समाचारं

महाविद्यालयस्य छात्रावासप्रबन्धकरूपेण त्रयः स्नातकोत्तरछात्राः नियुक्ताः आसन् उष्णचर्चायां दबावः अपेक्षाः च पठितुं आवश्यकम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार क्यू जिंग

अद्यतने बाओशान, युन्नान। केचन नेटिजनाः "बाओशानविश्वविद्यालयः छात्रावासप्रशासकरूपेण त्रीणि स्नातकोत्तरपदवीं नियोक्तुं योजनां करोति" इति वार्तां स्थापितवन्तः, जनस्य ध्यानं च आकर्षितवन्तः अनेके नेटिजनाः एतत् प्रश्नं कृतवन्तः, छात्रावासप्रशासकस्य पदं व्यावसायिकपदवीभिः सह निकटतया सम्बद्धं नास्ति, उच्चशिक्षितप्रतिभानां नियुक्तिः "अतियोग्यता" अस्ति वा इति मन्यन्ते

बाओशान विश्वविद्यालयस्य आधिकारिकजालस्थले प्रकाशितस्य भर्तीघोषणानुसारं भर्तीयाः मुख्यं निकायः युन्नान बाओशान विश्वविद्यालयस्य सम्पत्तिप्रबन्धनकम्पनी लिमिटेड् अस्ति, तथा च छात्रावासस्य प्रशासकाः ३ जनानां भर्तीं कुर्वन्ति भर्तीयाः आवश्यकताः पूर्णकालिकमहाविद्यालयस्य उपाधिः अस्ति अथवा ततः उपरि, कोऽपि प्रमुखः सीमा नास्ति, तथा च कार्यस्य उत्तरदायित्वं छात्राणां कृते उत्तरदायी भवितुम् अर्हति अपार्टमेण्टस्य दैनिकप्रबन्धनम्। द्रष्टुं शक्यते यत् भर्तीकर्ता अत्यधिकं उच्चानि भर्तीशर्ताः न निर्धारितवान् यतः छात्रावासप्रशासकानाम् शीर्ष १५ आवेदकानां मध्ये ६ स्नातकछात्राः आसन् इति कल्पनीयम् अस्ति यत् एतत् पदं स्थानीयक्षेत्रे अतीव लोकप्रियम् अस्ति .इदं तु अत्यन्तं आकर्षकम् अस्ति।

प्रासंगिक भर्ती घोषणाओं का स्रोत : बाओशन विश्वविद्यालय आधिकारिक वेबसाइट

सामान्यप्रतीतेः छात्रावासप्रशासकानाम् उच्चा शैक्षणिकसीमा न दृश्यते, यावत् ते धैर्यवान्, सावधानाः, संचारक्षेत्रे उत्तमाः, उत्तरदायित्वस्य भावः च सन्ति इति खलु आश्चर्यं यत् एतादृशपदस्य सर्वे अभ्यर्थिनः स्वामिनः सन्ति, परन्तु अस्य आश्चर्यस्य तया सह अधिकं सम्बन्धः अस्ति। जनाः प्रायः शैक्षणिकयोग्यतां व्यावसायिकस्थित्या सह प्रत्यक्षतया सम्बद्धं कर्तुं अभ्यस्ताः भवन्ति, यतः ते चिन्तयन्ति यत् उच्चतरशैक्षणिकयोग्यतायाः अर्थः उच्चस्तरीयकार्यस्य अवसरः इति वस्तुतः शिक्षायाः प्रवृत्तिः, रोजगारस्य स्थितिः च निरन्तरं विकसिताः परिवर्तनशीलाः च सन्ति उच्चशिक्षायाः लोकप्रियतायाः वर्धनेन सह कार्यविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति क्षेत्राणि ये job क्षेत्राणि इति मन्यन्ते ये “शैक्षणिकयोग्यतायाः परवाहं विना” सन्ति। इयं घटना एकान्ते न विद्यते, परन्तु रोजगाररूपेषु विविधतां प्रतिबिम्बयति तथा च आधुनिककार्यक्षेत्रे प्रतिभागुणवत्तायाः व्यापकावश्यकतानां प्रकाशनं करोति।

