समाचारं

कस्यचित् व्यक्तिस्य सामाजिकमञ्चः ऑनलाइन भवति: "प्रशंसकाः" सर्वे एआइ सन्ति तथा च कदापि टिप्पणीं कर्तुं भवन्तं पसन्दं च कर्तुं शक्नुवन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

moments इत्यत्र पोस्ट् कृतं किन्तु कश्चन टिप्पणीं न कृतवान् वा पसन्दं वा न कृतवान्? एकान्ततां अनुभवति ? तत्र समाधानं दृश्यते।
१७ सितम्बर् दिनाङ्के techcrunch इति प्रतिवेदनानुसारं socialai इति एकस्य व्यक्तिस्य कृते सामाजिकमञ्चस्य अनुभवं प्राप्तुं विनिर्मितः ios अनुप्रयोगः अस्ति यत् पारम्परिकसामाजिकमञ्चेभ्यः (यथा x) भिन्नम् अस्ति: अत्र अन्ये मानवीयप्रयोक्तारः नास्ति, केवलं उपयोक्ता एव . संक्षेपेण, socialai उपयोक्तृभ्यः असीमितसङ्ख्यायाः ai-बॉट्-सहितं स्वविचारं साझां कर्तुं शक्नोति ये गपशपानां अनन्तरूपेण उत्तरं दातुं शक्नुवन्ति ।
socialai इत्यस्य संस्थापकः माइकल सेमैन् न्यूयॉर्कनगरस्य २८ वर्षीयः विकासकः अस्ति यः किशोरावस्थायां फेसबुक् कृते स्नैपचैट्-सदृशं फीचरं लिखितवान् । ज़ीमैन् वर्षाणां यावत् चिन्तयति यत् जनानां कृते विचारान् साझां कर्तुं निजीप्रतिक्रियां प्राप्तुं च पूर्णतया निजीस्थानं कथं निर्मातव्यम् इति। तस्य “निजीसामाजिकजालस्य” विचारः यावत् कृत्रिमबुद्धिप्रौद्योगिक्याः, विशेषतः बृहत्भाषाप्रतिमानस्य, अद्यतनकाले उद्भवः न अभवत् तावत् साकारः न अभवत् ।
यद्यपि socialai इत्यस्मिन् प्रत्येकं अन्तरक्रिया कृत्रिमबुद्ध्या उत्पद्यते तथापि तस्य संचालनतर्कः totally private इत्यादिसामाजिकसॉफ्टवेयरस्य सदृशः अस्ति । अतः यदा अन्तरफलकं एकस्य क्लासिकस्य सामाजिकमञ्चस्य एप्लिकेशनस्य रूपस्य अनुकरणं च करोति, तस्य हृदये इदं सर्वथा अन्यत् किमपि अस्ति: socialai एकः सामाजिकः अन्तरिक्षः अस्ति यत्र किमपि अन्वेषणात्मकं नेत्रं नास्ति।
पारम्परिकसामाजिक-अनुप्रयोगेभ्यः अन्यः स्पष्टः अन्तरः अस्ति यत् socialai-उपयोक्तृभ्यः "प्रशंसकानां" श्रेणीलक्षणं चयनं कर्तुं आवश्यकम्, यथा "विचित्राः", "nerds", "बुद्धिजीविनः", "trolls", अथवा "liberals", " "conservative", "हास्यस्य स्वामी" इत्यादि । उपयोक्त्रा चयनितः प्रकारः एआइ द्वारा उत्पन्नस्य अन्तरक्रियाशीलसामग्रीशैलीं निर्धारयिष्यति । एप् अनुयायिनां प्रकारस्य आधारेण तथा च तेषां संलग्नसामग्रीणां आधारेण कालान्तरे उपयोक्तृभ्यः शिक्षितुं अनुकूलतां च कर्तुं शक्नोति।
socialai इत्यत्र रोबोट्-नामानि अतीव सरलाः सन्ति, प्रायः तेषां प्रकारस्य मेलनं च भवति । अतः यदि भवान् सत्यं श्रोतुम् इच्छति तर्हि "रीता रियलिस्ट्" इत्यनेन सह वार्तालापं कर्तुं शक्नोति यदि भवान् दिवसस्य रूढिवादी दृष्टिकोणं श्रोतुम् इच्छति तर्हि "कोनी पैट्रियट्" इत्यनेन सह वार्तालापं कर्तुं शक्नोति; विभिन्नानां ai प्रकारानाम् अभावेऽपि socialai उपयोक्तृभ्यः यत् समग्रं भावनां ददाति तत् तुल्यकालिकरूपेण सकारात्मकं भवति: यद्यपि ते "ट्रोल्" "कृष्णप्रशंसकाः" च चयनं कुर्वन्ति, एते रोबोट् वस्तुतः अतीव विनयशीलाः सन्ति
socialai तथा chatgpt इत्येतयोः तुलनायाः विषये वदन् zeeman स्पष्टतया अवदत् यत् "यदा chatgpt बहिः आगतं तदा अहं तस्य चैट् अन्तरफलकं दृष्टवान्, अहं च चिन्तयन् आसीत्, एतत् वस्तुतः मस्तम् अस्ति, परन्तु वयं निश्चितरूपेण अस्मिन् गपशप-अन्तरफलके न स्थगयिष्यामः। सम्यक्? अधुना , वर्षद्वयस्य त्रयः वा अनन्तरं सर्वे एआइ-अनुप्रयोगाः अद्यापि गपशप-अन्तरफलकानां उपयोगं कुर्वन्ति, येन अहं बहु भ्रमितः अस्मि” इति सः अवदत्, “अतः अहं चिन्तयन् आसीत् यत् जनानां बहुभिः भिन्न-भिन्न-ए.आइ.-माडलैः सह संवादं कर्तुं कथं साहाय्यं कर्तव्यम् इति मतं, जनाः आदर्शरूपेण भिन्न-भिन्न-उत्तराणां तुलनां कर्तुं शक्नुवन्ति, विशेषतः यस्मिन् जगति एतैः भाषा-प्रतिमानैः दत्तानि उत्तराणि प्रतिवारं भिन्नानि भवन्ति, उत्तराणि च न नियतानि भवन्ति” इति
socialai इति तृतीयम् एप् अस्ति यत् zeeman इत्यनेन स्थापितेन स्टार्टअपेन friendly apps इत्यनेन प्रारब्धम् अस्ति । अतः पूर्वं कम्पनी एआइ संगीत स्ट्रीमिंग चार्ट वेबसाइट् एआई हिट्स् तथा ऑनलाइन डेटिंग एप् कॉस्मिक (एआई व्यक्तित्वपरीक्षाद्वारा उपयोक्तृणां मेलनं) प्रारब्धवती, एआइ इत्यस्य विभिन्नानां अनुप्रयोगपरिदृश्यानां अन्वेषणं कृतवती सम्प्रति socialai उपयोक्तृभ्यः डाउनलोड् कर्तुं उपयोगाय च निःशुल्कम् अस्ति, तथा च zeeman इत्यनेन उक्तं यत् सः यावत् उत्पाद-विपण्य-फिट् न लभ्यते तावत् अतिरिक्तं धनं संग्रहीतुं योजनां न करोति।
द पेपर रिपोर्टर नान बोयी प्रशिक्षु वी युआन्झेंग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया