समाचारं

"ये काउण्टी इत्यस्मिन् बलात् फलवृक्षविध्वंसस्य घटनायाः" अन्वेषणं कुर्वन्तु तथा च कानूनानुसारं युवानां उद्यमिनः अधिकारानां हितानाञ्च रक्षणं कुर्वन्तु

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "ये काउण्टी इत्यस्मिन् बलात् फलवृक्षविध्वंसघटना" इत्यनेन महत् जनस्य ध्यानं आकृष्टम् अस्ति । २० सितम्बर् दिनाङ्के पिंगडिंग्शान्-नगरस्य संयुक्त-अनुसन्धान-दलेन एकं सूचनां जारीकृतम् यत् - पिंगडिंग्शान्-नगरीय-दल-समित्या नगरपालिका-सर्वकारेण च तत्क्षणमेव अनुशासन-निरीक्षण-आयोगः, प्राकृतिक-संसाधन-नियोजन-, कृषि-ग्रामीण-कार्याणि, वानिकी, न्यायिक-आयोगः, संयुक्त-अनुसन्धान-दलस्य स्थापना कृता अस्ति तथा अन्यविभागेभ्यः व्यापकं अन्वेषणं कर्तुं कार्यम्।
पूर्वं चीनयातायातप्रसारणेन अस्य विषये सूचना दत्ता यत् विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा जिया के स्वगृहनगरं रेण्डियनटाउन, ये काउण्टी, पिंगडिङ्गशान् सिटी, हेनान् प्रान्तं प्रति प्रत्यागत्य सुवर्णनाशपातीवृक्षाणां रोपणार्थं ३० एकराधिकभूमिं अनुबन्धं कृतवान् परन्तु तेषां अपेक्षा नासीत् यत् स्थानीय-द्रुत-मार्गस्य निर्माणार्थं प्रायः ७ एकर-फल-उद्यानानां कब्जः आवश्यकः भविष्यति द्वन्द्वस्य सम्मुखे द्वयोः पक्षयोः ध्वंसन-विषयेषु कदापि सहमतिः न अभवत् अन्ते काउण्टी-सर्वकारस्य नेतारः बहुविभागानाम् कर्मचारिणां नेतृत्वं कृत्वा फलवृक्षस्य ध्वंसनं कृतवन्तः ।
मीडियायाः सम्मुखे जिया के इत्यनेन उक्तं यत् ये काउण्टी इत्यस्य रेण्डियननगरसर्वकारेण तस्य सह वार्तालापः कृतः क्षतिपूर्तिमानकः पिंगडिंग्शान् नगरपालिकायाः ​​जनसर्वकारस्य "भूमि-आग्रहीत-युवा-संयंत्राणां क्षतिपूर्ति-मानकानां निर्गमनविषये" आधारितः आसीत् तथा पिंगडिंगशान् नगरे भूमिसंलग्नकाः". सूचयन्तु". अस्याः सूचनायाः अनुसारं सः यत् क्षतिपूर्तिं प्राप्तुं शक्नोति तत् प्रायः १८०,००० युआन् इत्यस्मात् अधिकं भवति । परन्तु सः मन्यते यत् तस्य फलोद्यानं प्रासंगिकराष्ट्रीयविनियमानाम् अनुसारं आर्थिकवनरूपेण स्वीकुर्वितुं शक्यते, तयोः मध्ये क्षतिपूर्तिमानकाः अपि बहु भिन्नाः सन्ति जाको इत्यस्य वर्णनानुसारं : “एप्रिल-मासस्य २ दिनाङ्के कार्यकारी-उप-काउण्टी-दण्डाधिकारिणा नेतृत्वे काउण्टी-सर्वकारेण प्रायः ४०० जनाः एकत्रिताः, येषु पुलिस-काराः, फोर्कलिफ्ट्, विशेष-पुलिसः, यातायात-पुलिसः च आसन्, तत्र प्रायः शतं वाहनानि, त्रीणि निर्माणयन्त्राणि च आसन् .उत्खननकर्तारः प्रथमं लियुआन्-नगरे विद्युत्-रेखाः छित्त्वा, ततः परितः मम मोबाईल-फोनान् अपहृत्य, अस्मान् सर्वान् पङ्के पिन-कृत्वा, समीपस्थं नगर-पुलिस-स्थानकं प्रति नीतवन्तः सर्वं दिवसं निरुद्धम्” इति ।
