समाचारं

फेडरल् रिजर्व प्रथमवारं व्याजदरेषु कटौतीं करोति, "बृहत् गच्छति" च। वालस्ट्रीट्-नगरं अशान्तिं प्राप्नोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल रिजर्व इत्यनेन विश्वस्य ध्यानं आकर्षकं व्याजदरे कटौतीचक्रं रात्रौ एव उद्घाटितम् यद्यपि सामान्यबाजारस्य अपेक्षायाः अनुरूपं भवति तथापि यूबीएस, एचएसबीसी इत्यादीनां बहवः प्रमुखबैङ्कानां कृते "मुखे कटौती" अस्ति यत् २५ आधारबिन्दुव्याजदरे कटौतीं कर्तुं आह्वानं कृतवान् ।

इदानीं यदा "बूट" अवतरत्, तदा वालस्ट्रीट् फेडस्य अग्रिमकार्याणि प्रति स्वस्य ध्यानं प्रेषयितुं आरब्धवान् अस्ति तथा च तस्य सम्भावना यत् सः स्वस्य चालनानां विस्तारं निरन्तरं करिष्यति इति।

रात्रौ एव प्रकाशितः बिन्दु-प्लॉट् दर्शयति यत् वर्षे न्यूनातिन्यूनं ५० आधार-बिन्दु-व्याज-दर-कटाहस्य स्थानं वर्तते, मौद्रिक-नीति-पत्रकारसम्मेलने पावेल्-महोदयस्य "हॉकी"-वक्तव्येन सह मिलित्वा, यूबीएस-सङ्घः सम्प्रति अधिकं विश्वासं कर्तुं प्रवृत्तः अस्ति यत् फेडरल् रिजर्वः व्याजदरकटनस्य गतिं मन्दं करिष्यति , वर्षस्य कालखण्डे शेषद्वये व्याजदरसभासु प्रत्येकं वारं व्याजदरेषु 25 आधारबिन्दुभिः कटौतीं करिष्यति।

सावधानेन यूबीएस-संस्थायाः तुलने वालस्ट्रीट्-समवयस्काः जेपीमॉर्गन-चेस्, बैंक् आफ् अमेरिका च अधिकं आशावादीः आक्रामकाः च दृश्यन्ते जेपी मोर्गन-संस्थायाः भविष्यवाणी अस्ति यत् फेडरल् रिजर्व् नवम्बरमासे व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौतीं करिष्यति, तथा च बैंक् आफ् अमेरिका व्याजं कटयिष्यति इति भविष्यवाणीं करोति वर्षस्य अन्तः अन्यैः ७५ आधारबिन्दुभिः दरं ददाति ।

डोविश डॉट् प्लॉट् दृष्ट्वा सिटी इत्यस्य मतं यत् भविष्ये व्याजदरे किमपि महत्त्वपूर्णं कटौती भविष्यति वा इति निर्णयः कठिनः अस्ति। गोल्डमैन् सैच्स् तथा एचएसबीसी इत्येतयोः पूर्वानुमानं भवति यत् फेडः अग्रिमेषु षट् व्याजदरसभासु प्रत्येकं वारं २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति तथा च आगामिवर्षस्य मध्यभागे व्याजदराणां अन्ते प्राप्स्यति।

जेपी मॉर्गन चेस: अन्यः ५० आधारबिन्दुः न्यूनः श्रमबाजारे निर्भरं भवति, बैंक् आफ् अमेरिका: वर्षस्य कालखण्डे अन्यः ७५ आधारबिन्दुः न्यूनः!

