समाचारं

शेन्झेन्-नगरे जापानी-विद्यालयस्य छात्राणां हत्यायाः विवरणम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सेप्टेम्बर् दिनाङ्के शेन्झेन्-नगरस्य जापानीविद्यालयस्य एकः छात्रः विद्यालयं गन्तुं गच्छन् एकेन गुण्डेन छूरेण घातितः अभवत् अन्ते उद्धारप्रयासाः असफलाः अभवन्, १९ दिनाङ्के प्रातःकाले सः मृतः शेन्झेन् पुलिसात् संवाददाता ज्ञातवान् यत् अन्वेषणानन्तरं एषः प्रकरणः आकस्मिकः प्रकरणः आसीत् संदिग्धः झोङ्गः छात्रान् छूरेण घातितवान् इति स्वीकृतवान् तथा च कानूनानुसारं निरुद्धः अस्ति।

घटनायाः १० निमेषेभ्यः अनन्तरं एम्बुलेन्सः घटनास्थले आगता

१८ सेप्टेम्बर् दिनाङ्के प्रातः ७:५५ वादने शेन्झेन्-नगरस्य जापानीविद्यालयस्य १० वर्षीयः छात्रः स्वपरिवारेण सह विद्यालयं प्रति गच्छन् आसीत् तदा अपराधी शङ्कितः झोङ्ग मौ इत्यनेन छूरेण आक्रमणं कृतम् घटनायाः अनन्तरं शेन्झेन् जनसुरक्षाब्यूरो शीघ्रमेव घटनास्थले आगतं यत् झोङ्ग् इत्यस्य स्थले एव गृहीतः, घातितः छात्रः तत्क्षणमेव समीपस्थे चिकित्सालये चिकित्सायै प्रेषितः।

शेन्झेन् नगरस्वास्थ्यआयोगस्य अनुसारं प्रतिवेदनं प्राप्त्वा नगरपालिका आपत्कालीनकेन्द्रं १२० तत्क्षणमेव शेन्झेन् किआनहाई शेकोउ मुक्तव्यापारक्षेत्रस्य अस्पतालस्य एम्बुलेन्सं निकटतायाः सिद्धान्तानुसारं उपचारार्थं घटनास्थले प्रेषितवान् ८ - १५ । प्रासंगिकपक्षैः शीघ्रमेव चिकित्सापरिचयदलस्य निर्माणं कृतम्, परामर्शाय प्रथमचिकित्सायै च शेन्झेन्-चिकित्साविशेषज्ञानाम् आयोजनं कृतम्, प्रान्तीयस्वास्थ्यआयोगेन सह समन्वयं कृत्वा प्रान्तीयचिकित्साविशेषज्ञानाम् उपचारे भागं ग्रहीतुं प्रेषणं कृतम्

"एम्बुलेन्सः ८:०५ वादने घटनास्थले आगतः, चिकित्साकर्मचारिणः तत्क्षणमेव तेषां उद्धाराय प्रथमचिकित्सायाः अनेकाः उपायाः कृतवन्तः। ते हृदयस्पन्दनं पुनः स्थापयित्वा चिकित्सादलस्य नेता मा क्षियाओपेङ्गं प्रेषितवन्तः तथा शेन्झेन् बालचिकित्सालये अध्यक्षः, अवदत् यत्, "बहवः विशेषज्ञाः निरन्तरं तस्य उद्धाराय सर्वे प्रयत्नाः कृताः, परन्तु अतिशयेन चोटकारणात् १९ दिनाङ्के प्रातः १:३६ वादने घातितः मृतः इति घोषितः।”.

मा जिओपेङ्ग् इत्यनेन ज्ञातं यत् शेन्झेन् नगरपालिकायाः ​​स्वास्थ्यायोगस्य समन्वयेन शेन्झेन् जनचिकित्सालये, शेन्झेन् बालचिकित्सालये, हाङ्गकाङ्गविश्वविद्यालये शेन्झेन् अस्पताले, शेन्झेन् नान्शान् जिलायाः जनचिकित्सालये, ग्वाङ्गझौ महिलाः बालचिकित्साकेन्द्रस्य च बहुविषयकविशेषज्ञाः शेन्झेन्-नगरे मुक्ताः आगताः व्यापारक्षेत्रस्य चिकित्सालयः उद्धारकार्यक्रमेषु समर्थनं करोति । "उपचारप्रक्रियायाः कालखण्डे विशेषज्ञदलेन आहतानाम् परिवारैः सह निकटसम्पर्कः कृतः, आहतानाम् नवीनतमस्थितिः प्राथमिकचिकित्सापरिहाराः च यथाशीघ्रं सूचिताः, परिवारस्य सदस्यानां सहकार्यं अनुमोदनं च प्राप्तम्।

शङ्कितः नियतव्यापारः नास्ति, सः एकः एव अपराधं करोति।

शेन्झेन् नगरपालिकाजनसुरक्षाब्यूरोतः संवाददाता ज्ञातवान् यत् संदिग्धः झोङ्गः घटनायाः अनन्तरं स्थले एव गृहीतः। समीक्षायाः अनन्तरं झोङ्गः, पुरुषः, ४४ वर्षीयः, हानराष्ट्रीयता, कोऽपि नियतव्यापारः नास्ति, सार्वजनिकदूरसञ्चारसुविधानां कथितरूपेण क्षतिं कृतवान् इति कारणेन २०१५ तमे वर्षे विवेचनं लम्बमानं डोङ्गगुआनपुलिसद्वारा जमानतरूपेण मुक्तः अभवत् लोकव्यवस्थां बाधितुं। झोङ्गः छात्रं छूरेण क्षतिं कृतवान् इति स्वीकृतवान् । अन्वेषणानन्तरं ज्ञातं यत् एषः प्रकरणः आकस्मिकः प्रकरणः आसीत्, झोङ्गः एकेन एव व्यक्तिना कृतः । झोङ्ग इत्यस्य घटनादिने १८ सितम्बर् दिनाङ्के कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः अनिवार्यरूपेण आपराधिकनिरोधः कृतः सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।

अवगम्यते यत् जापानीविदेशीयकर्मचारिणां बालकानां कृते शेन्झेन् विद्यालयः विदेशीयकर्मचारिणां बालकानां कृते एकः अलाभकारी, पूर्णकालिकः विद्यालयः अस्ति यः फुजीफिल्म निर्माण (शेन्झेन्) कम्पनी लिमिटेड् द्वारा स्थापितः अस्ति, यस्य सदस्यकम्पनीनां दानं भवति शेन्झेन्-नगरे जापानी-वाणिज्य-उद्योग-सङ्घः, शिक्षामन्त्रालयेन च अनुमोदितः छात्राः सर्वे शेन्झेन्-नगरे तस्य परिसरेषु च जापानी-राष्ट्रीयतायुक्ताः विद्यालय-आयुषः बालकाः सन्ति ।

घटनायाः अनन्तरं शेन्झेन् नगरपालिका तथा जिलाशिक्षाविभागाः तत्क्षणमेव आपत्कालीनप्रतिक्रियातन्त्रं सक्रियं कृतवन्तः शेन्झेन् नानशानजिल्लाशिक्षाब्यूरो इत्यनेन विद्यालयस्य छात्राणां कृते कदापि मनोवैज्ञानिकपरामर्शसेवाः भावनात्मकपरामर्शसेवाः च प्रदातुं व्यावसायिकमनोवैज्ञानिकपरामर्शदलस्य स्थापना कृता अस्ति, तथा च करिष्यति मानवतावादी परिचर्या मनोवैज्ञानिकपरामर्शं च प्रदातुं सर्वोत्तमम्। शेन्झेन्-नगरस्य सम्बन्धितविभागानाम् प्रभारी व्यक्तिः तत्क्षणमेव आहतानाम् दर्शनार्थं चिकित्सालयं गत्वा परिवारस्य सदस्येभ्यः शोकं प्रकटयितुं गृहं गतः। शेन्झेन्-नगरे मण्डले च प्रासंगिकविभागाः पीडितानां परिवाराणां कृते सेवा-प्रतिश्रुतिं ददति, तथा च परिवारस्य सदस्यानां, ज्ञातिजनानाम्, मित्राणां च शोकार्थं यथासम्भवं सुविधां सहायतां च ददति

शेन्झेन्-नगरस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् ते अस्याः दुर्भाग्यपूर्णघटनायाः विषये अतीव दुःखिताः, खेदिताः च सन्ति, दुर्भाग्येन स्वर्गं गतः छात्राय गभीराः शोकसंवेदनां प्रकटितवन्तः, पीडितस्य परिवाराय च हार्दिकं शोकसंवेदनां प्रकटितवन्तः घटना यथाशीघ्रं च विधिना घातकं भृशं दण्डं ददातु। वर्तमान समये शेन्झेन्-नगरस्य जनसुरक्षा, शिक्षा इत्यादिविभागैः सुरक्षापरिपाटाः अधिकं सुदृढाः, विद्यालयानां सार्वजनिकस्थानानां च परितः सुरक्षाबलाः सुदृढाः, विद्यालयान् सुरक्षासावधानतां कर्तुं मार्गदर्शनं च कृतवन्तः शेन्झेन् दीर्घकालं यावत् एकं उत्तमं कानूनी तथा सार्वजनिकसुरक्षावातावरणं निर्मातुं प्रतिबद्धः अस्ति तथा च शेन्झेन्-नगरे कार्यं कर्तुं, अध्ययनं कर्तुं, यात्रां कर्तुं, निवसितुं च आगच्छन्ति विदेशिनां कृते कानूनी, अन्तर्राष्ट्रीयं, सुविधाजनकं च कार्य-जीवन-वातावरणं निर्मातुं प्रतिबद्धः अस्ति प्रभावी उपायाः येन सुनिश्चितं भवति यत् शेन्झेन् मध्ये सर्वेषां जीवनस्य सम्पत्तिस्य च सुरक्षा तथा विदेशिनां सहितस्य व्यक्तिनां वैध अधिकाराः हिताः च।

१९ दिनाङ्के सायंकाले शेन्झेन्-नगरस्य केचन नागरिकाः स्वतः एव घटनास्थलं पुष्पाणि स्थापयितुं शोकं कर्तुं च गतवन्तः । केचन हिंसायाः प्रबलतमं क्रोधं निन्दां च प्रकटितवन्तः, "अपराधिनः अत्यन्तं घृणिताः" इति विश्वासं कृत्वा, विधिराज्यस्य सभ्यतायाः च तलरेखां चुनौतीं दत्त्वा, असह्यम् च! कश्चन सन्देशं त्यक्त्वा लिखितवान् यत्, "अस्य बालकस्य राष्ट्रियता किमपि भवतु, यतः सः शेन्झेन्-नगरे निवसति, पठति च, तस्मात् सः शेन्झेन्-नगरस्य बालकः अस्ति सदस्याः आवश्यकतां अनुभवन्ति, "यतोहि वयं शेन्झेन्नगरे एकत्र निवसेम।"

विदेशमन्त्रालयः : १.

चीनसर्वकारः कदापि न अनुमन्यते

कोऽपि अवैधः हिंसकः च व्यवहारः

सिन्हुआ न्यूज एजेन्सी : विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् १९ दिनाङ्के अवदत् यत् चीनसर्वकारः कदापि कस्यापि अवैधहिंसायाः सहनं न करिष्यति। चीनदेशे सर्वेषां विदेशीयनागरिकाणां सुरक्षां सुनिश्चित्य चीनदेशः सर्वदा प्रभावी उपायान् कृतवान् अस्ति, करिष्यति च।

तस्मिन् दिने नियमितरूपेण पत्रकारसम्मेलने एकः संवाददाता पृष्टवान् यत् - १९ दिनाङ्के ग्वाङ्गझौ-नगरस्य जापानीयानां महावाणिज्यदूतावासेन १८ दिनाङ्के शेन्झेन्-नगरे यः बालकः छूरेण मारितः सः बालकः स्वर्गं गतः इति घोषितवान् अस्मिन् विषये भवतः किं मतम् ?

लिन् जियान् इत्यनेन उक्तं यत् चीनदेशः एतादृशस्य दुर्भाग्यपूर्णघटनायाः विषये खेदं दुःखं च प्रकटयति, बालकस्य मृत्योः विषये शोकं प्रकटयति, तस्य परिवाराय शोकं प्रकटयति च।

लिन् जियान् इत्यनेन परिचयः कृतः यत् बालकः जापानीराष्ट्रीयस्य अस्ति, तस्य मातापितरौ क्रमशः जापानीनागरिकाः चीननागरिकाः च सन्ति । आक्रमणस्य अनन्तरं तत्क्षणमेव बालकः चिकित्सालयं प्रेषितः, गुआङ्गडोङ्ग-प्रान्ते च चिकित्साविशेषज्ञाः तस्य उपरि सर्वाधिक-उद्धार-कार्यक्रमं कर्तुं व्यवस्थां कृतवन्तः । चीनदेशः तस्य परिवाराय अन्त्येष्टिव्यवस्थायां आवश्यकं साहाय्यं करिष्यति।

लिन् जियान् इत्यनेन उक्तं यत् अद्यापि अस्य प्रकरणस्य अन्वेषणं क्रियते, प्रासंगिकाः चीनविभागाः कानूनानुसारं तस्य निवारणं करिष्यन्ति। वर्तमानस्थित्यानुसारं एषः एकान्तप्रकरणः अस्ति । चीनदेशः कानूनस्य शासनेन शासितः देशः अस्ति चीनसर्वकारः कदापि कस्यापि अवैधहिंसायाः सहनं न करिष्यति तथा च प्रकरणानाम् अन्वेषणं कृत्वा अपराधिनः कानूनानुसारं दण्डं दास्यति।

लिन् जियान् इत्यनेन अपि उक्तं यत् चीनदेशः जापानदेशः च अस्मिन् प्रकरणे संचारं कुर्वतः सन्ति। "जापानसहितस्य विश्वस्य सर्वेभ्यः जनानां चीनदेशे यात्रां कर्तुं, अध्ययनं कर्तुं, व्यापारं कर्तुं, निवसितुं च वयं सर्वदा स्वागतं कुर्मः सः अवदत् यत्, "अस्माकं विश्वासः अस्ति यत् व्यक्तिगतप्रकरणाः चीन-जापानयोः आदान-प्रदानं सहकार्यं च न प्रभावितं करिष्यन्ति।"