोषणमागधा च प्रत्यक्षं प्रवेशं प्रदातुं च docking, and enterprise-friendly policies , वित्तपोषणं ऋणवर्धनसेवाः अन्ये च पक्षाः महत्त्वपूर्णां भूमिकां निर्वहन्ति।


तृतीयम्, सेवाकम्पनीनां वित्तपोषणक्षमता महतीं वर्धिता अस्ति।राष्ट्रीयवित्तपोषणऋणसेवामञ्चः आँकडासाझेदारी प्राप्तुं 21 राष्ट्रियवित्तीयसंस्थाभिः सह "शिरः-शिरः" समर्पितं रेखा-डॉकिंग् करोति । विशिष्टक्षेत्रेषु वित्तीयसेवाः सटीकरूपेण प्रदातुं "xinyidai" विशेषोत्पादं संयुक्तरूपेण विकसितुं स्थानीयवित्तपोषणऋणसेवामञ्चानां प्रासंगिकबैङ्कसंस्थानां च मार्गदर्शनं कुर्वन्तु। जुलैमासस्य अन्ते यावत् देशे सर्वत्र बैंकसंस्थाः राष्ट्रिय एकीकृतमञ्चजालद्वारा कुलम् २८.८ खरब युआन् ऋणं निर्गतवन्तः, येषु कुलम् २२.७ खरब युआन् ऋणं निजी उद्यमानाम् कृते निर्गतम् आसीत्, यस्य ७९.१% भागः अस्ति । .


अग्रिमे चरणे राष्ट्रियविकाससुधारआयोगः "xinyidai" इत्यस्य कार्यस्तरस्य सुधारं निरन्तरं करिष्यति तथा च निजीलघुमध्यमसूक्ष्मउद्यमानां कृते अधिकसुविधाजनकाः कुशलाः च वित्तीयसेवाः प्रदास्यति। "त्रयः वर्धनानि" इति विषये ध्यानं दत्तव्यम् ।


प्रथमं मञ्चस्य अनुकूलनं एकीकरणं च सुदृढं कर्तुं ।वित्तपोषणऋणसेवामञ्चानां एकीकरणं त्वरयतु सिद्धान्ततः, एकः प्रान्तः केवलं एकं प्रान्तीयस्तरीयं मञ्चं धारयिष्यति, तथा च नगरपालिकास्तरस्य अथवा काउण्टीस्तरस्य एकादशाधिकमञ्चानां स्थापना न भविष्यति येन सुनिश्चितं भवति यत् एकीकरणकार्यं वर्षस्य समाप्तेः पूर्वं सम्पन्नं भवति संवत्सरः । राष्ट्रिय एकीकृतवित्तपोषणं ऋणसेवामञ्चजालप्रबन्धने च सर्वेषां स्थानीयमञ्चानां एकीकरणं, अवधारणं च प्रवर्तयितुं। विभिन्नस्थानीयस्थानानां प्रचारः करणीयः यत् ते वित्तीयनीतीः एकत्रितुं स्थानीयमञ्चेषु अवलम्बन्ते येन जनानां सुविधा भवति तथा च उद्यमानाम् लाभः भवति, ऑनलाइनप्रक्रियाकरणं प्राप्तुं प्रयतते, शीघ्रं आनन्दं प्राप्तुं विविधनीतिषु प्रत्यक्षप्रवेशं च प्रवर्धयन्तु।


द्वितीयं सूचनासङ्ग्रहणं साझेदारी च सुदृढं कर्तुं।ऋणसूचनासंग्रहणस्य साझेदारी च व्याप्तेः अधिकं विस्तारं कुर्वन्तु, तथा च ऋणसूचनायाः १७ श्रेणीनां ३७ वस्तूनाञ्च समये उच्चगुणवत्तायुक्तं च साझेदारीम् प्रवर्धयन्तु, यत्र प्रमुख उद्यमकर्मचारिसूचना, विविधयोग्यतासूचना, आयातनिर्यातसूचना च सन्ति राष्ट्रियस्तरस्य “शिरः-शिरः”-साझेदारी वर्धयितुं तथा च आँकडा-गुणवत्तायाः सहकारि-प्रबन्धनं सुदृढं कुर्वन्तु । वयं ऋणसूचनासाझेदारीस्य गुणवत्तायाः प्रभावशीलतायाश्च मूल्याङ्कनं समये करिष्यामः येन एतत् कार्यं प्रभावी भवति इति सुनिश्चितं भवति।


तृतीयं वित्तीयसंस्थाभिः सह व्यावहारिकसहकार्यं सुदृढं कर्तुं।केवलं वित्तीयसंस्थानां वित्तपोषणऋणसेवामञ्चानां च गहनसहकार्यस्य माध्यमेन एव आँकडानां मूल्यं वित्तपोषणलाभेषु परिणतुं शक्यते। वयं सूचनासाझेदारी, प्रणाली डॉकिंग्, आँकडाशासनं, संयुक्तप्रतिरूपणं इत्यादिषु स्थानीयमञ्चानां तथा बैंकसंस्थानां मध्ये व्यावहारिकसहकार्यं अधिकं गभीरं करिष्यामः, तथा च ऋणसूचनाः उद्यमानाम् ऋणवर्धनस्य साधने यथार्थतया परिणमयिष्यामः। तस्मिन् एव काले श्रृङ्खलास्वामिभ्यः अपस्ट्रीम-डाउनस्ट्रीम-व्यापारिभ्यः च ऋणसमर्थनं प्रदातुं विशेषतायुक्त-उद्योगानाम् कृते विशेष-"xinyidai"-उत्पादाः विकसिताः सन्ति, येन सम्पूर्ण-उद्योग-शृङ्खलायाः जीवनशक्तिः सक्रियः भवति


दैनिक आर्थिकवार्ता संवाददाताराज्यपरिषदः हाले एव कार्यकारिणीसभायां बृहत् खाद्यसंकल्पनायाः कार्यान्वयनसम्बद्धस्य कार्यस्य परिनियोजनस्य प्रस्तावः कृतः यत् बृहत् खाद्यसंकल्पनायाः कार्यान्वयनम् नूतनस्तरं प्रति प्रवर्धयितुं अस्माभिः अस्याः परिनियोजनस्य विशेषरूपेण कथं प्रतिक्रिया कर्तव्या?

किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.एकस्याः बृहत् खाद्यसंकल्पनायाः स्थापना, विविधतापूर्णा खाद्यप्रदायव्यवस्थायाः निर्माणं च राष्ट्रियखाद्यसुरक्षां सुनिश्चित्य जनानां आजीविकायाः ​​कल्याणस्य च उन्नयनार्थं महत्त्वपूर्णाः उपायाः सन्ति। राष्ट्रीयविकाससुधारआयोगेन महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णप्रदर्शनस्य भावनां विवेकपूर्वकं कार्यान्वितं यत् एकस्याः बृहत् खाद्यसंकल्पनायाः स्थापनायाः विषये, खाद्यसुरक्षां सुनिश्चित्य तलरेखारूपेण पालनम्, अनेकचैनलद्वारा खाद्यस्रोतानां विकासः, बृहत्कार्यन्वयने च सकारात्मकपरिणामाः प्राप्ताः खाद्य अवधारणा। प्रथमं धान्यस्य उत्पादनक्षमतायां निरन्तरं सुधारः भवति । २०२३ तमे वर्षे कुलधान्यस्य उत्पादनं १.३९ खरबकिलोग्रामं यावत् भविष्यति, यत् क्रमशः नववर्षेभ्यः १.३ खरबकिलोग्रामात् अधिकं स्थिरं भविष्यति, प्रतिव्यक्तिं धान्यस्य कब्जा ४९३ किलोग्रामपर्यन्तं भविष्यति, यत् ४०० किलोग्रामस्य खाद्यसुरक्षारेखायाः अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति द्वितीयं, अन्नस्य आपूर्तिः अधिका प्रचुरा विविधा च भवति । २०२३ तमे वर्षे वनभोजनस्य उत्पादनं २० कोटिटनाधिकं भविष्यति, येन धान्यशाकानां पश्चात् तृतीयः बृहत्तमः कृषिः उत्पादः भविष्यति, यत् शूकरमांसस्य, गोमांसस्य, मटनस्य च उत्पादनं प्रथमस्थाने भविष्यति , तथा कुक्कुटपालनं ९६.४१ मिलियन टन भविष्यति, यत् २०१२ तः वर्धितम् अस्ति ।१७.३% । तृतीयम्, खाद्यसुरक्षास्तरस्य सुधारः निरन्तरं भवति । सम्प्रति मम देशे १६०० तः अधिकाः राष्ट्रियखाद्यसुरक्षामानकाः निर्गताः, खाद्यप्रदूषणस्य हानिकारककारकाणां च निरीक्षणेन ९९% काउण्टी-नगराणि च आच्छादितानि सन्ति चतुर्थं कृषिविज्ञानं प्रौद्योगिकी च समर्थनं महत्त्वपूर्णतया वर्धितम् अस्ति। २०२३ तमे वर्षे कृषिविज्ञानस्य प्रौद्योगिकीप्रगतेः च योगदानस्य दरः ६३.२% यावत् भविष्यति, यत् २०१२ तमस्य वर्षस्य स्तरात् ८.७ प्रतिशताङ्कस्य वृद्धिः अस्ति; २०१२ स्तरात् ।


अग्रिमे चरणे राष्ट्रियविकाससुधारआयोगः दलकेन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च विवेकपूर्वकं कार्यान्वयिष्यति, बृहत् खाद्यसंसाधनानाम् लाभानाम् सक्रियरूपेण अन्वेषणं करिष्यति, उपयोगं च करिष्यति, बृहत् खाद्य उद्योगस्य विकासं सशक्ततया व्यवस्थिततया च प्रवर्धयिष्यति , तथा च बृहत् खाद्यसंकल्पनायाः कार्यान्वयनार्थं उत्तमं नीतिवातावरणं प्रदातव्यम्।


प्रथमं शीर्षस्तरीयस्य डिजाइनस्य अनुकूलनं भवति ।प्रासंगिकमार्गदर्शनस्य कार्यान्वयनस्य प्रचारं कुर्वन्तु तथा च बृहत् खाद्यसंकल्पनायाः कार्यान्वयनार्थं सामरिकविचाराः, प्रमुखकार्यं, सुरक्षां च स्पष्टीकरोतु। प्रासंगिकप्रबन्धनतन्त्राणां अनुकूलनार्थं प्रयत्नाः करणीयाः तथा च प्रासंगिकविभागानाम् प्रोत्साहनं करणीयम् यत् ते केषुचित् पर्यावरणसंरक्षणं, भूमिं, अन्येषु प्रबन्धननीतिषु "एकः आकारः सर्वेषां कृते उपयुक्तः" इति समस्यायाः समाधानं कुर्वन्तु।


द्वितीयं तु स्थानीयपरिस्थित्यानुसारं विकासः ।भोजनं केवलं मांसं, अण्डं, दुग्धं, फलं, शाकं, मत्स्यं, कवकम्, वेणु-अङ्कुरं च सर्वाणि स्वादिष्टानि सन्ति । वयं प्रासंगिकविभागैः सह कार्यं करिष्यामः यत् बृहत्-स्तरीय-खाद्यस्य सांख्यिकीय-निरीक्षण-सूचकाः कार्य-व्यवस्थाः च स्थापयितुं, बृहत्-परिमाणस्य खाद्य-संसाधनानाम् उद्योगानां च सम्यक् अन्वेषणं आरभ्य, स्थानीय-वास्तविक-स्थितीनां आधारेण विविध-खाद्य-सम्पदां विकासं च करिष्यामः, येन तत् खाद्यं सुनिश्चितं भवति | अन्नार्थं उपयुक्तः, आर्थिकविकासः आर्थिकविकासाय उपयुक्तः, पशुपालनं च पशुपालनार्थं उपयुक्तः , यदि मत्स्यपालनाय उपयुक्तः अस्ति तर्हि मत्स्यपालनं भविष्यति।


तृतीयं वैज्ञानिकं प्रौद्योगिकीसमर्थनं सुदृढं कर्तुं।अन्नस्य समस्यायाः मौलिकं समाधानं प्रौद्योगिक्यां निहितम् अस्ति । वयं नीतिसमर्थनं वर्धयिष्यामः, कृषिविज्ञानस्य प्रौद्योगिकीसंशोधनस्य च प्रमुखदिशानां अनुकूलनं करिष्यामः, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च एकीकरणं प्रवर्धयिष्यामः, प्रजननं तथा अंकुराः तथा यांत्रिकसाधनविकासः इत्यादिषु मूलप्रौद्योगिकीषु सफलतां त्वरयिष्यामः, तथा च बृहत्भोजनस्य विकासाय सक्रियरूपेण समर्थनं करिष्यामः -सम्बद्धाः उद्योगाः प्रमुखपरियोजनानां निर्माणं च।


चतुर्थं आपूर्तिमागधायोः सम्बन्धं सुदृढं कर्तुं ।विपण्यसंकल्पनाः दृढतया स्थापयन्तु, माङ्ग-उन्मुखीकरणं सुदृढं कुर्वन्तु, विपण्य-कृष्य-उत्पादानाम् विकासं उत्पादनं च कुर्वन्तु, उत्पादनस्य, आपूर्ति-विपणनस्य च समन्वित-विकासं प्राप्तुं, खाद्य-विकासस्य व्यापक-लाभान् वर्धयितुं च।


पञ्चमम् अनुभवस्य प्रवर्धनं सुदृढं कर्तुं।स्थले एव सभायाः अन्यपद्धतीनां च आयोजनं कृत्वा वयं विभिन्नस्थानानां अनुभवं अभ्यासं च प्रवर्धयामः, प्रदर्शने अग्रणीभूमिकां निर्वहामः, देशे सर्वत्र बृहत् खाद्यसंकल्पनायाः अभ्यासार्थं सशक्तवातावरणस्य निर्माणं च प्रवर्धयामः।


चीन समाचार सेवा संवाददातावयं अवलोकितवन्तः यत् राष्ट्रियविकाससुधारआयोगेन परियोजनानि निजीपुञ्जं प्रति प्रवर्धयितुं मञ्चः स्थापितः। प्रवक्ता इदानीं एव उक्तवान् यत् वयं उच्चगुणवत्तायुक्तानां परियोजनानां प्रवर्धनं निजीपुञ्जं प्रति निरन्तरं करिष्यामः। भवता निजीराजधानीरूपेण प्रचारितानां अद्यतनपरियोजनानां विषये वक्तुं शक्नुवन्ति वा? राष्ट्रीयविकाससुधारआयोगः निजीनिवेशस्य जीवनशक्तिं कथं अधिकं उत्तेजयिष्यति?


किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.निजी उद्यमानाम् विकासस्थानस्य विस्तारं निरन्तरं कर्तुं निजीनिवेशस्य उत्साहं च संयोजयितुं सितम्बर २०२३ तमे वर्षे राष्ट्रियविकाससुधारआयोगेन परियोजनानि निजीपुञ्जं प्रति प्रवर्धयितुं, आधारभूतसंरचनायां उच्चगुणवत्तायुक्तानि परियोजनानि सक्रियरूपेण प्रवर्धयितुं च राष्ट्रियमञ्चं स्थापितं अन्ये क्षेत्राणि विविधप्रदेशैः प्रस्तूयन्ते, निजीपूञ्जी च निरन्तरं आकर्षयन्ति . अस्मिन् वर्षे अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं कुलम् १,९६३ परियोजनासु भागं ग्रहीतुं निजीपुञ्जी आकृष्टाः आसन् । विशेषतः आधारभूतसंरचनानिर्माणस्य दृष्ट्या नियमितप्रचारस्य आधारेण वयं हालमेव परिवहनं, जलसंरक्षणं, ऊर्जा, पर्यावरणसंरक्षणं, कृषिः, सामाजिकोपक्रमाः, नवीनप्रौद्योगिकी च इति विषयेषु ध्यानं दत्तुं प्रासंगिकपक्षं संगठितवन्तः येषु निजीनिवेशस्य महती क्षमता वर्तते, उच्चा च निजी उद्यमानाम् सहभागितायाः उत्साहः आधारभूतसंरचना तथा गोदाम तथा रसद सहित ८ प्रमुखक्षेत्रेषु निजीपुञ्जं प्रति प्रचारार्थं ४०० प्रमुखपरियोजनानां चयनं कृतम्, यस्मिन् कुलनिवेशः ८१५.९ अरब युआन् अभवत् परियोजनानां एषः समूहः तेषां प्रारम्भानन्तरं निजीउद्यमानां व्यापकं ध्यानं आकर्षितवान् अस्माभिः यत् ज्ञातं तस्मात् एकः वा अधिकः उद्यमाः अनेकेषां परियोजनानां सम्पर्कं कर्तुं आरब्धाः सन्ति .


परियोजनानि निजीपुञ्जं प्रति प्रवर्धनं निजीनिवेशस्य प्रवर्धनस्य कार्यस्य एकः भागः एव इति बोधयितुं आवश्यकम्। निजीनिवेशस्य विकासेन वर्तमानकठिनतानां अवरोधानाञ्च प्रतिक्रियारूपेण राष्ट्रियविकाससुधारआयोगः निजीनिवेशं प्रवर्धयितुं नीतीनां उपायानां च कार्यान्वयनस्य विषये ध्यानं दास्यति, उच्चगुणवत्तायुक्तविकासं प्रभावितं कुर्वन्तः अटङ्कानां समाधानं प्रवर्तयिष्यति निजीनिवेशस्य, निजीनिवेशस्य जीवनशक्तिं, अन्तःजातीयशक्तिं च उत्तेजितुं सर्वं सम्भवं कुर्वन्तु।


प्रथमं मञ्चस्य निर्माणं सम्यक् उपयोगः च ।सूचना-अधिग्रहणे अन्येषु च पक्षेषु निजीनिवेशस्य समस्यानां प्रतिक्रियारूपेण वयं परियोजनानि निजीनिवेशं प्रति प्रवर्धयितुं, निजीपुञ्जस्य सहभागिताम् आकर्षयितुं अधिकानि उच्चगुणवत्तायुक्तानि परियोजनानि कल्पयितुं, निवेशं सुदृढां कर्तुं च राष्ट्रियमञ्चे अवलम्बिष्यामः तथा च निवेशप्रवर्धनसम्मेलनानि, स्थलगतसमागमादिकं कृत्वा सहकार्यस्य वित्तपोषणम्। राष्ट्रीयमुख्यनिजीनिवेशपरियोजनादत्तांशकोशस्य सदुपयोगं कुर्वन्तु तथा च प्रमुखपरियोजनानां कार्यान्वयनस्य अटन्तानाम् समस्यानां समाधानार्थं प्रासंगिकपक्षैः सह समन्वयं कुर्वन्तु।


द्वितीयं नवीनं तन्त्रप्रतिरूपम् अस्ति ।नवीनसरकारी-निजीसाझेदारी (ppp) तन्त्रं सक्रियरूपेण निरन्तरं च कार्यान्वितुं, नवीन-रियायत-परियोजनानां (नवीनीकरण-विस्तार-सहितस्य) सूचीं निर्मातुं कार्यान्वितुं च, ये निजी-उद्यमानां सहभागितायाः समर्थनं कुर्वन्ति, तथा च अचल-संपत्ति-निवेश-न्यास-कोषस्य सामान्य-निर्गमनं व्यापकरूपेण प्रवर्धयन्ति (reits) परियोजनानि आधारभूतसंरचनाक्षेत्रे भवन्ति।


तृतीयः कारकसमर्थनं सुदृढं कर्तुं भवति।मम विमोचनभाषणे अहं निजीनिवेशनिधिं कारकप्रतिश्रुतिं च प्रवर्तयितुं कार्यतन्त्रस्य स्थापनायाः उल्लेखं कृतवान् अहम् अधुना एव "xinyidai" इत्यस्य विषये प्रतिक्रियां दत्तवान् वयं एतेषु तन्त्रेषु अवलम्ब्य "xinyidai" इत्यस्य सदुपयोगं करिष्यामः निजीनिवेशं सुदृढं कर्तुं अन्यसाधनाः परियोजनावित्तपोषणसमर्थनं तथा भूमिसमुद्रयोः उपयोगाय समर्थनं, पर्यावरणमूल्यांकनं अन्यतत्त्वानि च परियोजना उन्नतिकाले सम्मुखीभूतानां समस्यानां समाधानं कर्तुं निजीउद्यमानां सहायतां कुर्वन्ति।


तदतिरिक्तं राज्यपरिषदः कार्यकारीसभायाः अनुमोदितानां पञ्चसु परमाणुशक्तिपरियोजनासु प्रत्येकं निजीपूञ्जीभागीदारीम् आकर्षयितुं स्वस्य १०% भागं आवंटितवान्, यत् निजीउद्यमानां निरन्तरस्वस्थविकासस्य समर्थनस्य दृढनिश्चयं पूर्णतया प्रतिबिम्बयति। अग्रिमे चरणे वयं सक्रियरूपेण परिस्थितयः निर्माय प्रवेशे बाधाः दूरीकर्तुं निरन्तरं प्रवृत्ताः भविष्यामः, उद्यमानाम् निवेशस्य इच्छायाः पूर्णतया सम्मानस्य आधारेण वयं निष्पक्षतायाः, मुक्ततायाः, न्यायस्य च सिद्धान्तानां पालनम् करिष्यामः, अधिकानि निजीपुञ्जी च भागं ग्रहीतुं आकर्षयिष्यामः | परमाणुशक्तिः, रेलमार्गः इत्यादीनां प्रमुखपरियोजनानां निर्माणे ।


दक्षिणमहानगर दैनिकपत्रिकायां संवाददाताअद्यैव राष्ट्रियविकाससुधारआयोगेन वाणिज्यमन्त्रालयेन च "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची) (२०२४ संस्करणम्)" इति जारीकृतम् अस्मिन् समये “वजनक्षयस्य” मुख्यक्षेत्राणि के सन्ति ? विदेशीयनिवेशस्य उपयोगं प्रवर्तनं च अधिकं वर्धयितुं राष्ट्रियविकाससुधारआयोगः निकटभविष्यत्काले अन्ये के उपायाः करिष्यति?

किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.चीनदेशः विदेशीयनिवेशं आकर्षयितुं तस्य उपयोगाय च महत् महत्त्वं ददाति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे बाह्यजगत् प्रति उद्घाटनार्थं उच्चस्तरीयव्यवस्थासु तन्त्रेषु च सुधारस्य आवश्यकतायाः उपरि बलं दत्तम्, विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचीं यथोचितरूपेण न्यूनीकर्तुं च। वैश्विकदृष्ट्या चीनदेशः बहुराष्ट्रीयकम्पनीनां कृते सर्वदा महत्त्वपूर्णं निवेशस्य गन्तव्यं वर्तते, तस्य वार्षिकनिवेशपरिमाणं ३० वर्षाणाम् अधिकं कालात् विकासशीलदेशेषु प्रथमस्थानं प्राप्तवान्, विदेशीयनिवेशाय उद्घाटिताः क्षेत्राणि अपि निरन्तरं विस्तारं प्राप्नुवन्ति अन्तिमेषु वर्षेषु चीनदेशः विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचीं बहुवारं संशोधितवान् तथा च विनिर्माण, खनन, कृषि, वित्त इत्यादिषु क्षेत्रेषु प्रमुखाणां उद्घाटनपरिहारानाम् एकां श्रृङ्खलां प्रारब्धवान् विदेशीयनिवेशप्रवेशस्य कृते राष्ट्रियऋणात्मकसूचौ प्रतिबन्धात्मकाः उपायाः २०१७ तमे संस्करणे ९३ द्रव्येभ्यः न्यूनीकृताः सन्ति २०२१ तमे संस्करणे ३१ लेखाः विदेशीयवित्तपोषित उद्यमानाम् विकासाय विस्तृतं स्थानं प्रददति ।


पूर्वसंस्करणस्य अर्थात् २०२१ संस्करणस्य तुलने, विदेशीयनिवेशप्रवेशस्य राष्ट्रियनकारात्मकसूचिकायाः ​​सद्यः प्रकाशितेन २०२४ संस्करणेन निर्माणक्षेत्रे अवशिष्टौ प्रतिबन्धकौ उपायौ विलोपितौ प्रथमः यत् "प्रकाशनानां मुद्रणं भवितुमर्हति चीनीपक्षेण नियन्त्रितम्", तथा च द्वितीयं "निषिद्धं पारम्परिकचीनीऔषधखण्डानां वाष्पीकरणं, तर्जनं, ब्रॉयलिंग्, तथा च कैल्सिनिंग् इत्यादीनां प्रसंस्करणप्रौद्योगिकीनां अनुप्रयोगे निवेशं कुर्वन्तु तथा च स्वामित्वयुक्तानां चीनीयौषधानां गोपनीयविधानस्य उत्पादानाम् उत्पादनं कुर्वन्तु। अस्मिन् क्षणे विनिर्माणक्षेत्रे विदेशीयनिवेशस्य प्रतिबन्धाः पूर्णतया हृताः, येन चीनस्य परस्परलाभस्य, विजय-विजय-परिणामानां च विस्तारस्य सकारात्मक-इच्छा, आर्थिक-वैश्वीकरणस्य समर्थने च तस्य स्पष्ट-वृत्तिः पूर्णतया प्रदर्शिता अस्ति |. तदनन्तरं राष्ट्रियविकाससुधारआयोगः प्रासंगिकविभागैः स्थानीयैः च सह कार्यं करिष्यति यत् स्थापनापूर्वं राष्ट्रियचिकित्सां प्लस् नकारात्मकसूचीप्रबन्धनप्रणालीं सम्यक् कार्यान्वितं करिष्यति, विदेशीयनिवेशपरिवेशार्थं राष्ट्रिय नकारात्मकसूचिकायाः ​​२०२४ संस्करणं कार्यान्वयिष्यति, तथा च सुनिश्चितं करिष्यति यत् नवीन उद्घाटन- up measures are implemented in a timely manner;


अहम् एतत् अवसरं स्वीकृत्य बोधयितुम् इच्छामि यत् बहिः जगति उद्घाटनं चीनस्य मूलभूतराष्ट्रीयनीतिः अस्ति चीनस्य बहिः जगति द्वारं न पिहितं भविष्यति, अपितु केवलं व्यापकतया उद्घाटितं भविष्यति। राष्ट्रीयविकास-सुधार-आयोगः उच्चस्तरीय-उद्घाटन-व्यवस्थासु तन्त्रेषु च सुधारं कर्तुं, नीति-नियम-व्यवस्थायां सुधारं कर्तुं, विदेशीय-पुञ्जस्य उपयोगेन उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं च प्रयत्नाः वर्धयिष्यति |.


नीतिदृष्ट्या .अधिकं विदेशीयनिवेशं आकर्षयितुं उपयोगं च कर्तुं कार्ययोजनां कार्यान्वितुं, विदेशीयनिवेशप्रवेशाय राष्ट्रियनकारात्मकसूचिकायाः ​​२०२४ संस्करणस्य कार्यान्वयनस्य त्वरिततां कर्तुं, विशेषतया चीनदेशे निवेशे विदेशीयनिवेशकानां सम्मुखीभूतानां कठिनतानां, अटतसमस्यानां च समाधानं कर्तुं, स्तरं अधिकं वर्धयितुं च उदारीकरणस्य विदेशीयनिवेशस्य सुविधायाः च। तस्मिन् एव काले वयं विदेशीयनिवेशं प्रोत्साहयन्तः उद्योगानां राष्ट्रियसूचीपत्रस्य विस्तारस्य अध्ययनं करिष्यामः।


सेवानां दृष्ट्या २.विदेशीय-वित्तपोषित-उद्यमानां कृते प्रत्यक्ष-सम्पर्क-तन्त्रस्य सदुपयोगं कुर्वन्तु, विदेशीय-वित्तपोषित-उद्यमानां कृते सेवा-प्रतिश्रुतिं अनुकूलयन्तु, चिन्तानां प्रतिक्रियां कुर्वन्तु, अपीलानाम् समाधानं कुर्वन्तु, समये सेवां प्रदातुं च। प्रमुखविदेशीयनिवेशपरियोजनानां कृते विशेषदलस्य भूमिकां पूर्णं क्रीडां दातव्यं, परियोजनाकार्यन्वयनार्थं राष्ट्रियस्तरस्य भूप्रयोगः, समुद्रप्रयोगः, पर्यावरणप्रभावमूल्यांकनं, ऊर्जाउपभोगः इत्यादिभिः विषयैः सह सम्बद्धानां विषयाणां समन्वयं समाधानं च कुर्वन्तु, त्वरितकार्यन्वयनं च प्रवर्धयन्तु प्रमुखविदेशीयनिवेशपरियोजनानां प्रथमसप्तसमूहानां मध्ये। तस्मिन् एव काले विदेशीयनिवेशस्य मौलिकतां अधिकं सुदृढं कर्तुं कर्षण-चालक-प्रभावैः सह स्थलचिह्न-विदेशीय-निवेश-परियोजनानां नूतनः समूहः समये एव प्रारब्धः भविष्यति |. वर्तमान समये १४४ घण्टानां पारगमन-वीजा-रहित-नीतेः अनुप्रयोगस्य व्याप्तिः ३७ बन्दरगाहेषु वर्धिता अस्ति तथा च विश्वस्य सर्वेभ्यः पुरातनमित्रेभ्यः चीनदेशम् आगत्य एकं दृष्टिपातं कर्तुं, निवेशस्य अवसरान् अन्वेष्टुं, चीनविकासस्य अवसरान् साझां कर्तुं च।


रिपोर्टरः, हाङ्गकाङ्ग आर्थिक हेराल्ड्अस्माभिः अवलोकितं यत् अस्मिन् वर्षे आरभ्य राष्ट्रियविकास-सुधार-आयोगेन द्वय-कार्बन-लक्ष्याणां प्राप्त्यर्थं नीतयः उपायाः च गहनतया प्रवर्तन्ते, येषु सर्वेषां पक्षानां महत् ध्यानं आकृष्टम् |. किं भवान् कृपया प्रासंगिकस्थितिं परिचययितुं शक्नोति तथा च हरित-निम्न-कार्बन-परिवर्तनस्य प्रवर्धनार्थं अग्रिमे चरणे के उपायाः प्रवर्तयिष्यन्ते?

किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.अस्मिन् वर्षे आरम्भात् एव राष्ट्रियविकाससुधार-आयोगेन कार्बन-शिखर-कार्बन-तटस्थता-कार्यस्य समन्वयस्य उत्तरदायित्वं विवेकपूर्वकं निर्वहति, तथा च, मुख्यतया त्रयः पक्षाः निर्वहन् हरित-निम्न-कार्बन-विकासस्य ठोसरूपेण प्रवर्धनार्थं विभिन्नेषु क्षेत्रेषु प्रासंगिकविभागैः सह कार्यं कृतम् | कार्यस्य ।


प्रथमं आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरिततायै समग्रयोजनानि करणीयाः।जुलाईमासस्य अन्ते चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः जारीकृतवन्तः, येन प्रथमवारं हरितपरिवर्तनस्य व्यवस्थितनियोजनं व्यापकनियोजनं च कृतम् इति स्पष्टीकृतम् the overall requirements, main goals, and implementation paths, and coordinated the promotion of carbon reduction, pollution reduction, and green expansion , वृद्धि, तथा च संसाधनानाम् संरक्षणं कृत्वा पर्यावरणस्य रक्षणं कृत्वा उत्पादनस्य जीवनशैल्याः च निर्माणं त्वरयति। तस्मिन् एव काले वयं परीक्षणेषु अग्रणीतां ग्रहीतुं प्रासंगिकस्थानानां समर्थनं कुर्मः यतः अस्मिन् वर्षे वयं बीजिंग-नगरस्य उपकेन्द्रे, चीन-सिंगापुर-नगरस्य तियानजिन् इको-सिटी, जिओङ्गान्-न्यू इत्यत्र हरित-विकासस्य विषये प्रासंगिक-दस्तावेजान् निर्गन्तुं प्रासंगिक-पक्षैः सह कार्यं कृतवन्तः | क्षेत्रं, अन्तः मंगोलिया इत्यादयः स्थानानि ।


द्वितीयं तु कार्बनशिखरस्य कार्बनतटस्थतायाश्च कार्यस्य गतिं कृत्वा आधारं स्थापयितुं।द्वयकार्बन उत्सर्जननियन्त्रणप्रणाल्याः निर्माणं त्वरयितुं कार्ययोजनायाः निर्गमनार्थं आवेदनं कुर्वन्तु, तथा च स्थानीयकार्बनमूल्यांकनं, उद्योगकार्बननियन्त्रणं, निगमकार्बनप्रबन्धनं, परियोजनाकार्बनमूल्यांकनं, उत्पादकार्बनपदचिह्नं च इत्यादीनां प्रासंगिकनीतिरूपरेखानां स्थापनां सुधारं च कुर्वन्तु। वयं मानकमापनप्रणालीं सुधारयितुम् कार्ययोजनां प्रवर्तयामः तथा च उत्पाद ऊर्जादक्षता इत्यादिषु प्रमुखक्षेत्रेषु ५५ मानकानि विमोचितवन्तः। ३५ राष्ट्रियकार्बनशिखरपायलटनगरानां उद्यानानां च प्रथमसमूहस्य निर्माणं प्रवर्तयन्तु।


तृतीयं ऊर्जासंरक्षणस्य कार्बननिवृत्तिकार्याणां च नूतनपरिक्रमस्य कार्यान्वयनार्थं प्रयत्नाः वर्धयितुं।2024-2025 ऊर्जासंरक्षणस्य कार्बननिवृत्तिकार्ययोजनायाः निर्गमनार्थं आवेदनं कुर्वन्तु, इस्पात, तेलशोधनं, सिंथेटिक अमोनिया, सीमेण्ट, विद्युत् विपाकीय एल्युमिनियम, तथा च आँकडाकेन्द्राणि सहितं षट् उद्योगेषु ऊर्जासंरक्षणाय कार्बननिवृत्त्यर्थं च विशेषकार्याणि कार्यान्वयन्तु, निम्नस्य प्रचारं कुर्वन्तु -कार्बनरूपान्तरणं तथा कोयला-विद्युत्-निर्माणं, तथा च प्रमुख-ऊर्जा-उपभोक्तृ-एककानां ऊर्जा-दक्षतां निर्वहति प्रमुख-उद्योगेषु ऊर्जा-संरक्षणस्य कार्बन-कमीकरण-कार्यस्य च परिवर्तनस्य निदानं प्रवर्धनं च "निर्माण-चित्रणात्" "वास्तविक-जीवनस्य रेखाचित्रम्" यावत्


अग्रिमे चरणे राष्ट्रियविकाससुधारआयोगः कार्बनशिखरस्य कार्बनतटस्थतायाः च मार्गदर्शनस्य पालनम् करिष्यति, हरित-निम्न-कार्बन-विकास-तन्त्रे सुधारं करिष्यति, चतुर्णां पक्षेषु कार्यस्य प्रवर्धने च ध्यानं दास्यति |. प्रथमं "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" इत्यस्मिन् प्रमुखकार्यसूचीं निर्मातुं, विभागीयदायित्वस्य समेकनं कर्तुं, नीतिपरिपाटनानां अधिकं परिष्कारं कर्तुं, हरितस्य न्यूनकार्बनस्य च विकासाय अधिकं समर्थनं प्रदातुं च अस्ति द्वितीयं ऊर्जा-उपभोगस्य द्वय-नियन्त्रणात् कार्बन-उत्सर्जनस्य द्वय-नियन्त्रणं प्रति व्यापक-परिवर्तनार्थं नूतनं तन्त्रं स्थापयितुं, कार्बन-उत्सर्जन-सांख्यिकीय-लेखा-व्यवस्थायां सुधारं कर्तुं कार्ययोजनां निर्मातुं प्रवर्तयितुं च, कार्बन-उत्सर्जन-बजट-प्रबन्धन-व्यवस्थायाः स्थापनां प्रवर्धयितुं च प्रान्तीय-नगरपालिका-स्तरयोः, तथा च कार्बन-शिखरस्य कार्बन-तटस्थतायाः च व्यापक-मूल्यांकनस्य अध्ययनं, सूत्रीकरणं च । तृतीयः हरित-निम्न-कार्बन-उन्नत-प्रौद्योगिकीनां अनुसन्धानं, विकासं, प्रदर्शनं, प्रचारं, अनुप्रयोगं च त्वरितुं, हरित-प्रौद्योगिकी-प्रचार-सूचीपत्रस्य संशोधनं विमोचनं च, हरित-निम्न-कार्बन-द्वितीय-समूहस्य अनुप्रयोग-चयन-प्रक्रिया आरभ्यत इति च उन्नतप्रौद्योगिकीप्रदर्शनपरियोजनानि। चतुर्थं राष्ट्रियपारिस्थितिकीसभ्यताप्रयोगक्षेत्राणां, राष्ट्रियकार्बनशिखरपायलटानां, पारिस्थितिकीउत्पादमूल्यसाक्षात्कारतन्त्रस्य च पायलट्-निर्माणं अधिकं प्रवर्धयितुं, स्थानीयहरिद्राणां न्यूनकार्बनविकासप्रतिमानानाम् नवीनतायाः समर्थनं च भवति


आर्थिक सूचना दैनिक इत्यत्र संवाददातावयं अवलोकितवन्तः यत् राष्ट्रियविकाससुधारआयोगेन अद्यैव नूतननगरीकरणरणनीत्याः पञ्चवर्षीयकार्ययोजनायाः कार्यान्वयनार्थं परिचालननियोजनसभा आयोजिता। कार्ययोजनायां विविधकार्यस्य कार्यान्वयनस्य प्रवर्धनं कथं भविष्यति?

किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.आधुनिकीकरणस्य एकमात्रं मार्गं नगरीकरणम् अस्ति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसमितेः निर्णयानां व्यवस्थानां च कार्यान्वयनार्थं नूतनजनप्रधाननगरीकरणरणनीत्याः गहनकार्यन्वयनं महत्त्वपूर्णः उपायः अस्ति। अद्यैव राष्ट्रियविकाससुधारआयोगेन राज्यपरिषद्द्वारा जारीकृतस्य "जनकेन्द्रितस्य नवीननगरीकरणरणनीत्याः गहनतया कार्यान्वयनार्थं पञ्चवर्षीयकार्ययोजनायाः" कार्यान्वयनस्य व्यवस्थां कर्तुं प्रासंगिकविभागैः सह परिचालननियोजनसभायाः आयोजनं कृतम्। आगामिषु पञ्चषु ​​वर्षेषु नूतनप्रकारस्य जनकेन्द्रितनगरीकरणस्य प्रवर्धनस्य कुञ्जी कार्ययोजनायाः कार्यान्वयनम्, कृषिप्रवासीजनसङ्ख्यायाः नगरीकरणस्य नूतनचक्रस्य कार्यान्वयनम्, सम्भाव्यक्षेत्राणां नगरीकरणस्तरं सुधारयितुम्, आधुनिकमहानगरीयक्षेत्राणां संवर्धनं, नगरनवीकरणं तथा सुरक्षां लचीलतां च सुधारयितुम् एतानि चत्वारि प्रमुखाणि कार्याणि अस्माकं देशस्य अर्थव्यवस्थायाः स्थिरं, स्वस्थं, स्थायिविकासं च प्रवर्धयितुं चीनीयशैल्याः आधुनिकीकरणस्य प्रवर्धनार्थं च सशक्तं समर्थनं प्रदास्यन्ति। अग्रिमे चरणे वयं त्रयाणां पक्षेभ्यः कार्ययोजनायाः कार्यान्वयनस्य प्रवर्धने केन्द्रीभविष्यामः।


प्रथमं कार्यान्वयनप्रवर्धनतन्त्रे सुधारं कुर्वन्तु।केन्द्रीयमार्गदर्शनस्य, समग्रदायित्वं गृह्णन्तः प्रान्ताः, कार्यान्वयनस्य प्रभारं गृह्णन्तः नगराः, काउण्टीः च इति समग्रावश्यकतानां अनुरूपं वयं कार्याणां कार्यान्वयनस्य समन्वयं करिष्यामः, अग्रे सारयिष्यामः च। राष्ट्रीयविकास-सुधार-आयोगः नगरीकरणस्य नगर-ग्रामीण-एकीकृत-विकासस्य च विषये अन्तर-मन्त्रालय-संयुक्त-समागमस्य भूमिकां पूर्णतया अभिनयं करिष्यति, नूतन-नगरीकरणस्य वार्षिक-मुख्य-कार्यस्य निर्माणार्थं प्रासंगिक-विभागैः सह कार्यं करिष्यति, कार्याणां कार्यान्वयनम् अग्रे सारयिष्यति, तथा च गृहपञ्जीकरणव्यवस्थासुधारस्य, स्थायीनिवासस्य च अध्ययनं प्रस्तावं च प्रवर्धयितुं प्रासंगिकविभागैः सह सहकार्यं कुर्वन्ति विशिष्टनीतिषु उपायासु च मूलभूतसार्वजनिकसेवाप्रदानं, प्रवासीबालानां कृते अनिवार्यशिक्षा, किफायती आवासनिर्माणस्य त्वरितता च सन्ति तत्सह वयं प्रान्तीयसर्वकाराणां मुख्यदायित्वं कार्यान्वितुं प्रवर्तयिष्यामः तथा च नूतननगरीकरणस्य प्रवर्धनार्थं कार्यतन्त्रे सुधारं करिष्यामः।


द्वितीयं नीतिसमर्थनं गारण्टीं च सुदृढं कर्तुं।राष्ट्रीयविकाससुधारआयोगः नूतननगरीकरणस्य समर्थनार्थं, केन्द्रीयबजटनिवेशस्य, अतिदीर्घकालीनविशेषकोषबन्धनस्य, स्थानीयसर्वकारविशेषबन्धनस्य च उपयोगस्य समन्वयनार्थं राजकोषीयवित्तीयभूमिभूमिआदिनीतिषु सुधारं कार्यान्वितुं च प्रासंगिकविभागैः सह कार्यं करिष्यति , तथा अनिवार्यशिक्षाविद्यालयानाम् साधारणानां च उच्चविद्यालयानाम् समर्थनं वर्धयति , सार्वजनिकचिकित्सालयानि, किफायती किरायानिवासस्थानानि, पुरातनसमुदायस्य नवीनीकरणं, नगरीयगैसपाइपलाइनस्य नवीकरणं नवीनीकरणं च, जलरोधकं जलनिकासीसुविधाः च अन्येषां नवीननगरीकरणस्य प्रमुखनिर्माणपरियोजनानां कृते। तस्मिन् एव काले, एतत् स्थानीयसरकारानाम् मार्गदर्शनं करोति यत् ते प्रत्येकस्य प्रान्तस्य कृते कार्यान्वयनयोजनानि निर्मातुं शक्नुवन्ति यत् ते वास्तविकस्थितीनां आधारेण कार्ययोजनां कार्यान्विताः भवेयुः, तथा च स्थानीयस्थित्यानुसारं नीतिपरिपाटनानां परियोजनासूचीनां च परिष्कारार्थं नगरान् काउण्टीन् च प्रवर्धयति


तृतीयं व्यावसायिकप्रशिक्षणं मार्गदर्शनं च सुदृढं कर्तुं।राष्ट्रीयविकाससुधारआयोगः प्रासंगिकविभागैः सह प्रान्तीय, नगरपालिका, काउण्टीस्तरयोः नगरीकरणव्यापारप्रशिक्षणं कर्तुं कार्यं करिष्यति यत् स्थानीयसरकारानाम् मार्गदर्शनं करिष्यति यत् ते "कार्ययोजनायाः" तैनातीआवश्यकता, प्रमुखकार्यं नीतिपरिपाटं च सटीकरूपेण गृह्णीयुः, तथा च उत्तमरीत्या विभिन्ननीतीनां उपायानां च कार्यान्वयनम् प्रवर्धयन्ति।


अध्ययनं बलवान् देश संवाददातामध्यशरदमहोत्सवः अधुना एव व्यतीतः अस्ति तथा च राष्ट्रियदिवसः समीपं गच्छति "द्वयोः उत्सवयोः" समये उपभोक्तृवस्तूनाम् स्थिरमूल्यानां निर्वाहार्थं राष्ट्रियविकाससुधारआयोगस्य किं विचाराः सन्ति, विशेषतः महत्त्वपूर्णजीविकायाः ​​आपूर्तिः स्थिरमूल्यानि च सुनिश्चित्य वस्तूनि ?

किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.मम देशे धान्यं, तैलं, मांसं, अण्डं, दुग्धं, फलं, शाकं च इत्यादीनां महत्त्वपूर्णानां आजीविकानां वस्तूनाम् उपभोगस्य पारम्परिकाः शिखरऋतुः मध्यशरदमहोत्सवः, राष्ट्रदिवसः च सर्वदा एव अस्ति अद्यतनकाले अस्माकं समितिः सम्बन्धितपक्षैः सह अग्रिमव्यवस्थां कृतवती यत् विभिन्नस्थानीयस्थानानां मार्गदर्शनं कृत्वा उत्पादनं, आपूर्तिः, भण्डारणं, विपणनं च इत्यादिषु प्रमुखलिङ्केषु केन्द्रीक्रियते, तथा च काले महत्त्वपूर्णजनानाम् आजीविकावस्तूनाम् पर्याप्तआपूर्तिः उचितमूल्यानि च सुनिश्चित्य व्यावहारिकं प्रभावी च उपायं कृत्वा "द्वौ उत्सवौ"।उदाहरणतया,प्रारम्भिकपदे शाकस्य आपूर्तिं प्रभावितं कुर्वन्तः केषुचित् क्षेत्रेषु उच्चतापमानस्य, प्रचण्डवृष्टेः च समस्यायाः प्रतिक्रियारूपेण वयं मुख्यानि उत्पादनक्षेत्राणि प्रारम्भिकविपत्तिग्रस्तक्षेत्राणि च संगठितवन्तः येन द्रुतगतिना वर्धमानानाम् पर्णशाकानां पुनः रोपणं, जलनिकासी, खननं च त्वरितम् इत्यादीनि उपायाः कृताः शाकक्षेत्राणां उत्पादनप्रक्रियायां शाकउत्पादनस्य पुनरुत्थानं प्रवर्धयितुं।अन्यत् उदाहरणम्, .महत्त्वपूर्णजनजीविकवस्तूनाम् उत्पादनविक्रयक्षेत्रेषु आपूर्तिविक्रययोः सम्बन्धं अधिकं सुचारु कर्तुं वयं परिसञ्चरणलिङ्के मांसं, अण्डानि, शाकानि इत्यादीनां ताजानां उत्पादानाम् रसदव्यवस्थां परिवहनं च सुचारुरूपेण कर्तुं उपायान् कृतवन्तः, तथा च मार्गदर्शितवन्तः आपूर्तिस्रोतानां संगठनं आवंटनं च सुदृढं कर्तुं प्रमुखाः थोकबाजाराः प्रमुखाः परिसञ्चरण उद्यमाः च।अन्यत् उदाहरणम्, .निवासिनः भोजनकम्पनयः च "द्वयोः उत्सवयोः" समये स्टॉकिंग् इत्यत्र एकाग्रतां दातुं शक्नुवन्ति इति विचार्य, खुदराक्षेत्रे, वयं बृहत्-मध्यम-आकारस्य नगरेषु तथा लोकप्रियपर्यटनस्थलेषु इत्यादिषु प्रमुखक्षेत्रेषु सुपरमार्केट्-सुपरमार्केट्-इत्यादीनां मार्गदर्शनं कुर्मः येन पर्याप्तं आपूर्तिं सज्जीकर्तुं शक्यते | अग्रिमम्, तथा च न्याय्यं मूल्यं वर्धयितुं तन्त्रानुसारं निष्पक्षविक्रयं प्रारभ्यते, वयं शाकादिवस्तूनाम् प्रक्षेपणं वर्धयिष्यामः, तत्सहकालं स्थिरं विपण्यक्रमं सुनिश्चित्य विपण्यनिरीक्षणं सुदृढं करिष्यामः। अधुना एव गतस्य मध्यशरदमहोत्सवस्य आधारेण महत्त्वपूर्णजनानाम् आजीविकावस्तूनाम् आपूर्तिः पर्याप्तः आसीत्, मूल्यानि च स्थिराः आसन्


वर्तमान समये देशे सर्वत्र शरदस्य धान्यस्य वृद्धिः सामान्यतया सामान्या अस्ति, तथा च बम्पर-फसलस्य अनुकूलाः परिस्थितयः सन्ति, शूकरस्य, कुक्कुटस्य, अण्डानां च उत्पादनक्षमता पर्याप्तं भवति, तथा च विपण्यक्षेत्रस्य गारण्टी अस्ति शाकानि उच्चस्तरस्य सन्ति, मूल्यानि च सामान्यतया स्थिराः सन्ति, अगस्तमासे ककड़ी, रेपसीड् इत्यादीनि अधिकं वर्धन्ते मूल्यानि अद्यतनकाले पश्चात् पतन्ति। स्थितिस्य सर्वेषां पक्षानां व्यापकविश्लेषणस्य निर्णयस्य च आधारेण राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये आपूर्तिं स्थिरमूल्यानि च सुनिश्चित्य ठोसः आधारः अस्ति। राष्ट्रीयविकाससुधारआयोगः बाजारस्य मूल्यस्य च निरीक्षणं विश्लेषणं च सुदृढं करिष्यति, उत्पादनं, आपूर्तिं, भण्डारं, परिसञ्चरणं, विक्रयं च अन्येषु पक्षेषु निरन्तरं निकटतया दृष्टिपातं कर्तुं प्रासंगिकविभागैः सह कार्यं करिष्यति, आपूर्तिं स्थिरं च सुनिश्चित्य सर्वप्रयत्नाः करिष्यति विभिन्नेषु कालखण्डेषु विशेषतः प्रमुखकालेषु महत्त्वपूर्णानां आजीविकावस्तूनाम् मूल्यम्।


चीन दैनिक संवाददाताचीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनस्य समये चीन-आफ्रिका-देशयोः मेखला-मार्ग-उपक्रमस्य कृते काः नूतनाः सहकार्ययोजनाः हस्ताक्षरिताः? चीन-आफ्रिका-देशयोः मध्ये आधारभूतसंरचनायां, व्यापारे निवेशे च, नूतनक्षेत्रेषु सहकार्यं कर्तुं, जनानां आजीविकायाः ​​सुधारणे च परस्परं लाभं, विजय-विजय-परिणामं च अग्रे प्रवर्धयितुं राष्ट्रियविकास-सुधार-आयोगः का भूमिकां निर्वहति?

किम ह्यून-डोंग


पठितुं कृपया उपरि स्क्रॉल कुर्वन्तु

राष्ट्रीयविकाससुधारआयोगस्य राजनीतिकसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः : १.चीन-आफ्रिका-देशयोः "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणसम्बद्धस्य कार्यस्य विषये भवन्तः मुख्यतया चिन्तिताः सन्ति । अस्मिन् वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य कालखण्डे राष्ट्रिय-विकास-सुधार-आयोगेन आफ्रिका-देशानां प्रासंगिकविभागैः च कुलम् २३ सहकार-दस्तावेजेषु हस्ताक्षरं कृतम्, येषु “बेल्ट्-एण्ड्-रोड्”-इत्यस्य संयुक्त-निर्माणं, आर्थिक-विकास-क्षेत्रे आदान-प्रदानं च सम्मिलितम् | , औद्योगिकनिवेशः, हरित-कम-कार्बन-युक्ताः, डिजिटल-अर्थव्यवस्थाः इत्यादयः क्षेत्राणि . तेषु "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणार्थं ९ सहकार्ययोजनानि ८ आफ्रिकादेशैः सह हस्ताक्षरितानि आसन् तथा च आफ्रिकासङ्घस्य आयोगेन सह पूर्वं हस्ताक्षरितैः ९ सह, "बेल्ट् तथा च चीन-आफ्रिका-देशयोः मध्ये मार्गः" १८ यावत् अभवत् । अग्रिमे चरणे राष्ट्रियविकाससुधारआयोगः चीन-आफ्रिका-देशयोः कृते राष्ट्रपति-शी-जिनपिङ्ग-द्वारा प्रस्तावितान् षट्-प्रमुख-प्रस्तावान्, दश-प्रमुख-साझेदारी-कार्याणि च सम्यक् कार्यान्वितं करिष्यति, येन आधुनिकीकरणं प्रवर्धयितुं, सम्बन्धित-पक्षैः सह सहकार्यस्य आधारं अधिकं सुदृढं कर्तुं, विस्तारं कर्तुं च मिलित्वा कार्यं करणीयम् | सहकार्यक्षेत्रेषु, तथा च "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तरूपेण निर्माणे सहकार्यं प्रवर्धयन्तु। "त्रयः गभीरताः" इति विषये ध्यानं दत्तम् अस्ति ।


प्रथमं रणनीतिकसंरेखणं गभीरं कर्तुं।वयं मेखला-मार्ग-उपक्रमस्य कृते १८ हस्ताक्षरितानां सहकार्य-योजनानां कार्यान्वयनम् करिष्यामः तथा च मेखला-मार्ग-उपक्रमस्य तथा विभिन्न-देशानां विकास-रणनीतयः, आफ्रिका-सङ्घस्य एजेण्डा २०६३, तथा च संयुक्तराष्ट्र-सङ्घस्य २०३० एजेण्डा स्थायि-विकासस्य च मध्ये सटीक-संरेखणं निरन्तरं गभीरं करिष्यामः |. शासनस्य अनुभवविनिमयक्रियाकलापाः संयुक्तरूपेण धारयन्तु, आर्थिकविकासस्य अनुभवं साझां कुर्वन्तु, साधारणविकासं च प्राप्नुवन्ति। "बेल्ट एण्ड रोड" इत्यस्य संयुक्तरूपेण निर्माणे चीन-आफ्रिका-सहकार्यस्य समन्वयतन्त्रस्य स्थापनां त्वरितुं तथा च सहकार्ये कठिनतानां समस्यानां च समन्वयं शीघ्रं च समाधानं करणीयम्।


द्वितीयं परस्परसम्बन्धं गभीरं कर्तुं।आधारभूतसंरचनायाः "कठिनसंपर्कतां" सुदृढं कुर्वन्तु, विद्यमानप्रमुखभूमिचिह्नपरियोजनानां संयुक्तरूपेण निर्माणं संचालनं च, नवीनसहकार्यपरियोजनानां योजनां प्रवर्धनं च, उच्चस्तरीयं त्रिविमीयं परस्परसंयोजनजालं च निर्मातुम्। नियमानाम् मानकानां च "मृदुसंपर्कं" गभीरं कुर्वन्तु, तथा च व्यापारे, निवेशे, हरिते, डिजिटले, कृषिक्षेत्रे, अन्येषु क्षेत्रेषु नियमानाम्, मानकानां च डॉकिंगस्य अध्ययनं सुदृढीकरणं च कुर्वन्तु। चीन-आफ्रिका-देशयोः जनानां मध्ये "हृदय-हृदय-सम्बन्धं" सुदृढं कुर्वन्तु, संस्कृति-पर्यटन-शिक्षा, क्रीडा, पारम्परिक-चीनी-चिकित्सा इत्यादिषु क्षेत्रेषु ध्यानं दत्त्वा, संयुक्तरूपेण "लघु-किन्तु सुन्दर" जनानां आजीविका-परियोजनानां निर्माणं प्रवर्धयन्तु


तृतीयं नूतनक्षेत्रेषु सहकार्यं गभीरं कर्तुं।अङ्कीयमूलसंरचनानिर्माणं सुदृढं कृत्वा डिजिटल अर्थव्यवस्था, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु सहकार्यं गहनं च निरन्तरं कुर्वन्तु। हरितविकासकार्याणि संयुक्तरूपेण कार्यान्वितुं हरितस्य न्यूनकार्बनस्य च अवधारणानां वकालतम् कुर्वन्तु। एकं निकटतरं नवीनसाझेदारीम् निर्माय “बेल्ट् एण्ड् रोड्” वैज्ञानिकं प्रौद्योगिकी च नवीनताकार्ययोजनां गहनतया कार्यान्वितं कुर्वन्तु। स्वास्थ्यक्षेत्रे सहकार्यं निरन्तरं सुदृढं कुर्वन्तु तथा च आफ्रिकादेशस्य रोगनिवारणचिकित्साक्षमतासु जनस्वास्थ्यस्तरयोः उन्नयनार्थं समर्थनं कुर्वन्तु।

छायाचित्रणम् : फू यु, मियाओ लु

प्रतिवेदन/प्रतिक्रिया