समाचारं

प्रथमाष्टमासेषु कारनिर्यातस्य मात्रा ३० लक्षं यूनिट् अतिक्रान्तवती, यत्र नूतनानां ऊर्जावाहनानां भागः प्रायः एकचतुर्थांशः अभवत् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सङ्घस्य वाहननिर्मातृसङ्घस्य नवीनतमदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जनवरी-मासतः अगस्त-मासपर्यन्तं कुलम् ३.१७५ मिलियन-यात्रीकारानाम् निर्यातः अभवत्, यत् वर्षे वर्षे २९.४% वृद्धिः अभवत्, यत्र नूतनानां ऊर्जा-वाहनानां निर्यातः प्रायः एकचतुर्थांशः अभवत्
निर्यात ऊर्जासंरचनायाः दृष्ट्या जनवरीतः अगस्तमासपर्यन्तं पारम्परिकईंधनवाहनानां निर्यातः २.९५५ मिलियन यूनिट् आसीत्, वर्षे वर्षे ३३.४% वृद्धिः अभवत्, नूतन ऊर्जावाहनानां निर्यातः ८१८,००० यूनिट् आसीत्, वर्षे वर्षे; वर्षे १२.६% वृद्धिः अभवत् । तेषु अगस्तमासे ४०२,००० पारम्परिक-इन्धनवाहनानां निर्यातः अभवत्, वर्षे वर्षे २६.४% वृद्धिः अभवत्, ११०,००० नूतनानां ऊर्जावाहनानां निर्यातः, वर्षे वर्षे २२% वृद्धिः अभवत्
निर्यातवृद्धेः महत्त्वपूर्णं कारणं स्वस्वामित्वयुक्तानां ब्राण्ड्-इन्धनवाहनानां विशालः अन्तर्राष्ट्रीयव्यय-प्रभावशीलता-लाभः अस्ति तथा च नूतनानां ऊर्जावाहनानां सशक्तः निर्यातः तदतिरिक्तं रूस-देशेन महती वृद्धिः अभवत्, चीनस्य वाहननिर्यातानां संख्या च दर्शिता अस्ति दृढवृद्धिः । तेषु रूस-युक्रेन-योः संघर्षेण प्रभाविताः यूरोप-अमेरिका-इत्यादीनां विदेशीय-ब्राण्ड्-संस्थाः रूसी-विपण्यात् निवृत्ताः । २०२२ तमे वर्षात् आरभ्य रूसीविपण्ये चीनीयब्राण्ड्-समूहस्य विपण्यभागः महतीं वृद्धिं प्रारभ्यते २०२३ तमे वर्षे चीनस्य वाहननिर्यातस्य बृहत्तमं विपण्यं रूसदेशः भविष्यति । रूसी-वाहन-बाजार-विश्लेषण-संस्थायाः ऑटोस्टैट्-इत्यस्य शोधप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे रूसी-नवीनयात्रीकारविक्रये षट् चीनीयकाराः शीर्षदशसु प्रवेशं करिष्यन्ति
यात्रीकारसङ्घेन प्रकाशितस्य प्रतिवेदनस्य अनुसारम् अस्य वर्षस्य प्रथमार्धे कुलवाहननिर्यातमात्रायां शीर्षपञ्चदेशाः सन्ति : रूस (४७८,००० वाहनानि), मेक्सिको (२२६,००० वाहनानि), ब्राजील् (१७१,००० वाहनानि), संयुक्तदेशः च अरब अमीरात् (१४.२ १०,००० वाहनानि) तथा बेल्जियम (१३९,००० वाहनानि);
अपरपक्षे, नूतनाः ऊर्जावाहनानि निर्यातस्य प्रमुखं वृद्धिबिन्दुं जातम्, मुख्यतया पश्चिम-यूरोपं दक्षिणपूर्व-एशिया-विपण्यं च निर्यातयन्ति तस्मिन् एव काले विकसितानां समग्र-संरचनात्मक-वृद्धेः प्रवर्धनार्थं नवीन-ऊर्जा-वाहनानां निर्यातः अपि प्रमुखः कारकः अभवत् देशेषु चीनस्य वाहन-उद्योगः नूतन-ऊर्जा-विद्युत्-करणस्य माध्यमेन परिवर्तितः अस्ति अन्तर्राष्ट्रीय विपण्य। अस्मिन् वर्षे प्रथमार्धे कुल नवीन ऊर्जावाहननिर्यातस्य शीर्षपञ्चदेशाः सन्ति : ब्राजील् (१३३,००० वाहनानि), बेल्जियम (१३०,००० वाहनानि), यूनाइटेड् किङ्ग्डम् (७६,००० वाहनानि), थाईलैण्ड् (६२,००० वाहनानि), फिलिपिन्स् (५२,००० च वाहनम्) .
