समाचारं

एएफसी चॅम्पियन्स् लीग् २ : परेशानः! झेजिआङ्ग-दलः लायन-सिटी-मरीनर्स्-क्रीडासमूहेन सह ०-२ इति स्कोरेन पराजितः अभवत्, एएफसी-चैम्पियन्स्-लीग्-क्रीडायां च दुर्गतिः अभवत्!

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के बीजिंगसमये रात्रौ ८ वादने एएफसी चॅम्पियन्स् लीग् २ इत्यस्य प्रथमपरिक्रमे ग्रुप् एफ इत्यस्य प्रथमे दौरे झेजिआङ्ग्-दलेन लायन् सिटी मेरिनर्स् इति टीमं दूरं चुनौतीं दत्तवती

क्रीडायाः आरम्भानन्तरं झेजिआङ्ग-दलस्य कन्दुक-कब्जायाः दृष्ट्या लाभः आसीत्, यथा यथा क्रीडा प्रचलति स्म, तथैव एवरा-इत्यस्य दण्डक्षेत्रे प्रतिद्वन्द्वी पादप्रहारः कृतः इति शङ्का आसीत्, परन्तु रेफरी किमपि न अवदत् प्रथमार्धस्य ४४ तमे मिनिट् मध्ये लायन सिटी मेरिनर्स् इत्यस्य हर्लान् इत्यनेन दीर्घदूरपर्यन्तं गोलं कृतम् teams कश्चन अपि किमपि न प्राप्तवान्। अन्ते झेजिआङ्ग-दलः परदेश-क्रीडायां लायन्-सिटी-मरीनर्स्-क्लबस्य समीपे ०-२ इति स्कोरेन पराजितः अभवत्, एएफसी-चैम्पियन्स्-लीग्-क्रीडायां च दुर्गतिः अभवत्!

सम्पूर्णे क्रीडने झेजिआङ्गस्य गतिः अतीव मन्दः आसीत्, घेरणं प्रतिआक्रमणं च अतीव मन्दम् आसीत्, यत् हानिकारकं जातम् सम्भवतः अन्तिमपरिक्रमे शाङ्घाई-शेनहुआ-विरुद्धं ते अत्यधिकं शारीरिकशक्तिं सेवन्ते स्म, न च कृत्रिमतृणस्य अनुकूलः। अवश्यं उच्च-उच्चतायां बम-प्रहार-विधि-रणनीति-निर्माणं न करणं अपि हारस्य एकं कारकम् आसीत् ।

अस्मिन् सत्रे चीनीयसुपरलीग्-क्रीडायां झेजिआङ्ग-दलः बहु उत्तमं क्रीडितवान् अस्ति, सम्प्रति तेषां १० विजयाः, २ सममूल्यताः, १३ हाराः च सन्ति, यतः सः चीनीयसुपरलीग्-क्रीडायां ३२ अंकैः ७ स्थाने अस्ति यतः फुटबॉल-सङ्घस्य कपः निर्मूलितः अभवत् लीगस्य अवरोहणस्य चिन्ता नास्ति, सुधारस्य च आशा नास्ति, अतः एशियायां क्रीडितुं झेजिआङ्ग-दलस्य ऊर्जा अद्यापि वर्तते चॅम्पियनशिप-प्रतियोगितायां अद्यतनं परिणामं किञ्चित् आश्चर्यजनकम् अस्ति!