समाचारं

२००६ तः २०२३ पर्यन्तं सूचीकृतकम्पनीनां वित्तीयकरणस्य डिग्रीविषये आँकडा

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूचीकृतकम्पनीनां निगमवित्तीयीकरणस्य डिग्री मुख्यतया वित्तीयबाजारे सूचीकृतकम्पनीनां व्यवहारस्य परितः परिभ्रमति तथा च निगमसंसाधनविनियोगे लाभस्रोतेषु च तस्य प्रभावः। विशेषतः सूचीकृतकम्पनीनां निगमवित्तीयीकरणस्य प्रमाणं सूचीकृतकम्पनीनां पूंजीसञ्चालनं संसाधनविनियोगं च स्वसञ्चालनकाले क्रमेण वित्तीयविपण्यं प्रति कियत्पर्यन्तं गच्छति, तथा च ते वित्तीयसम्पत्तौ निवेशं वर्धयित्वा वित्तीयमार्गेषु अवलम्ब्य लाभं प्राप्नुवन्ति

गणनासूत्रम् : 1. उद्यमवित्तीयीकरणस्य डिग्री (finratio) = (व्यापारवित्तीयसम्पत्तयः + व्युत्पन्नवित्तीयसम्पत्तयः + शुद्धऋणानि अग्रिमाणि च + शुद्धविक्रयणार्थं उपलब्धानि वित्तीयसंपत्तिः + शुद्धपरिपक्वतापर्यन्तं धारितनिवेशाः + निवेशशुद्धअचलसंपत्तिः)/कुल संपत्तियां

2. वित्तीयकरणस्य अधिकव्यापकरूपेण वर्णनार्थं, कम्पनी वित्तीयसम्पत्तयः (finratio) क्रियते वा इति डमीचरः निगमवित्तपोषणार्थं प्रॉक्सीचररूपेण प्रवर्तते, अर्थात् कम्पनी व्यापारिकवित्तीयसम्पत्त्याः, व्युत्पन्नवित्तीयसम्पत्त्याः, उपलब्धानां च क्रयणं करोति वा इति -विक्रयणार्थं वित्तीयसम्पत्तयः, परिपक्वतां यावत् धारिताः निवेशाः, निवेशसम्पत्तयः तथा च ऋणानि अग्रिमाणि च निर्गताः सन्ति वा इति।

3. अयं लेखः झाङ्ग चेङ्गसी (2016) इत्यस्य दृष्टिकोणस्य अपि उल्लेखं करोति, यत्र गैर-वित्तीय उद्यमानाम् निवेश-आयः, उचितमूल्ये परिवर्तनात् लाभ-हानिः, अन्यव्यापक-आयः च इत्यादिभ्यः वित्तीय-चैनेल्-तः कुललाभस्य अनुपातस्य उपयोगः भवति निगमवित्तपोषणं मापनार्थं सूचकरूपेण परिचालनलाभान् (finratio1)

4. एकस्मिन् समये नकारात्मकमूल्यानां कारणेन परिणामपक्षपातं न्यूनीकर्तुं अयं लेखः वित्तीयचैनललाभस्य मानकीकरणं करोति, अर्थात् कम्पनीयाः वित्तीयकरणस्य डिग्री (finratio2) = (वित्तीयचैनललाभः - परिचालनलाभः)/|सञ्चालनलाभः |