समाचारं

ऑडी-कम्पन्योः बेल्जियम-देशस्य कारखानस्य उत्पादनं २०२५ तमे वर्षे स्थगितम् इति अपेक्षा अस्ति, एनआईओ-संस्थायाः तस्य अधिग्रहणे रुचिः अस्ति इति च सूचना अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 19, स्थानीयबेल्जियमस्य मीडिया de tijd इत्यस्य अनुसारं 18 तमे स्थानीयसमये ज्ञापितं यत्, ऑडी सक्रियरूपेण बेल्जियमस्य ब्रसेल्सस्य vorst क्षेत्रे स्वस्य कारखानस्य कृते क्रेतारं अन्विष्यति। आगामिवर्षे विद्युत्-एसयूवी-इत्यस्य अन्तिम-समूहस्य q8 e-tron-इत्यस्य निर्माणानन्तरं फोक्सवैगन-संस्थायाः फोर्स्टर्-नगरे कार-निर्माणस्य निर्णयस्य कारणेन कारखानस्य बन्दीकरणस्य सम्भावना वर्धमाना अस्ति यदि संयंत्रं बन्दं भवति तर्हि २९१० कर्मचारिणां कार्याणि नष्टानि भविष्यन्ति।

समाचारानुसारं विगतसप्ताहेषु एनआईओ-संस्थायाः प्रतिनिधिमण्डलं कारखानस्य दर्शनं कृतवान् । सम्प्रति एनआईओ बोलीं सज्जीकरोति, आगामिसोमवासरपर्यन्तं फोक्सवैगनसमूहे अवश्यमेव प्रस्तूयताम्।

एनआईओ एकं विस्तृतं बैटरी-अदला-बदली-जालं निर्मातुम् प्रतिज्ञायते यत्र उपयोक्तारः निमेषेषु एव क्षीण-बैटरी-इत्यस्य पूर्ण-चार्ज-युक्तानां कृते अदला-बदली कर्तुं शक्नुवन्ति । एनआईओ विद्युत्वाहनानां बैटरी सदस्यतासेवाभिः सह बण्डल् कृत्वा क्रयमूल्यं न्यूनीकर्तुं आशास्ति।

ऑडी इत्यस्य कारखाने निओ इत्यस्य रुचिः "विशेषतः आकर्षकः" अस्ति यतोहि अस्मिन् वर्षे पूर्वं जर्मन-न्यायालये द्वयोः ब्राण्ड्-योः सामना अभवत् । ऑडी इत्यनेन एनआइओ इत्यस्य विरुद्धं मुकदमा कृतः यत् तस्य मॉडल्-नामानि ईएस६, ईएस७ च ऑडी ए६, ए७, एस६, एस७ इत्येतयोः क्रीडासंस्करणयोः अत्यन्तं सदृशानि सन्ति । अन्ते ऑडी-संस्थायाः विजयः अभवत्, एनआइओ-संस्थायाः यूरोपे स्वस्य मॉडल्-इत्यस्य नूतनं नामकरणविधिः अन्वेष्टव्या आसीत् । ततः परं वेइलै इत्यस्य स्थानीयमाडलानाम् नाम "el" तथा "et" इत्यनेन आरभ्यते (it home इत्यस्मात् टिप्पणी: क्रमशः suvs तथा sedans इत्येतयोः अनुरूपम्) ।

इदानीं ऑडी इत्यस्य ब्रुसेल्स्-संयंत्रस्य सम्भाव्यं बन्दीकरणेन राजनैतिकवृत्तेषु चिन्ता उत्पन्ना अस्ति । बेल्जियम-संसदस्य सामाजिककार्याणि समितिना कारखानस्य भ्रमणकाले सांसदः विन्सेन्ट् वैन् क्विकेन्बोर्न् इत्यादयः सदस्याः कारखानाप्रबन्धनस्य संसदीयसुनवायीयाः आह्वानं कृतवन्तः

एनआईओ-हितस्य विषये संघः सावधानतया आशावादी अस्ति । एसीवी-मेटिया-सङ्घस्य मुख्यप्रतिनिधिः रोनी लिड्ट्स् अवदत् यत् - "वेइलै चीनदेशस्य वाहननिर्माता इति समस्या नास्ति। यथासम्भवं अधिकानि कार्याणि रक्षितुं शक्नुवन् इति कुञ्जी अस्ति।

ऑडी इत्यस्य ब्रसेल्स्-संयंत्रस्य द्विमासिकस्य बन्दीकरणानन्तरं गतमङ्गलवासरे द्वौ पाली-उत्पादनं पुनः आरब्धम्, यद्यपि संयंत्रस्य भविष्यस्य विषये श्रमिकाणां मध्ये अनिश्चितता प्रचलति। अस्मिन् वर्षे जुलैमासस्य आरम्भे ऑडी-कम्पनी स्वस्य ब्रुसेल्स्-कारखानस्य प्रमुखं पुनर्गठनं घोषितवती, परन्तु एतत् कदमः कारखानस्य बन्दीकरणस्य जोखिमं वहति । ततः परं कर्मचारिणः प्रायः कल्पितवन्तः यत् संयंत्रस्य निरोधः पूर्वनिर्णयः एव आसीत् ।