समाचारं

कर्मचारी "क्षमायाचनाय हस्तौ बद्ध्वा चिह्नं लम्बयन्ति"? सृजनात्मकस्य हास्यस्य अर्थः नास्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं दोषी अस्मि, अहं तृणं स्थापयितुं विस्मृतवान्"... jiemian news इत्यस्य अनुसारं १८ सितम्बर् दिनाङ्के एकस्मिन् सुप्रसिद्धे दुग्धचायब्राण्ड्-भण्डारे "अहं दोषी अस्मि" इति चिह्नैः लम्बितानां बहुभिः कर्मचारिणां भिडियो आसीत् अन्तर्जालमाध्यमेषु बहुधा प्रसारितम्, विवादं जनयति स्म । १८ सितम्बर् दिनाङ्के सम्बद्धः ब्राण्ड् सामाजिकमञ्चेषु क्षमायाचनां कृतवान् यत् "क्षम्यतां, वयं मजाकं पलटितवन्तः... नेटिजनानाम् प्रतिक्रियां प्राप्य तत्क्षणमेव भिडियो अपसारितवन्तः। अत्र, वयं निश्छलतया क्षमायाचनां कुर्मः। तत्सह, वयम् अपि।" thought that कृपया भविष्ये प्रचारनियोजने अधिकं सावधानाः भवन्तु येन दुर्बोधाः न भवन्ति” इति ।
(इण्टरफेस् न्यूज् इत्यस्मात् स्क्रीनशॉट्)
प्रासंगिकाः भिडियाः दर्शयन्ति यत् सम्बद्धस्य ब्राण्डस्य कर्मचारिणां हस्ताः "बद्धाः" "सार्वजनिकरूपेण प्रदर्शिताः" आसन् तथा च तेषां गले "आपराधिक-टैग्स्" लम्बिताः आसन् प्रतिलिपिना सह "#beat workers mental state" इत्यादीनि सामयिकप्रविष्टयः अपि आसन् तथा "#男狠", सामग्रीतः प्रति प्रतिलिपिलेखनस्य अतिशयोक्तिः गेमिंग् च प्रबलः भावः अस्ति, मूलतः च "मनोरञ्जनप्रभावः" इति गणयितुं शक्यते, परन्तु बहवः नेटिजनाः मन्यन्ते यत् एतत् उत्तमं नास्ति
"एतादृशः हास्यः अतिशयेन अनादरपूर्णः च अस्ति।"
"लोकप्रियतायाः तलरेखा नास्ति"।
……
एकया लघुघटना जनसमुदायस्य मध्ये द्वौ वेदनाबिन्दौ चोदयति स्म: प्रथमं, केषाञ्चन श्रमिकाणां अधिकारानां गौरवस्य च हानिः भविष्यति यत् जनाः सामान्यतया अपेक्षन्ते न; ” इति ।एतौ समस्याद्वयं लघुसंभाव्यता लघुपरिमाणं वा न भवति, जनसमूहः च ताभ्यां अत्यन्तं विरक्तः भवति ।
यथार्थतः केचन कम्पनयः प्रायः कर्मचारिणां वैधाधिकारस्य उल्लङ्घनं कुर्वन्ति, तेषां दैनन्दिनप्रबन्धने तेषां गौरवस्य हानिम् अपि कुर्वन्ति । यथा, केचन कर्मचारिणः स्वस्य कार्यप्रदर्शनं सम्पन्नं कर्तुं पूर्वं नग्नाः धावित्वा, जानुभ्यां न्यस्तं, परस्परं थप्पड़ं मारयित्वा दण्डिताः आसन्, केचन कम्पनयः स्वकर्मचारिभिः सह "द्यूतसम्झौते" हस्ताक्षरं कृतवन्तः, "यदि लक्ष्याणि न प्राप्तानि तर्हि ते स्वयमेव दास्यन्ति", "यदि प्रदर्शनं मानकं न पूरयति, ते स्वयमेव त्यागपत्रं दास्यन्ति", इत्यादि। तस्मिन् एव काले केचन कम्पनयः प्रायः विज्ञापनविपणनयोः ध्यानं आकर्षयितुं स्वस्य निम्नसीमाः दर्शयन्ति । यथा, उत्पादचित्रं प्रचारपाठं च सीमान्त-अश्लील-अथवा कानूनी भवति यदा केचन ब्राण्ड्-संस्थाः लघु-वीडियो-मञ्चेषु लाइव-विपणनं कुर्वन्ति, यद्यपि ते स्पष्टतया केचन निषिद्धशब्दाः न वदन्ति, तथापि तेषां शरीरस्य गतिः "वर्णनं कठिनं" भवति, इत्यादयः
(फोटो स्रोतः सिन्हुआ न्यूज एजेन्सी)
सामाजिकमञ्चेषु अन्तर्जाल-आकर्षणेन परिपूर्णाः लघु-वीडियाः, चित्राणि, पाठाः वा भिडियाः, नेटिजनैः प्रतिलिपिलेखनम् इत्यादिषु युगे प्रासंगिक-ब्राण्ड्-संस्थाः रात्रौ एव अन्तर्जाल-प्रसिद्धाः भवितुम् अर्हन्ति अनेके कम्पनयः अस्मिन् विषये उत्सुकाः सन्ति, यत् अवगम्यते ।परन्तु नेत्रगोलक अर्थव्यवस्थायां यातायात-अर्थव्यवस्थायां च अधिकं ध्यानं प्राप्तुं "नियमभङ्गः" केषाञ्चन कम्पनीनां कृते मूलभूतं कार्यं जातम्, यथा बौद्धिकविरोधी टिप्पण्याः, कुरूपसंस्कृतेः, कामुकहाशियाकरणं अपि च नायकानां उपहासः इत्यादयः .