जेपी मॉर्गन चेज एण्ड् कम्पनी इत्यस्य मुख्यः अमेरिकी अर्थशास्त्री माइकल फेरोली इत्यस्य मतं यत् फेड् नवम्बरमासे व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौतीं करिष्यति, परन्तु एतत् अमेरिकीश्रमबाजारे दुर्बलतायाः प्रमाणस्य उपरि निर्भरं भविष्यति

फेरोली नवीनतमप्रतिवेदने लिखितवान् यत् -

वयम् अद्यापि अपेक्षामहे यत् (अमेरिका) व्याजदराणि मध्यबिन्दुचार्ट् इत्यनेन सूचितस्य अपेक्षया शीघ्रं सामान्यीकृतानि भविष्यन्ति। नवम्बरमासस्य आरम्भे अग्रिमे सत्रे ५० आधारबिन्दुदरस्य कटौतीं वयं अपेक्षामहे, परन्तु एतत् अस्मिन् अवधिमध्ये प्रकाशितौ (गैर-कृषि) रोजगार-रिपोर्ट्-द्वयं अधिकं दुर्बलं भवति वा इति विषये निर्भरं भविष्यति |.

यदि श्रमशक्तिदत्तांशः अधिकः डोविशः भवति तर्हि एतेन fomc इत्यस्य "गोल्डिलॉक्स" परिदृश्यस्य आधारः प्रदास्यति यत् वर्षस्य प्रत्येकस्मिन् अवशिष्टे सभायां व्याजदरेषु २५ आधारबिन्दुभिः कटौती भवति।

उल्लेखनीयं यत् फेरोली इत्यनेन फेडस्य व्याजदरे कटौतीयाः विस्तारस्य सम्यक् पूर्वानुमानं कृतम् । सः अगस्तमासस्य २ दिनाङ्कात् आरभ्य आग्रहं कृतवान् यत् फेडः सेप्टेम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति, सिटी इत्यत्र तस्य एकः समवयस्कः तस्मात् एव दावात् पश्चात्तापं कृत्वा अपि सः स्वस्य पूर्वानुमानं प्रति अटत्।

जेपीमॉर्गन् विजयस्य जयजयकारं कुर्वन् अपि अन्ये प्रमुखाः वालस्ट्रीट्-बैङ्काः व्याजदराणां अग्रिममार्गाय स्वपूर्वसूचनाः समायोजयितुं आरब्धवन्तः ।

बैंक् आफ् अमेरिका इत्यनेन फेड् इत्यस्य कृते वर्षस्य शेषभागस्य व्याजदरेषु कटौतीं कर्तुं पूर्वानुमानं ७५ आधारबिन्दुपर्यन्तं वर्धितम्, यदा पूर्वं ५० आधारबिन्दुः इति पूर्वानुमानं कृतम् आसीत्

एजन्सी इत्यस्य वैश्विकसंशोधनविभागेन बुधवासरे प्रकाशिते प्रतिवेदने लिखितम् अस्ति यत् -

वयं मन्यामहे यत् फेड् व्याजदरेषु अधिकं कटौतीं कर्तुं बाध्यः भविष्यति।

बैंक् आफ् अमेरिका इत्यनेन अपि उक्तं यत् व्याजदरेषु तीव्ररूपेण कटौतीं कृत्वा "फेडः हॉकी-आश्चर्यं प्रदातुं इच्छुकः भविष्यति इति वयं शङ्कयामः" इति ।

गोल्डमैन् सैच्स्, एच् एसबीसी : आगामिवर्षस्य मध्यभागे व्याजदराणि अन्त्यं प्राप्नुयुः

गोल्डमैन् सैक्सस्य मुख्य अर्थशास्त्री जन हत्जियस् इत्यस्य भविष्यवाणी अस्ति यत् अस्मिन् वर्षे नवम्बरमासात् आगामिवर्षे जूनमासे व्याजदराणां समाधानपर्यन्तं फेडरल् रिजर्वः व्याजदरेषु निरन्तरं २५ आधारबिन्दुभिः कटौतीं करिष्यति, व्याजदराणि च ३.२५%-३.५०% यावत् अन्त्यबिन्दुं प्राप्नुयुः २०२५ तमस्य वर्षस्य मध्यभागे ।

अद्यतनस्य ५० आधारबिन्दुदरकटनम् अधिकतात्कालिकतायाः संकेतं ददाति, तथा च अधिकांशः fomc सदस्याः २०२५ तमे वर्षे दरकटनस्य गतिः त्वरिता भविष्यति इति अपेक्षां कुर्वन्ति, अतः वयं मन्यामहे यत् दरकटनस्य दीर्घतररेखा सर्वाधिकं सम्भाव्यमार्गः अस्ति।

