समाचारं

अटलाण्टा-नगरात् दूरं आर्सेनल-क्लबः ०-० इति स्कोरेन बराबरी अभवत्, थोमसः पेनाल्टीं प्रेषितवान्, राया च क्रमशः द्वौ रक्षणौ कृतवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् २० दिनाङ्कः : यूईएफए चॅम्पियन्स् लीग् इत्यस्य प्रथमपरिक्रमे आर्सेनल-क्लबः अटलाण्टा-विरुद्धं दूरं क्रीडितः । प्रथमे अर्धे साका सेट् किक् इत्यनेन संकटं सृजति स्म । पक्षं परिवर्त्य पुनः युद्धं कृत्वा थोमसः राया इत्यस्मै बिन्दुं रक्षितुं प्रेषितवान्, मार्टिनेल्लिः च अवसरं चूकितवान् । अन्ते अटलाण्टा ०-० आर्सेनलम्।

[क्रीडायाः प्रमुखाः घटनाः] ।

५१ तमे मिनिट् मध्ये थोमसः एडरसनं पातयित्वा पेनाल्टी प्रेषितवान् ततः परं रेटेजी पेनाल्टीं स्वीकृतवान् परन्तु राया द्विवारं रक्षितवान्

[क्रीडायाः ध्यानं क्षणम्] ।

६ तमे मिनिट् मध्ये हावर्ट्ज् दण्डक्षेत्रस्य दक्षिणभागे लघुकोणात् गोलं कृत्वा पार्श्वजालं प्रहारितवान्↓

१३ तमे मिनिट् मध्ये साका पेनाल्टी किक् गृहीत्वा प्रत्यक्षतया गोलं मारितवान् परन्तु गोलकीपरेन रक्षितः↓

१७ तमे मिनिट् मध्ये अटलाण्टा-नगरस्य सुचारु-पासिंग्-रनिंग्-सहकार्यं कृत्वा राइसः प्रमुखं रक्षणं कृतवान्↓

३० तमे मिनिट् मध्ये पेनाल्टीक्षेत्रस्य दक्षिणतः डेकाट्रेलस्य शॉट् किञ्चित् त्यक्तवान्↓

७४ तमे मिनिट् मध्ये बहिःतः क्वाड्राडो इत्यस्य दीर्घदूरस्य शॉट् किञ्चित् चूकितवान्↓

७५ तमे मिनिट् मध्ये मार्टिनेलिः एकेन शॉट्↓ इत्यनेन उत्तमं अवसरं त्यक्तवान्

८७ तमे मिनिट् मध्ये सालिबा इत्यनेन पेनाल्टी-क्षेत्रे लुक्मैनस्य सफलतायाः समाधानार्थं प्रमुखं टैकल् कृतम्↓

द्वितीयपर्यन्तं ४ निमेषाः अतिरिक्तसमयः। क्रीडायाः अन्ते अटलाण्टा ०-० आर्सेनलम्।

[उभयपक्षस्य आरम्भपङ्क्तिः प्रतिस्थापनं च विषये सूचना]।

आर्सेनलस्य आरम्भः : २२-राया, १२-टिम्बर (७३' ३३-कालाफिओरे), ६-गैब्रिएल, २-सालिबा, ४-बेन् व्हाइट्, २९-हवेर्ट्स्, ५-थॉमस (५८' २०-जोर्गिन्हो), ४१-राइस, ९. ११-मार्टिनेली, ९-जीसस (५८' १९-ट्रोसार्ड), ७-साका (७३' ३०-स्टर्लिंग ) २.

आर्सेनलस्य विकल्पः : ३२-नेटो, ९२-पोर्टर, १५-किविओर्, ३७-बटलर ओयेडेजी, ४४-जिमी गॉवर, ४९-लुईस् स्केली, ५३-न्वानेरी ,५६-सालाह

अटलाण्टा आरम्भः : २९-कार्नेसेकी, १९-जिमसिट्टी, ४-शीहान, २३-कोलासिनाक्, ७७-जप्पाकोस्टा (७०' १६-बेलानोवा), १५-डी जोङ्ग एन्, १३-एडरसन, २२-रुग्गीरी (८९' ८-पासालिक) , 17-डेकाट्रारे (60' 7-क्वाड्राडो), 11-लुकेमैन (89' 24 -समार्डजिच), 32-रेटेगुई (70' 10-ज़ानिओलो)

अटलाण्टा विकल्पः : २८-पैट्रिसिओ, ३१-एफ-रोसी, ३-कोसोनु, २७-पलेस्ट्रा, ४४-ब्रेस्सिआनिनि, ४८-वन्जा व्लाहोविच, ४९- डेलेन्गो