समाचारं

चीनीयसम्पत्त्याः विस्फोटः भवति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के पूर्वसमये फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः परदिने अमेरिकी-समूहाः प्रथमवारं ४२,०००-बिन्दु-अङ्कात् उपरि वर्धिताः, येन अभिलेखः समाप्तः एस एण्ड पी इत्यनेन सह ।

बृहत् प्रौद्योगिकी-भण्डारः एकत्र वर्धितः, टेस्ला ७% अधिकं वर्धितः, मासद्वयाधिकेषु नूतनं समापन-उच्चतां प्राप्तवान्;

चीनस्य सम्पत्तिविस्फोटः! नास्डैक गोल्डन् ड्रैगन चीन सूचकाङ्कः ४% अधिकं वर्धितः ।

फेड् व्याजदरेषु कटौतीं करोति तस्य परदिने

अमेरिकी स्टॉक कार्निवल

१९ सितम्बर् दिनाङ्के पूर्वसमये फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः परदिने अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सम्पूर्णे बोर्ड्-मध्ये वर्धिताः समापनसमये डाउ जोन्स औद्योगिकसरासरी ५२२.०९ अंकाः अथवा १.२६% वर्धमानः ४२,०२५.१९ अंकाः यावत् अभवत्, प्रथमवारं नस्डैकस्य ४४०.६८ अंकानाम् अथवा २.५१% वृद्धिः १८,०१३.९८ अंकानाम् अभवत्; ९५.३८ अंकाः अथवा १८,०१३.९८ अंकाः ५७१३.६४ अंकाः, नूतनसमापनस्य उच्चतमः ।

फिडेलिटी इन्टरनेशनल् इत्यस्य वैश्विकस्थूल-रणनीतिक-सम्पत्त्याः आवंटनस्य प्रमुखः सलमान अहमदः अवदत् यत् फेडस्य व्याजदरे कटौती पूर्वाग्रही प्रतीयते भविष्ये तस्य नीतेः विस्तारः च। सर्वेषु सर्वेषु एषः ५० आधारबिन्दुदरकटनः किञ्चित् हॉकीशः अस्ति । परन्तु अत्र कोऽपि संदेहः नास्ति यत् fomc इत्यस्य मुख्यविषयः dovishness अस्ति यदि श्रमविपण्यं अधिकं दुर्बलं भवति तर्हि तस्य कारणेन बृहत्तरं द्रुततरं च व्याजदरेषु कटौती भविष्यति, विपण्यं च एतत् पूर्वमेव अवगच्छति। अहमदस्य दलस्य अद्यापि मतं यत् अस्मिन् वर्षे अद्यापि मृदु-अवरोहणं अतीव सम्भाव्यं परिदृश्यम् अस्ति।

विण्ड् हाङ्गकाङ्ग न्यूज एजेन्सी इत्यस्य अनुसारं सिटीग्रुप् इत्यस्य अपेक्षा अस्ति यत् फेडरल् रिजर्व् दिसम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, तथा च १२५ आधारबिन्दुव्याजदरेषु कटौतीं कर्तुं स्वस्य पूर्वानुमानं निर्वाहयति २०२४ तमे वर्षे ।

बैंक् आफ् अमेरिका ग्लोबल रिसर्च इत्यस्य मतं यत् फेडरल् रिजर्व् २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके ७५ आधारबिन्दुभिः, २०२५ तमे वर्षे १२५ आधारबिन्दुभिः च व्याजदरेषु कटौतीं करिष्यति, येन टर्मिनल् व्याजदरः २.७५%~३% भवति

जेपी मॉर्गन चेस एण्ड कंपनी इत्यनेन अस्मिन् सप्ताहे फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्यक् भविष्यवाणी कृता, यत् अन्यः महत्त्वपूर्णः दरकटाहः अमेरिकीश्रमबाजारस्य दुर्बलतायाः उपरि निर्भरं भविष्यति इति। जेपी मॉर्गन चेज एण्ड् कम्पनी इत्यस्य मुख्यः अमेरिकी अर्थशास्त्री माइकल फेरोली इत्यस्य मतं यत् फेडः नवम्बरमासे व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौतीं करिष्यति, परन्तु तस्य दृष्टिः आगामिनि नौकरीप्रतिवेदनस्य परिणामे निर्भरं भवति इति अवदत्।

बृहत् टेक् स्टॉक्स् रैली

१९ सितम्बर् दिनाङ्के पूर्वीसमये बृहत्प्रौद्योगिक्याः स्टॉक्स् सर्वे ७% अधिकं वर्धिताः, येन मासद्वयाधिके नूतनं समापनस्य उच्चतमं स्तरं स्थापितं; नेटफ्लिक्स् २% अधिकं वर्धितवान् , इन्टेल्, माइक्रोसॉफ्ट्, गूगल, अमेजन च १% अधिकं वृद्धिः अभवत् ।

वार्तानुसारं विन्ड् इत्यस्य मते एप्पल् इत्यस्य स्वविकसितस्य ५जी मोडेम् (बेस्बैण्ड् इति अपि उच्यते) इत्यस्य प्रथमसंस्करणं मिलीमीटर् तरङ्गप्रौद्योगिकीम् समर्थयति नास्ति । एप्पल् सम्भवतः स्वस्य विद्यमानस्य 5g चिप् आपूर्तिकर्ता qualcomm इत्यस्य उपरि अवलम्बनं निरन्तरं करिष्यति यत् iphone मॉडल् कृते 5g चिप्स् प्रदातुं शक्नोति ये मिलीमीटर् तरङ्गस्य समर्थनं कुर्वन्ति (सर्वस्य iphone 12 मॉडल् इत्यस्य अमेरिकी संस्करणं च ततः परं च)

अमेजन इत्यनेन तृतीयपक्षविक्रेतृणां कृते आर्टिफिशियल इन्टेलिजेन्स (ai) सहायकं अमेलिया प्रारब्धम्, यस्मिन् खाता, विक्रयः, इन्वेण्ट्री डाटा इत्यादीन् विषयान् शीघ्रं नियन्त्रयितुं शक्यते

यूरोपीयसङ्घः एप्पल् इत्यस्मै चेतयिष्यति यत् सः स्वस्य iphone ऑपरेटिंग् सिस्टम् प्रतिस्पर्धात्मकप्रौद्योगिकीनां कृते उद्घाटयतु अथवा महतीं दण्डं प्राप्नुयात्। नियामकाः घोषयिष्यन्ति यत् क्युपर्टिनो, कैलिफोर्निया-नगरस्य कम्पनी यूरोपीयसङ्घस्य नूतनस्य डिजिटल-बाजार-अधिनियमस्य अन्तर्गतं अन्यप्रौद्योगिकीभिः सह संचालन-प्रणालीं पूर्णतया सङ्गतं कर्तुं कठोर-नवीन-नियमानाम् अनुपालनं कर्तव्यम् इति विषये परिचिताः जनाः अवदन्।

चीनस्य सम्पत्तिविस्फोटः!

१९ सितम्बर् दिनाङ्के पूर्वसमये चीनस्य सम्पत्तिः विस्फोटितवती! नास्डैक गोल्डन् ड्रैगन चाइना सूचकाङ्कः ४% अधिकं वर्धमानः, उत्तमं प्रदर्शनं कृतवान् ।

लोकप्रिय-स्टॉकस्य दृष्ट्या मिनिसो १०% अधिकं, एक्सपेङ्ग मोटर्स् ८% अधिकं, एनआईओ ७% अधिकं, जेडी डॉट कॉम्, बिलिबिली च ६% अधिकं, tencent music, alibaba, and... विप्शॉप् ७% अधिकं वर्धितः ।