कार्यस्य आवश्यकतायाः कारणात् स्थानीयसरकाराः आवश्यकतायां बलात् विध्वंसनक्रियाकलापं कर्तुं शक्नुवन्ति, परन्तु बलात् विध्वंसनं प्रासंगिकप्रक्रियाणां अनुसरणं करणीयम्, कानूनानुसारं च सख्यं कार्यान्वितं करणीयम् मम देशस्य नागरिकसंहितायां प्रासंगिकप्रावधानानाम् अनुसारं "निष्कासितानां संस्थानां व्यक्तिनां च गृहाणां अन्येषां च स्थावरजङ्गमानां क्षतिपूर्तिः कानूनानुसारं भविष्यति यत् निष्कासितानां व्यक्तिनां वैधाधिकारस्य हितस्य च रक्षणं भवति। अन्येषु शब्देषु, बलात् विध्वंसनस्य अर्थः हिंसकविध्वंसः न भवति, न च काउण्टीनेतारः गतिनिर्माणार्थं प्राधिकरणं विना पुलिसबलं संयोजयितुं शक्नुवन्ति इति। बलात् ध्वंसनस्य समये हिंसा विधिना कठोररूपेण निषिद्धा अस्ति ।
मौलिकरूपेण अस्य विवादस्य कुञ्जी अस्ति यत् सम्बन्धितविभागैः जिया के इत्यस्य फलवृक्षाय कियत् क्षतिपूर्तिः दातव्या। वस्तुतः अयं विषयः सन्दर्भार्थं नियमरहितः नास्ति । २०१३ तमे वर्षे एव राज्यवानिकीप्रशासनेन "कृषिभूमिं वनपरियोजनायां परिवर्तने पारिस्थितिकवनानां आर्थिकवनानां च परिचयमानकानां निर्गमनस्य सूचना" जारीकृता, यस्मिन् पारिस्थितिकवनानां आर्थिकवनानां च पहिचानमानकानां स्पष्टीकरणं कृतम्: "पारिस्थितिकीवनं निर्दिशति to the "ecological forest" in the project of returning farmland to forestry वनानां निर्माणस्य मुख्यं उद्देश्यं जलस्य मृत्तिका च कटावस्य तथा वायुस्य रेतस्य च खतराणां न्यूनीकरणम् अन्येषां पारिस्थितिकलाभानां च न्यूनीकरणं भवति, यत्र मृदाजलसंरक्षणवनानि, जलस्रोतसंरक्षणवनानि, जलस्रोतसंरक्षणवनानि च सन्ति । वायुनिरोधकवनानि, वेणुवनानि इत्यादयः आर्थिकवनानि निर्दिशन्ति ये कृषिभूमिं वनेषु प्रत्यागमनस्य परियोजनायां फलानां खाद्यतैलानां च उत्पादनार्थं निर्मिताः भवन्ति वनवृक्षजातिः, वनघनत्वं, वनस्पतिविन्यासः, प्रबन्धनपरिपाटः च आधारीकृत्य द्वयोः भेदः न कठिनः इदानीं यतः जिया के तथा काउण्टी-सर्वकारः सम्झौतां कर्तुं न शक्नुवन्ति, अतः श्रेष्ठाधिकारिणः निष्पक्षरूपेण अन्वेषणे हस्तक्षेपं कृत्वा स्पष्टनिष्कर्षान् निष्कासयेयुः, येन विवादस्य निराकरणं निराकरणं च कर्तुं शक्यते।
समानस्थितीनां परिहाराय तृणमूलसर्वकारेण निरन्तरं स्वशासनक्षमतासु सुधारः करणीयः, ध्वंसनस्य पृष्ठतः विविधव्याजविवादानाम् उचितरूपेण निबन्धनं करणीयम् एकतः एतत् स्थावरजङ्गमस्वामिनः मूलभूतानाम् अधिकारैः सह सम्बद्धम् अस्ति, अपरतः सामाजिकस्थिरतायाः, सर्वकारस्य प्रतिबिम्बस्य च सम्बन्धः अस्ति अधुना सर्वेषां वर्गानां चिन्तानां सम्मुखे पिंगडिङ्गशान्-नगरेण अन्वेषणं आरब्धम् अस्ति यत् अन्वेषकाः यथाशीघ्रं सत्यं ज्ञातुं शक्नुवन्ति यदि अन्वेषणानन्तरं खलु सर्वकारीय-उल्लङ्घनानि सन्ति तर्हि ते भृशं भवेयुः दण्डितः।तत्सह, युवानां उद्यमिनः अधिकाराः उचिताः क्षतिपूर्तिः अवश्यं करणीयाः। बलात् विध्वंसस्य विषयः वा अन्ये वा सर्वकारस्य विश्वसनीयतासम्बद्धाः विषयाः, यथा यथा जनस्य चर्चायां भवति तथा तथा तस्य तलपर्यन्तं गन्तुं, कदापि किमपि अस्पष्टतां न त्यक्तुं च आवश्यकम्।
येषां महाविद्यालयस्य छात्र उद्यमिनः उत्साहः विचाराः च सन्ति, तेषां कृते तृणमूलसर्वकारसहिताः समाजस्य सर्वेषु क्षेत्रेषु यथासम्भवं समर्थनं दातव्यं यद्यपि सर्वकारीयप्रशासनस्य उद्यमविकासस्य च मध्ये विग्रहाः सन्ति चेदपि सर्वकारेण उद्यमिनः दृष्ट्या अधिकं चिन्तनीयम् ।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया