समाचारं

ए-शेयरस्य तलभागे नूतनावकाशानां पुष्टिः भवति! शुक्रवासरे तस्मात् अपि महत्तरं सफलतां प्राप्नुयात्!

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले ए-शेयर-विपण्यस्य प्रदर्शनं अस्थिरम् अस्ति मद्यक्षेत्रे अल्पकालीन-उत्थानम् समग्र-विपण्यस्य समर्थनं कर्तुं असफलम् अभवत् वित्तीय-नवीन-ऊर्जा-क्षेत्रस्य प्रदर्शनं द्रष्टव्यम् अस्ति एतदपि ए-शेयरस्य भविष्यम् अद्यापि अनिश्चितताभिः परिपूर्णम् अस्ति, अधिकक्षेत्रेभ्यः समर्थनस्य आवश्यकता वर्तते। तस्य विपरीतम् हाङ्गकाङ्ग-विपण्यं अधिकं सकारात्मकं प्रदर्शनं कृतवान्, यत्र हैङ्ग-सेङ्ग-सूचकाङ्कः महत्त्वपूर्णतया वर्धितः, यत् निवेशकानां कृते निःसंदेहं संकेतः अस्ति

बहवः जनाः आशां कुर्वन्ति यत् ते सम्यक् अधः क्रीत्वा उपरि क्षिप्तुं शक्नुवन्ति, परन्तु एषः विचारः वस्तुतः कठिनः अस्ति । अन्धतया सम्यक् समयस्य अनुसरणं न कृत्वा, विपण्यनियमानाम् अनुसरणं कृत्वा उचितनिवेशयोजनानि निर्मातुं सर्वाधिकं बुद्धिमान् रणनीतिः अस्ति । निवेशे किञ्चित् दूरदर्शिता, स्थिरता च आवश्यकी भवति, अल्पकालीनलाभहानिमात्रं न पश्यितव्यम् । यद्यपि मुख्यबोर्डस्य अपेक्षया लघुमध्यमप्रमाणस्य स्टार्टअपक्षेत्रं अधिकं स्पष्टतया पतितम् अस्ति तथापि मुख्यबोर्डस्य बहवः क्षेत्राणि अद्यापि पूर्णतया न पतितानि।

वर्तमान वातावरणे ए-शेयरस्य तलम् अद्यापि न स्थापितं । यद्यपि अद्य विपण्यं पुनः उत्थापितं तथापि निरन्तरं समर्थनस्य अभावः अस्ति । तस्य विपरीतम् हाङ्गकाङ्ग-शेयर-बजारस्य प्रदर्शनं अधिकं आकर्षकं भवति, यत् ध्यानयोग्यः प्रवृत्तिः अस्ति । एतेन ज्ञायते यत् विपण्यनिधिः नूतनां दिशां अन्विष्यति स्यात्।