समाचारं

बार्सिलोना-क्लबः मोनाको-नगरं १-२ इति स्कोरेन व्यथितवान्, यमालः च प्रथमं चॅम्पियन्स्-लीग्-गोलं कृतवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् २० दिनाङ्कः : २० सितम्बर् दिनाङ्के बीजिंगसमये प्रातः ३:०० वादने २०२४-२५ यूईएफए चॅम्पियन्स् लीग् इत्यस्य प्रथमपरिक्रमे बार्सिलोना-क्लबः मोनाको-नगरं प्रति दूरं क्रीडितः प्रथमे अर्धे टेर स्टेगेन् इत्यनेन गेन्ददोषः कृतः, यस्य परिणामेण एरिक् गार्शिया इत्यनेन दशमे मिनिट् मध्ये लालपत्रेण बहिः कृतम्, अर्धस्य अन्ते बार्सिलोना इत्यनेन अस्थायीरूपेण १-१ इति स्कोरः कृतः द्वितीयपर्यन्तं लेनिच्ना विकल्परूपेण योगदानं दत्तवान् तथा च फातिः अन्ते बार्सिलोना १-२ मोनाको इति स्कोरेन उत्तमं आरम्भं च त्यक्तवान् ।

[क्रीडायाः प्रमुखाः घटनाः] ।

१० तमे मिनिट् मध्ये टेर् स्टेगेन् पृष्ठाङ्गणे त्रुटिं कृत्वा ताकुमी मिनामिनो इत्यनेन अवरुद्धः एरिक् गार्शिया चापस्य उपरिभागस्य समीपे फाउल् कर्तुं बाध्यः अभवत् तथा च ताकुमी मिनामिनो इत्यस्य पातनं कृतवान्, ततः रेफरी इत्यनेन रक्तपत्रेण प्रेषितः ↓

द्वितीयस्य फौल् इत्यस्य मन्दं प्लेबैक् पश्यामः । ↓

१६ तमे मिनिट् मध्ये अक्लियस् स्वसहयोगिभ्यः बृहत्रूपेण स्थानान्तरणं प्राप्य समीपस्थकोणात् निम्नशूटेन पेनाल्टीक्षेत्रं यावत् अगच्छत् ↓

पुनः एतत् कन्दुकं पश्यन्तु। ↓

२७ तमे मिनिट् मध्ये यमल् दक्षिणतः कन्दुकं प्राप्तवान्, ततः अन्तः कटितवान्, रक्षातः मुक्तः भूत्वा समीपस्थकोणे निम्नशूटं कृतवान्, बार्सिलोना १-१ मोनाको। ↓

पुनः एतत् कन्दुकं पश्यन्तु। ↓

७१ तमे मिनिट् मध्ये इलेनिच्ना पृष्ठाङ्गणात् स्वस्य सङ्गणकस्य सहचरस्य दीर्घं पासं प्राप्य एकेन शॉट् इत्यनेन टेर् स्टेगेन् इत्यस्य सामनां कृत्वा सफलः अभवत्, मोनाको २-१ बार्सिलोना इति ↓

पुनः एतत् कन्दुकं पश्यन्तु। ↓

८५ तमे मिनिट् मध्ये बालोगुन् वामतः दण्डक्षेत्रं भग्नः अभवत्, प्रतिद्वन्द्वस्य रक्षणस्य अधः भूमौ पतितः ततः var हस्तक्षेपं कृतवान्, रेफरी च बृहत् पटलं दृष्ट्वा पेनाल्टी किकं रद्दं कृतवान् ↓

[क्रीडायाः ध्यानं क्षणम्] ।

१२ तमे मिनिट् मध्ये मोनाको-क्लबस्य अग्रभागे मुक्तकिकस्य अवसरः प्राप्तः, जकारिया-क्लबः दण्डं गृहीत्वा प्रत्यक्षतया गोलस्य उपरि आक्रमणं कर्तुं चितवान्, परन्तु भित्तिना अवरुद्धः ↓

२७ तमे मिनिट् मध्ये एम्बोलो स्वस्य सङ्गणकस्य सहचरस्य प्रतिक्रियां प्राप्य दण्डक्षेत्रे विना किमपि शक्तिं कृत्वा कन्दुकं जप्तवान् । ↓

३० तमे मिनिट् मध्ये बेन् सेगिएलः कोणं कृत्वा पीतं कार्डं प्राप्तवान् । ↓

३५ तमे मिनिट् मध्ये मोनाको-क्लबः मुक्तकिकं गृहीत्वा एम्बोलो-क्लबस्य कन्दुकं कृतवान् परन्तु लाइनमैन्-क्लबः ध्वजं उत्थापितवान् यत् सः खिलाडी आफ्साइड् इति सूचयति स्म, गोलः अपि अमान्यः इति ↓

३७ तमे मिनिट् मध्ये मिनामिनो ताकुमी दण्डक्षेत्रे स्वस्य सङ्गणकस्य सहचरस्य पासं प्राप्य पार्श्वजालं विस्फोटेन प्रहारं कृतवान् । ↓

४१ तमे मिनिट् मध्ये बेन् सेगिल् दक्षिणभागे रक्षायाः विच्छेदं कृत्वा ततः कन्दुकं उच्चैः पादं पातितवान् । ↓

४४ तमे मिनिट् मध्ये मोनाको-क्लबस्य अग्रभागे मुक्तकिकस्य अवसरः प्राप्तः, कन्दुकः दण्डक्षेत्रं प्रति गतः, परन्तु बिन्दुं गृहीतवान् कोऽपि खिलाडी तत् स्पृष्टवान् । ↓

प्रथमे अर्धे २ निमेषाः चोटसमयः आसीत् ।

क्रीडायाः पक्षाः परिवर्तिताः, ५३ तमे मिनिट् मध्ये रफिन्हा इत्यस्य एकैकं गोलं कर्तुं अवसरः प्राप्तः, परन्तु तस्य समाधानं कोहेन् इत्यनेन कृतम् यः शीघ्रं प्रहारं कृतवान् । ↓

५८ तमे मिनिट् मध्ये जकारिया दीर्घं शॉट् प्रयतितवान्, ततः टेर् स्टेगेन् कन्दुकं रक्षितुं उड्डीयत । ↓

६१ तमे मिनिट् मध्ये पृष्ठाङ्गणात् टेर् स्टेगेन् इत्यस्य कन्दुकं पुनः अवरुद्धम्, परन्तु मोनाको इत्ययं अवसरं ग्रहीतुं असफलः अभवत् । ↓

६५ तमे मिनिट् मध्ये मोनाको-क्लबस्य कोण-पदक-क्रीडायाः अवसरः प्राप्तः, बार्सिलोना-क्लबः पेनाल्टी-क्षेत्रे संघर्षं कृतवान्, मिनामिनो ताकुमी-क्लबस्य शॉट् अवरुद्धः, किञ्चित् गोलं च त्यक्तवान् ↓

७५ तमे मिनिट् मध्ये इनिगो मार्टिनेज् इत्यनेन प्रतिद्वन्द्विनं धक्काय पीतं कार्डं प्राप्तम् । ↓

द्वितीयपर्यन्तं ६ मिनिट् यावत् स्थगितसमयः आसीत् ९० तमे तृतीये च निमेषे बार्सिलोना-क्लबस्य अग्रभागे मुक्तकिकस्य अवसरः प्राप्तः । ↓

बार्सिलोना-क्लबस्य १-२ मोनाको-क्रीडायाः समाप्तिः अभवत् ।

[उभयपक्षस्य आरम्भपङ्क्तिः प्रतिस्थापनस्य च सूचना] ।

बार्सिलोना प्रारम्भः : १-टर स्टेगेन्, २३-कोण्डे, २-क्यूबासी (७९' ७-फेरान् टोरेस्), ५-इनिगो मार्टिनेज्, ३-बाल्डे (८८' १०- फाटी), ८-पेद्री (८३' १४-पाब्लो टोरेस् ), 17-कासाडो, 24-एरिक गार्सिया, 11-रफिन्हा, 19-यामाल (79' 36-डोमिन्ग्वेज), 9-लेवाण्डोव्स्की (79' 35-जेराल्ड मार्टिन)

बार्सिलोना विकल्पः : १३-पेना, २६-अस्ट्रालागा, १८-पॉल विक्टर, ३२-हेक्टर फोर्ड, ४१-गिलेर्मो फर्नाण्डिज, ४२-एन्टोनियो फर्नाण्डिज

मोनाको प्रारम्भिक पङ्क्तिः १६-फिलिप कोहेन्, २-वाण्डर्सन् (८८' ८८-मगासा), ५-कोरेल्, २२-सालिसु, १७-गायक, १५-कमरा (४६' १० - गोलोविन्), ६-जकारिया, ११-अक्लिउज् , 18-मिनामिनो ताकुमी (69' 9-बालोगुन), 7-बेन सेगिल (69' 12-काइओ एन रिक), 36-एम्बोलो (59' 21-इलेन्नीहेना)

मोनाको विकल्पः : ५०-यान रिनार्ड, ४-तेजे, ८-माटाज्जो, १३-एलेबी, २०-ओउअट्टा, २७-डियाटा