केवलं एकस्य भरणस्य परिणामान् दृष्ट्वा त्वरया "अध्ययनस्य निरर्थकता" इत्यनेन सह सम्बद्धं कृत्वा संकीर्णबुद्धिः, एकपक्षीयः, गैरजिम्मेदारः च दृश्यते। शिक्षायाः मूल्यं न केवलं करियर-समकक्षेषु वा वेतनस्तरस्य वा प्रतिबिम्बं भवति, अपितु जनानां वैचारिकगुणवत्तायाः, व्यापकगुणवत्तायाः, अभिनवक्षमतायाः, आजीवनशिक्षणक्षमतायाः च संवर्धनं भवति स्नातकोत्तरस्य छात्राः स्वस्य व्यक्तिगतवर्तमानस्थितिः, रुचिः, करियरनियोजनविचाराः च आधारीकृत्य छात्रावासप्रशासकाः भवितुम् चयनं कर्तुं शक्नुवन्ति, अथवा ते परिसरस्य वातावरणे आसक्ताः, तस्य आकांक्षिणः च भवितुम् अर्हन्ति अस्मिन् विकल्पे कोऽपि सम्यक् अथवा अयोग्यः नास्ति इति मुख्यं अस्ति यत् व्यक्तिः अस्मिन् स्थाने स्वस्य मूल्यं साक्षात्कर्तुं शक्नोति वा समाजे योगदानं दातुं शक्नोति वा।

छात्रावासप्रशासकरूपेण उच्चशिक्षितप्रतिभानां परिचयः निःसंदेहं पारम्परिकप्रबन्धनप्रतिरूपे नवीनता अस्ति, तथा च वर्तमानसमाजस्य करियरविकल्पानां विविधतां मुक्ततां च प्रतिबिम्बयति। छात्राणां दैनन्दिनजीवनस्य महत्त्वपूर्णस्थानत्वेन छात्रावासप्रबन्धनस्तरः छात्राणां जीवनस्य गुणवत्तां शिक्षणस्य स्थितिं च प्रत्यक्षतया प्रभावितं करोति। स्नातकोत्तरस्य छात्राणां उच्चसांस्कृतिकसाक्षरता तथा च सशक्तं संगठनात्मकं समन्वयकौशलं च भवति, तथा च छात्राणां आवश्यकताः अधिकतया अवगन्तुं शक्नुवन्ति तथा च अधिकविचारणीयाः व्यावसायिकसेवाः च प्रदातुं शक्नुवन्ति। तत्सह, ते छात्रावासप्रबन्धने विद्यमानसमस्यानां गहनविश्लेषणं कर्तुं, व्यावहारिकसमाधानं प्रस्तावितुं, समग्रप्रबन्धनस्तरस्य सुधारणाय च स्वव्यावसायिकज्ञानस्य शोधक्षमतायाः च उपयोगं कर्तुं शक्नुवन्ति, न तु "अतिमारणं" इति दृष्ट्वा सक्रियरूपेण "गुणवत्तासुधारः" इति चिन्तयन्तु ।

शिक्षायाः परमं लक्ष्यं सुगोलजनानाम् संवर्धनं भवति, न तु सरलं रोजगारपूर्वप्रशिक्षणम्। कोऽपि करियर-विकल्पः व्यक्तिगत-रुचि-वृत्ति-नियोजन-आधारितः भवेत् । यावत् यावत् भर्तीप्रक्रिया मुक्ताः पारदर्शी च भवति तथा च निष्पक्षतायाः न्यायस्य च सिद्धान्तानां अनुसरणं करोति तावत् कार्यान्वितानां नियोक्तृणां च स्वस्य विकल्पं कर्तुं अधिकारः अस्ति

अवश्यं समाजे उष्णविमर्शात् "अहं उपयोगिनो प्रतिभाभिः सह जन्म प्राप्नोमि" इति सर्वेषां अपेक्षाः अपि अस्माभिः पठितव्याः। महाविद्यालयेषु विश्वविद्यालयेषु च स्नातकोत्तरनामाङ्कनस्य विस्तारः वा नियोक्तृभिः "प्रतिभानां उच्चः उपभोगः" वा, यदि उच्चशिक्षायाः अभिप्रायात् व्यभिचरति, शिक्षायाः गुणवत्तायाः गारण्टीं उपेक्षते, शैक्षणिकयोग्यतायाः कृते शैक्षणिकयोग्यतायाः परीक्षणं करोति च , उच्चगुणवत्तायुक्तस्य उच्चशिक्षाव्यवस्थायाः निर्माणाय खलु हानिकारकं भविष्यति वैज्ञानिकसंशोधनस्य अभिनवप्रतिभानां च संवर्धनम्।

अतः समाजेन कार्यविपण्यस्य नूतनघटना तर्कसंगतरूपेण अवलोकितव्या, विविधप्रतिभाप्रशिक्षणप्रतिमानानाम् सक्रियरूपेण अन्वेषणं करणीयम्, शिक्षायाः रोजगारस्य च सम्बन्धस्य पुनः परीक्षणं करणीयम्, येन शोधकार्यं कुर्वन्तः छात्राः अधः पृथिव्याः प्रकारेण, तथा च ये छात्राः कार्यं अन्वेष्टुम् इच्छन्ति ते अपि यत् ज्ञातवन्तः तत् ज्ञातुं शक्नुवन्ति ।