परन्तु नवम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीः करणीयः वा इति वक्तुं कठिनम् अस्ति वा हत्जियस् इत्यनेन सूचितं यत् निर्णायकं कारकं अग्रिमौ गैर-कृषि-वेतनसूची-रिपोर्ट्-द्वयं भविष्यति cme fed watch tool इत्यस्य अनुसारं नवम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना केवलं ३१% एव अस्ति ।

एचएसबीसी सम्प्रति एतदपि भविष्यवाणीं करोति यत् फेडरल् रिजर्व् अग्रिमषट् नीतिसभासु प्रत्येकस्मिन् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, तथा च लक्ष्यव्याजदरः आगामिवर्षस्य जूनमासपर्यन्तं ३.२५%-३.५०% यावत् न्यूनीभवति। परन्तु यदि भविष्ये कस्मिन्चित् समये बेरोजगारीदरः स्थिरः भवति तर्हि एतेन एफओएमसी व्याजदरेषु मन्दीकरणस्य वा स्थगितस्य वा कारणं प्राप्यते।

सिटी: “भविष्यत्काले व्याजदरे महती कटौती भविष्यति वा इति वक्तुं कठिनम्।”

एतावता व्यापारिणः दावान् कुर्वन्ति यत् फेड् अस्मिन् वर्षे व्याजदरेषु अन्यैः ७० आधारबिन्दुभिः कटौतीं करिष्यति।

सिटी व्यापारी अक्षयसिङ्गलः कतिपयानि सप्ताहाणि पूर्वं ५० आधारबिन्दुव्याजदरे कटौतीं सम्यक् भविष्यवाणीं कृतवान् तथापि फेडस्य दुर्लभस्य अस्वीकारस्य नवीनतमं बिन्दुप्लॉटं दृष्ट्वा पर्याप्तं डोविशं न भवितुं सिङ्गलः अवदत् यत् तदनन्तरं व्याजदरस्य गतिः न्याययितुं कठिनम् अस्ति छिनत्ति ।

सम्प्रति नीतिनिर्मातृणां किञ्चित् बहुमतं एव अस्मिन् वर्षे न्यूनातिन्यूनं कुलम् ५० आधारबिन्दुभिः व्याजदरेषु कटौतीं कर्तुं अपेक्षां करोति । अस्मिन् विषये सिंगलस्य मतं यत् यद्यपि पावेल् नीतिप्रवर्धनार्थं बहुशक्तिं धारयति तथापि अन्यसदस्यानां अपेक्षया तस्य मनोवृत्तिः स्पष्टतया अधिकं डोविषः अस्ति तथापि आन्तरिकभेदानाम् अस्तित्वात् तदनन्तरं व्याजदरे कटौतीनां विस्तारः संदिग्धः अस्ति

पावेल् बहु शक्तिं प्रयुङ्क्ते, आगामिषु कतिपयेषु मासेषु कुञ्जी सः वास्तवतः कियत् डोविशः इति अवगन्तुं भविष्यति ।

गुरुवासरे प्रकाशितानि आँकडानि दर्शयन्ति यत् अमेरिकादेशे प्रथमवारं आवेदकानां संख्या १४ सितम्बर् सप्ताहे अपेक्षितापेक्षया न्यूना आसीत्, तथा च श्रमबलेन पुनः लचीलापनं दर्शितं, येन १० वर्षीयं अमेरिकीकोषस्य उपजं ४ आधारबिन्दुषु वृद्धिं कृतवान् अल्पकालीनरूपेण ३.७६% यावत् ।

“अमेरिकनकोषस्य उपजवक्रः आगामिषु सप्ताहेषु अधिकं गन्तुं शक्नोति,” इति जे बैरी सहितः रणनीतिज्ञः लिखितवान् “यावत् वयं सेप्टेम्बरमासस्य नौकरीप्रतिवेदनं न पश्यामः, तावत् धनविपणयः पूर्वानुमानं कर्तुं न शक्नुवन्ति यत् दरकटनेषु त्वरितता भविष्यति वा तटस्थदरेण विल इट इति अस्वीकरोतु?"