विगतबहुवर्षेषु चीनदेशस्य वाहननिर्यातः प्रतिवर्षं १० लक्षं यूनिट्-परिमितं भवति, निर्यातितकारानाम् एककमूल्यानि अपि तुल्यकालिकरूपेण न्यूनानि सन्ति २०२१ पर्यन्तं चीनदेशस्य वाहननिर्यासे विस्फोटकवृद्धिः अभवत्, प्रथमवारं २० लक्षं वाहनानि अतिक्रान्तवती । २०२३ तमे वर्षे चीनदेशः विश्वस्य बृहत्तमः वाहननिर्यातकः भविष्यति, यत्र वाहननिर्यातः ४९.१ मिलियनं यूनिट् यावत् भविष्यति, यत् वर्षे वर्षे ५७.९% वृद्धिः अभवत् विक्रयवृद्ध्या सह चीनदेशात् निर्यातितानां कारानाम् औसतमूल्यं अपि वर्धितम् अस्ति । विशेषतः नूतन ऊर्जावाहनानां युगे मम देशः विश्वस्य बृहत्तमः नूतन ऊर्जावाहनविपण्यः अभवत्, केषाञ्चन कम्पनीनां विद्युत्वाहनानां उत्पादाः उच्चस्तरीयाः मॉडलाः सन्ति
"चीनस्य स्वस्य ब्राण्ड्-समूहस्य विपण्यभागः निरन्तरं वर्धमानः अस्ति। चीनस्य वाहन-उद्योगे विगत-त्रिषु वर्षेषु सफलताः प्राप्ताः, चीन-देशस्य उप-मुख्य-इञ्जिनीयरः जू-हैडोङ्गः च विगत-चत्वारिंशत् वर्षेषु एव सञ्चयः प्राप्तः एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर्स्, इत्यनेन उक्तं यत् चीनीयवाहनानि अधुना जर्मन-जर्मन-ब्राण्ड्-सहितं स्पर्धां कर्तुं शक्नुवन्ति अमेरिकन-जापानी-काराः एकस्मिन् मञ्चे स्पर्धां कुर्वन्ति, ते च सर्वथा न्यूनाः न सन्ति। सम्प्रति चीनस्य नूतन ऊर्जावाहननिर्यातः वाहननिर्यातस्य चतुर्थांशं भवति, चीनस्य ईंधनवाहनउत्पादाः अद्यापि अन्तर्राष्ट्रीयस्तरस्य अत्यन्तं प्रतिस्पर्धां कुर्वन्ति जू हैडोङ्ग इत्यस्य मतं यत् चीनस्य वाहननिर्यातः न्यूनमूल्यानां अपेक्षया उच्चगुणवत्तायुक्तविकासस्य उपरि निर्भरं भवितुमर्हति भविष्ये उत्पादानाम् विक्रयणं उच्चमूल्येन करणीयम् अस्ति तथा च चीनीयवाहनउद्योगः न्यूनातिन्यूनं १० अन्तर्राष्ट्रीयब्राण्ड्-उत्पादनं करिष्यति।
तदतिरिक्तं चीनस्य वाहननिर्यातः मुख्यतया आयातनिर्यातव्यापारद्वारा कारविक्रयणं करोति स्म सम्प्रति बहवः वाहनकम्पनयः स्वस्य विदेशयोजनां त्वरयन्ति, विदेशेषु विपण्येषु कारखानानि स्थापयन्ति, स्थानीय औद्योगिकशृङ्खलानि च निर्मान्ति थाई-विपण्यं उदाहरणरूपेण गृहीत्वा ग्रेट् वाल, चाङ्गन्, बीवाईडी, एसएआईसी एमजी, इओन् इत्यादीनां चीनीयकारकम्पनीनां सर्वेषां थाईलैण्डदेशे कारखानानि निर्मिताः, नूतनानां ऊर्जायाः उपयोगेन स्थानीयथाईविपण्यं जब्धं कृत्वा दक्षिणपूर्व एशियायाः विपण्यं प्रति विकिरणं कुर्वन्ति
गुओटाई जुनान् इत्यनेन प्रकाशितेन अद्यतनेन शोधप्रतिवेदनेन ज्ञायते यत् चीनस्य नूतनशक्तिनिर्माणक्षमतायाः विदेशं गन्तुं महती सम्भावना वर्तते, चीनीयकारकम्पनयः विदेशेषु कारखानानां विन्यासं त्वरयन्ति। २०२३ तमे वर्षे byd, great wall motors, changan automobile इत्यादिभिः कारकम्पनीभिः नूतनानां विदेशेषु कारखानानिर्माणयोजनानां घोषणा कृता अस्ति यत् २०२४-२०२५ तमे वर्षे बृहत्तराणि उत्पादनक्षमतायुक्तानि नूतनानि कारखानानि उत्पादनार्थं स्थापितानि भविष्यन्ति, विदेशेषु च उत्पादनं भविष्यति चीनीयकारकम्पनीनां क्षमताविन्यासेन नूतनपदं प्रारब्धम्। वैश्विकविद्युत्करणं विदेशीयग्राहकानाम् विस्तारं उपरि आरोपयति २०२२ तः २०२३ पर्यन्तं चीनस्य प्रमुखाः वाहनभागनिर्मातारः यूरोप, उत्तर अमेरिका, दक्षिणपूर्व एशिया इत्यादिषु क्षेत्रेषु कारखानानां निर्माणार्थं गमिष्यन्ति येन समीपस्थं समर्थनं स्थानीयकृतं च उत्पादनं प्राप्तुं शक्यते, तेषां निर्माणलाभान् पूर्णतया क्रीडति , तथा निरन्तरं स्वस्य वैश्विकभागं वर्धयन्ति, 2025-2026 विदेशेषु आदेशानां उत्पादनक्षमताविमोचनार्थं च वर्षं फसलकाले प्रवेशं कर्तुं आरब्धवान्।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया