समाचारं

हुनानप्रान्तीयवित्तविभागस्य परिवारभवने यातनाप्रकरणस्य विषये पुलिसप्रतिवेदनम् : एकः व्यक्तिः मारितः, द्वौ संदिग्धौ मृतौ

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीडितः हुनान् प्रान्तस्य वित्तविभागस्य निदेशकः लियू वेन्जी आसीत्, पतने मृतौ शङ्कितौ जियांग्, जियांग च इति प्रकरणस्य अग्रे अन्वेषणं क्रियते।

पाठ |.कैजिंग संवाददाता लु वी

सम्पादक|झू ताओ

१९ सितम्बर् दिनाङ्के प्रातः ९ वादने हुनान् प्रान्तीयवित्तविभागस्य दलसचिवः निदेशकश्च लियू वेन्जी वित्तविभागस्य परिवारभवनात् पतितः अन्ये द्वे अपि पुरुषे मृतौ विषये परिचिताः बहवः जनाः समीपस्थनिवासिनः च कैजिंग्-सञ्चारकर्तृभ्यः उपर्युक्तवार्तायाः पुष्टिं कृतवन्तः ।

एकादशाधिकाः जनाः अस्य विषये परिचिताः जनाः एतत् "दुःखदं" आपराधिकप्रकरणम् इति बोधयन्ति स्म ।

१९ सितम्बर् दिनाङ्के सायं चाङ्गशानगरपालिकाजनसुरक्षाब्यूरो तियानक्सिन् शाखायाः प्रासंगिकं पुलिसप्रतिवेदनं जारीकृतम्।

घटनास्थलस्य समीपे एकः सिगरेट्-दुकानस्य स्वामिना स्मरणं कृतं यत् तस्मिन् दिने प्रायः ९ वादने सा सहसा "बैङ्ग बैङ्ग बङ्ग" इति शब्दं श्रुतवती, "क्रमेण त्रयः उच्चैः शब्दाः। अहं धावित्वा कञ्चित् पतन्तं दृष्टवती घटना चङ्गशा-नगरस्य तियानक्सिन्-मण्डलस्य १८ नम्बर-यिचाटिङ्ग्-लेन्-इत्यत्र हुनान्-प्रान्तीय-वित्त-विभागस्य परिवारभवनस्य १३ तमे तलस्य उपरि अभवत् "येषु जनासु पतितः, तेषु एकः विभागस्य निदेशकः आसीत्, ततः परं कोऽपि वार्तालापं कुर्वन् आसीत् तस्याः कृते।भग्नपर्दाः अपि च अन्यं पुरुषं कृष्णवर्णीयं पोलोशर्टं धारयन् दृष्टवान्।"

१९ सेप्टेम्बर् दिनाङ्के प्रायः १८:०० वादने घटनास्थले एकः सुरक्षारक्षकः एकं अपरिचितं व्यक्तिं समीपं गच्छन्तं दृष्ट्वा तत्क्षणमेव अवदत् "भवन्तः अन्तः गन्तुं न शक्नुवन्ति" इति । अत्र किमपि घटितं, ते प्रवेशं कर्तुं न शक्नुवन्ति इति स्मारयन्तः अपि समीपे निवासिनः आसन् ।

हुनान् वित्तविभागस्य परिवारभवनानि सर्वाणि उच्चस्तरीयभवनानि सन्ति, वित्तविभागस्य कार्यालयभवनस्य समीपे एव सन्ति ।

यत्र एषा घटना घटिता तस्य सामुदायिकभवनस्य द्वारं दृढतया पिहितम् आसीत्, कर्तव्यनिष्ठः सुरक्षारक्षकः च अवदत् यत् बहिः जनानां प्रवेशः न भवति इति। फोटो/लु वेई

लियू वेन्जी इत्येतम् अपि विहाय भवनात् पतितानां अन्ययोः पुरुषयोः परिचयः, त्रयाणां पतनस्य कारणानि च अद्यापि आधिकारिकतया न प्रकाशितानि।

१९ सितम्बर् दिनाङ्के अपराह्णे वित्तविभागेन सम्बद्धस्य एकस्याः कम्पनीयाः कार्यकारी कैजिंग्-नगरस्य संवाददात्रे अवदत् यत् यदा सः घटनायाः प्रातःकाले वित्तविभागं प्रति सभायाः कृते गतः तदा सः पुलिसकारं एम्बुलेन्सं च दृष्टवान् .