केचन न्यूनप्रभावयुक्ताः विज्ञापन-अभियानाः "उष्णजले मण्डूकान् उष्णीकृत्य" अपेक्षितं लक्ष्यं प्राप्तवन्तः स्यात्, यदा तु अधिकप्रभावयुक्तानां "समाधानं" कठिनं न भवति यदा प्रत्येकं एतादृशी समस्या भवति तदा तत्र संलग्नकम्पनी समये एव क्षमायाचनां कर्तुं शक्नोति यदि भवान् परीक्षायां उत्तीर्णः भवति तर्हि क्षमायाचनां कुर्वन् अन्यं ध्यानस्य, यातायातस्य च तरङ्गं अपि लब्धुं शक्नोति ।
"लघुक्लेशः लघुलाभं करोति, बृहत् कष्टेन महत् लाभं भवति" इति एषा वास्तविकता अनिवार्यतया नकारात्मकप्रोत्साहनं सृजति, येन युक्तिः क्रीडनम्, उष्णविषयान् स्पर्शनम् इत्यादयः व्यवहाराः केषाञ्चन कम्पनीनां कृते अवचेतनः "रचनात्मकः" विकल्पः भवति एतत् न तु कर्मचारिणां वैध-अधिकार-हित-प्रति कम्पनी-वृत्तेः सम्यक्करणाय, न च विज्ञापन-नवीनीकरणाय - "पर्याप्तं सृजनशीलतां न, केवलं पार्श्वे आशुनिर्माणं" इति स्पष्टतया उद्योगस्य दीर्घकालीन-स्थिर-विकासस्य बराबरम् अस्ति
पुनः अवश्यं वक्तव्यं यत् उद्यमप्रबन्धनस्य दृष्ट्या श्रमकानूनस्य श्रमसन्धिकानूनस्य च प्रासंगिकप्रावधानानाम् अनुसारं नियोक्तृभ्यः कर्मचारिणां विरुद्धं अपमानः, शारीरिकदण्डः, ताडनं, अवैधतया अन्वेषणं, निरोधः इत्यादीनि अवैधकार्यं कर्तुं अनुमतिः नास्ति . यदि केवलं विनोदः एव अस्ति चेदपि, विशिष्टा ऐतिहासिकसांस्कृतिकपृष्ठभूमितः न्याय्यं चेत्, सार्वजनिकरूपेण अपराधपट्टिकायाः ​​परेडः इत्यादयः व्यवहाराः अनिवार्यतया दुर्बोधतां जनयिष्यन्ति। प्रचारस्य प्रचारस्य च दृष्ट्या विज्ञापनकानूने स्पष्टतया निर्धारितं यत् विज्ञापनेन सामाजिकसार्वजनिकव्यवस्थायां बाधां न जनयितुं वा सद्सामाजिकरीतिरिवाजानां उल्लङ्घनं वा न कर्तव्यम्, सामाजिकस्थिरतायाः बाधकं वा सामाजिकजनहितस्य हानिः वा न कर्तव्या।
स्पष्टतया, एषा "हलचलकारी" घटना सम्बद्धानां ब्राण्ड्-समूहानां कृते पाठः अस्ति, अधिक-कम्पनीनां कृते जागरण-आह्वानः च अस्ति——प्रतिष्ठाअधिकारः चित्राधिकारः इत्यादीनां कर्मचारिणां वैधाधिकारानाम् आदरः, रक्षणं च, सामञ्जस्यपूर्णं श्रमसम्बन्धवातावरणं निर्मातुं च उद्यमस्य मूलभूतनीतिः भवतितत्सह, कम्पनयः यातायातस्य, नेत्रगोलकस्य च आकर्षणार्थं दुर्भावनापूर्णविपणनं कर्तुं न शक्नुवन्ति, अथवा अन्ते यातायातस्य प्रतिक्रियायाः प्रतिक्रिया भविष्यति
अनुमानं कुरुत यत् भवन्तः द्रष्टुम् इच्छन्ति——
चन्द्रस्य उपरि "शरदस्य सायं" इत्यत्र सांस्कृतिकपरिचयस्य गुप्तशब्दं अन्वेष्टुम्।
"girl in floral skirt" तथा "brother big spoon" इति नश्वरनायकाः ये वस्तुभ्यः बहिः न तिष्ठन्ति
चीनीयपदकक्रीडा सर्वदा भावेषु जीवितुं न शक्नोति
"एकरात्रौ ७० मिलियनं विक्रीतम्", कथं व्यवस्थितं ई-वाणिज्यवातावरणं निर्मातव्यम्?
कक्षायाः मध्ये चतुर्थांशघण्टा : विरामस्य विषये यथा ध्यानं ददातु तथा कक्षायाः विषये अपि ध्यानं ददातु
प्रतिवेदन/प्रतिक्रिया