समाचारं

सग्ना - अहं न अवगच्छामि यत् म्यान्चेस्टर-युनाइटेड्-क्लबस्य सञ्चो-क्लबस्य समस्याः सन्ति वा किन्तु चेल्सी-क्लबे सः महत् प्रभावं कर्तुं शक्नोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् २० दिनाङ्कः : म्यान्चेस्टर-नगरस्य पूर्वक्रीडकः सग्ना मीडिया-माध्यमेन सह साक्षात्कारं स्वीकृत्य अस्मिन् ग्रीष्मकाले म्यान्चेस्टर-युनाइटेड्-नगरात् चेल्सी-नगरं गतः सन्चो-इत्यस्य मूल्याङ्कनं कृतवान्

सग्ना अवदत् यत् - "वयं म्यान्चेस्टर-नगरे एकत्र प्रशिक्षणं कृतवन्तः यदा सन्चो १६ वर्षीयः आसीत् । मया चिन्तितम् यत् सः मया दृष्टेषु प्रतिभाशालिषु क्रीडकेषु अन्यतमः अस्ति । अहं द्विवारं डोर्टमुण्ड्-क्लबस्य कृते क्रीडितः तस्य प्रदर्शनं च अतीव उत्तमम् इति मया चिन्तितम् । तेजस्वी, सः सम्भवतः अस्ति दलस्य सर्वोत्तमः क्रीडकः” इति ।

"अहं न अवगच्छामि यत् म्यान्चेस्टर-युनाइटेड्-क्रीडायां तस्य समस्याः किमर्थम् आसीत्। एतत् प्रीमियर-लीग्-दलम् अस्ति, सः आङ्ग्लभाषा अस्ति। तस्य प्रथमा भाषा आङ्ग्लभाषा अस्ति। यथावत् अहं जानामि, सः अतीव आदरपूर्णः अस्ति। अहं न जानामि यत् म्यान्चेस्टर-युनाइटेड्-क्रीडायां किं जातम्।" तस्मिन् समये।

"चेल्सी-क्लबस्य कृते तस्य हस्ताक्षरस्य कृते अहं मन्ये एतत् उत्तमं हस्ताक्षरम् अस्ति। सः प्रतिद्वन्द्वीनां कृते निरन्तरं त्रासं दातुं शक्नोति। लण्डन्-नगरं तस्य गृहनगरम् अपि अस्ति। अधुना सः तस्य परिवारेण सह स्वगृहनगरं प्रत्यागतवान्, तस्मात् तस्य उत्पादनस्य क्षमता अस्ति a big club like chelsea." महत् प्रभावं कर्तुं सर्वा क्षमता। सञ्चो इत्यनेन यत् प्रभावं दर्शितं तस्मात् अहं आश्चर्यचकितः नास्मि यतोहि अहं तत् १६ वर्षीयः सन् दृष्टवान्।"