हुनानप्रान्तीयवित्तविभागकार्यालयस्य एकः प्रासंगिकः व्यक्तिः कैजिंग्-सञ्चारकर्तृभ्यः अवदत् यत् अन्तर्जाल-माध्यमेन अस्य प्रकरणस्य विषये बहवः अफवाः प्रतिक्रियारूपेण पुलिसाः अस्य प्रकरणस्य अन्वेषणं कुर्वन्ति इति

हुनान् प्रान्तीयवित्तविभागस्य आधिकारिकजालस्थले अनुसारं लियू वेन्जी विभागस्य समग्रकार्यस्य अध्यक्षतां करोति तथा च बजटविभागस्य वित्तीयपरिवेक्षणब्यूरो (निरीक्षणकार्यालयस्य) च प्रभारी अस्ति

लियू वेन्जी। स्रोतः हुनान दैनिक

सार्वजनिकजीवनवृत्तानुसारं लियू वेन्जी इत्यस्य जन्म १९६६ तमे वर्षे अक्टोबर्मासे हुनान्-प्रान्तस्य लियान्युआन्-नगरे अभवत्, १९९० तमे वर्षे जूनमासे कार्यं आरब्धम् ।

लियू वेन्जी दीर्घकालं यावत् हुनानप्रान्तीयवित्तविभागे कार्यं कुर्वन् अस्ति, २००१ तमे वर्षे डिसेम्बरमासात् सः हुनानप्रान्तीयवित्तविभागस्य प्रशासनिकराजनैतिककानूनीकार्यविभागस्य सहायकशोधकः, प्रशासनिकस्य उपनिदेशकः च राजनैतिक-कानूनी-विभागः, विभागस्य दलसमितेः पूर्णकालिकः उपसचिवः, कार्मिक-शिक्षाविभागस्य निदेशकः, तथा च सामान्य-आर्थिक-अधिकारी, उपनिदेशकः अन्ये च पदाः। २०१२ तमस्य वर्षस्य फरवरी-मासात् आरभ्य सः हुनान्-प्रान्तीयवित्तविभागस्य दलनेतृत्वसमूहस्य सदस्यत्वेन कार्यं करोति ।

२०२० तमस्य वर्षस्य अगस्तमासे लियू वेन्जी इत्यस्य स्थानान्तरणं हुनान् प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य दलसचिवरूपेण कृतः, अनन्तरं सः निदेशकरूपेण कार्यं कृतवान् । २०२२ तमस्य वर्षस्य डिसेम्बरमासे लियू वेन्जी इत्यस्य स्थानान्तरणं पुनः हुनान् प्रान्तीयवित्तविभागे निदेशकरूपेण कृतम् ।

२०२४ तमस्य वर्षस्य जुलैमासे लियू वेन्जी इत्यनेन १४ तमे हुनान् प्रान्तीयजनकाङ्ग्रेसस्य स्थायिसमितेः ११ तमे सत्रे निवेदितं यत् अस्मिन् वर्षे आरम्भात् हुनानस्य आर्थिकवित्तीयसञ्चालने "संख्यायां उतार-चढावः, परन्तु गुणवत्तायां, सामान्यतया च सुधारः" इति स्थिरं स्थिरं च।" "प्रगतिः" विकासप्रवृत्तिः, तथा च बजटनिष्पादनं सामान्यतया उत्तमम् अस्ति। तेषु जनवरीतः जूनपर्यन्तं प्रान्तस्य सामान्यसार्वजनिकबजटस्य स्थानीयराजस्वं १८६.६६ अरब युआन् यावत् अभवत्, यत् ५.६% वृद्धिः अभवत्, यत् वर्षस्य आरम्भे बजटस्य ५२.४% आसीत्, "आर्धात् दुगुणं अधिकं" प्राप्तम्, यस्मात् स्थानीयकरराजस्वं ११४.९९ अरब युआन्, ०.७% न्यूनता राजस्वं ७१.६७ अरब युआन्, गैर-कर-भागः ३८.४% आसीत् प्रान्तस्य सामान्यजनबजटव्ययः ४५७.५५ अरब युआन् आसीत्, यत् १.४% वृद्धिः अभवत् ।

१९ सितम्बर् दिनाङ्के अपराह्णे हुनान् प्रान्तीयवित्तविभागस्य एकः व्यक्तिः कैजिंग्-नगरस्य संवाददात्रे अवदत् यत् लियू वेन्जी "अति सुन्दरः व्यक्तिः अस्ति, प्रायः अतिरिक्तसमयं कार्यं करोति च", यत् "किं दुःखदम्" इति