समाचारं

मेस्सी ५२५ रोसारिओ इति उत्पादनकम्पनीं प्रारभते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारणम् : अमेरिकनमाध्यमेषु हॉलीवुड् रिपोर्टर् इत्यनेन २० सितम्बर् दिनाङ्के मेस्सी इत्यनेन ५२५ रोसारिओ इति निर्माणकम्पनी स्थापिता इति वृत्तान्तः ।

समाचारानुसारं मेस्सी इत्यनेन स्वस्य गृहनगरं ५२५ रोसारिओ इति चलच्चित्रदूरदर्शनकम्पनी स्थापिता, तस्याः कम्पनी मियामी-लॉस्-एन्जल्स-नगरयोः भण्डारं उद्घाटयिष्यति ।

कम्पनी मेस्सी परिवारस्य तथा स्मगलर इन्टरटेन्मेण्ट् (एप्पल् टीवी+ श्रृङ्खलायाः पृष्ठतः निर्माणकम्पनी मेस्सी इत्यस्य विश्वकपस्य ५२५ रोसारिओ इत्यस्य मुख्यकार्यकारी टिम पास्टोर् अस्ति, यस्य स्वामित्वं स्मग्लर इत्यस्य अपि अस्ति "मेस्सी इत्यस्य विश्वकपस्य" निदेशकः अस्ति "फ्री सोलो" इत्यादिषु चलच्चित्रेषु, जेन् गुडल् वृत्तचित्रे "जेन्" इत्यादिषु चलच्चित्रेषु निर्मातारूपेण कार्यं कृतवान् ।

योजनायाः अनुसारं 525 रोसारिओ सम्पादकीयसामग्रीणां उत्तरदायी भविष्यति तथा च अधिकानि गैर-पटकथायुक्तानि वृत्तचित्राणि निर्मातुं शक्नुवन्ति, तथैव विज्ञापनदातृभिः सह परिवार-अनुकूल-प्रोग्रामिंग-व्यापारिक-ब्राण्ड्-कथानां निर्माणार्थं कार्यं कर्तुं शक्नुवन्ति

मेस्सी अवदत् यत् - "मनोरञ्जनं मम सदैव अनुरागः एव अस्ति, मैदानस्य उपरि अन्येषु च क्षेत्रेषु। स्मग्लर इन्टरटेन्मेण्ट् इत्यनेन सह अस्माभिः निर्मिताः परियोजनाः निरन्तरं कर्तुं, अस्याः नूतनायाः कम्पनीयाः माध्यमेन वैश्विकस्तरस्य सामग्रीं सामग्रीं च निर्मातुं अवसरः अनुभवः विशालः अस्ति मम कृते प्रेरकः” इति ।

टिम पास्टोर् इत्यनेन उक्तं यत्, "अस्य नूतनव्यापारस्य उद्देश्यं विश्वे प्रीमियमसामग्रीणां धनेन, तथैव समुदायप्रचारस्य परिवारकेन्द्रितक्रियाकलापस्य च माध्यमेन मेस्सी यत् किमपि स्थापयति तत् सर्वं प्रकाशयितुं प्रचारयितुं च अस्ति। मेस्सी वेस्ट् इत्यस्य तस्य परिवारस्य च अस्मान् अतीव कृतज्ञाः स्मः पारम्परिकविधानां सीमां धक्कायन् स्थानीयवैश्विकदर्शकानां कृते, तेषां सह च मीडिया-अनुभवानाम् निर्माणस्य अवसरः” इति ।

मेस्सी-परिवारेण निर्गतेन वक्तव्ये अपि उक्तं यत्, "अस्माकं लक्ष्यं विश्वस्य जनान् नूतनरीत्या प्रेरयितुं, संयोजयितुं च अवशिष्टम् अस्ति, तथा च वयम् अस्य साहसिकस्य कृते प्रतीक्षामहे। वयं आशास्महे यत् मनोरञ्जनक्षेत्रे अग्रे गन्तुं निरन्तरं शक्नुमः, नवीनकथानां माध्यमेन , कार्यक्रमानां माध्यमेन तथा अनुभवान्, वैश्विकप्रभावयुक्तानि नवीनपरिकल्पनानि उत्पादानि च आनयन्” इति ।