समाचारं

येलेन् - फेडस्य व्याजदरे कटौती सकारात्मकः संकेतः अस्ति, मौद्रिकनीतिः अद्यापि प्रतिबन्धिका अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे (१९ सितम्बर्) स्थानीयसमये अमेरिकीकोषसचिवः येलेन् इत्यनेन उक्तं यत् अमेरिकी अर्थव्यवस्थायाः कृते बुधवासरे फेडरल् रिजर्वस्य व्याजदरे कटौती अतीव सकारात्मकः संकेतः अस्ति, यत् महङ्गानि दमनस्य प्रगतिम्, कार्यबाजारस्य रक्षणार्थं च दृढनिश्चयं प्रतिबिम्बयति।

फेडरल् रिजर्व् इत्यनेन बुधवासरे ५० आधारबिन्दुव्याजदरे कटौतीयाः घोषणा कृता, येन संघीयनिधिदरलक्ष्यपरिधिः ४.७५%-५.००% यावत् न्यूनीकृतः, यत् केचन मार्केट् अपेक्षाः अतिक्रान्ताः। २०२२ तमस्य वर्षस्य मार्चमासे व्याजदरवृद्धिचक्रस्य आरम्भात् परं फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरेषु कटौती कृता, येन बहुप्रतीक्षितस्य नूतनस्य व्याजदरकटनचक्रस्य अन्तिमः आरम्भः अभवत्

येलेन् गुरुवासरे द अटलाण्टिक इत्यनेन आयोजिते कार्यक्रमे भागं गृहीतवती, यत्र सा फेडस्य नवीनतममौद्रिकनीतिकार्याणां विषये टिप्पणीं कृतवती।

येलेन् इत्यनेन उक्तं यत्, "एतत् फेडस्य विश्वासं प्रतिबिम्बयति यत् महङ्गानि महतीं पतन्ति, २% लक्ष्यं प्रति च गच्छति तथा च महङ्गानि जोखिमानि महत्त्वपूर्णतया न्यूनीकृतानि इति सा अजोडत् यत् अस्मिन् क्षणे सर्वाधिकं महत्त्वपूर्णं वस्तु कार्यविपणनं सुदृढं भवति इति सुनिश्चितं भवति .

पूर्वं प्रकाशितानि आँकडानि दर्शयन्ति यत् अगस्तमासे अमेरिकी-सीपीआई वर्षे वर्षे २.५% वर्धिता, पञ्चममासस्य कृते पतति, अगस्तमासे मूल-सीपीआइ-मध्ये वर्षे वर्षे ३.२% वृद्धिः अभवत् -वर्षे, तथा च मासे मासे ०.३% वृद्धिः अभवत् ।

येलेन् अवदत् यत् - "मौद्रिकनीतेः वृत्तिः प्रतिबन्धात्मका एव अस्ति तथा च अस्माकं अपेक्षा अस्ति यत् व्याजदरेषु अधिकं कटौती भविष्यति, परन्तु अवश्यमेव आगामिषु आँकडासु ध्यानं दातुं आवश्यकं भविष्यति यतोहि सदैव आश्चर्यं भवति।

फेडस्य व्याजदरपूर्वसूचनायाः "बिन्दुप्लॉट्" दर्शयति यत् नीतिनिर्मातृणां मतं यत् अस्मिन् वर्षे व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौती भविष्यति, २०२५ तमे वर्षे सञ्चितरूपेण १०० आधारबिन्दुभिः, २०२६ तमे वर्षे च ५० आधारबिन्दुभिः कटौती भविष्यति व्याजदराणि २.७५ इत्यत्र एव तिष्ठन्ति % तः ३% यावत् दीर्घकालं यावत्।

अमेरिकी-नौकरी-विपण्यस्य विषये येलेन् अवदत् यत् यद्यपि विगतवर्षद्वयस्य इव उष्णता नास्ति तथापि श्रम-विपण्यं अद्यापि सामान्यं स्वस्थं च अस्ति, अतः एषा प्रवृत्तिः निरन्तरं भविष्यति इति अपेक्षा अस्ति

अगस्तमासे अमेरिकीबेरोजगारीदरः ४.२% आसीत् इति फेडरल् रिजर्व्-संस्थायाः नवीनतमेन "आर्थिक-अपेक्षा-सारांशेन" उक्तं यत् अस्य वर्षस्य अन्ते आगामि-वर्षस्य च बेरोजगारी-दरः ४.४% इति स्थास्यति इति विश्वासः अस्ति