समाचारं

पूर्वगोलार्धस्य सशक्ततमः कानूनीसंस्था कार्यवाही करोति! निन्टेन्डो "पालु" इत्यस्य विरुद्धं पेटन्ट-उल्लङ्घनस्य मुकदमान् करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १९ सितम्बर (सम्पादक लियू रुई) २.अस्मिन् वर्षे आरम्भे वैश्विकरूपेण हिट् अभवत् "फैन्टम् पार्लु" इति मुक्त-विश्वस्य पीसी-क्रीडां भवन्तः अद्यापि स्मर्यन्ते वा? कतिपयान् मासान् यावत् क्रीडायाः ऑनलाइन-रूपेण भवितुं अनन्तरं "पूर्वगोलार्धे सर्वाधिकशक्तिशाली" इति नाम्ना निन्टेन्डो-संस्थायाः कानूनीविभागः अन्ततः कार्यवाहीम् अकरोत् ।

गुरुवासरे निन्टेन्डो, द पोकेमॉन् कम्पनी च "पोकेमॉन् पाल" इत्यस्य विकासकस्य पोकेटपेर् इत्यस्य विरुद्धं पेटन्ट उल्लङ्घनस्य मुकदमान् दातवन्तः इति अवदन् ।

बुधवासरे टोक्यो-जिल्लान्यायालये एषः मुकदमा दाखिलः अभवत् । निन्टेन्डो तथा द पोकेमॉन् कम्पनी न्यायालयात् निषेधपत्रं क्षतिपूर्तिं च याचन्ते, तर्कयन्ति यत् एषः क्रीडा बहुविधपेटन्टानाम् उल्लङ्घनं करोति।

"फैन्टम् पार्लु" अस्मिन् वर्षे जनवरीमासे मध्यभागे आधिकारिकतया प्रदर्शितम् अभवत्, तस्य प्रारम्भमात्रेण वैश्विकं हिट् अभवत्, एकमासस्य अन्तः एव २५ मिलियनतः अधिकाः वैश्विकक्रीडकाः प्राप्ताः क्रीडायां क्रीडकाः "पालु" इति प्रियं प्राणिनं गृहीत्वा प्रशिक्षितुं बन्दुकस्य उपयोगं कर्तुं शक्नुवन्ति ।

अनेके क्रीडकाः मन्यन्ते यत् अनेकेषां पार्लु-प्रतिमाः निन्टेन्डो-संस्थायाः प्रसिद्धायाः पोकेमॉन्-श्रृङ्खलायाः अत्यन्तं सदृशाः सन्ति, अतः एकदा अस्य क्रीडायाः उपनाम "पोकेमॉन् विथ गन्स्" इति आसीत्, तस्मात् किञ्चित् विवादः उत्पन्नः

"phantom parlu" गेम स्क्रीन (चित्र स्रोतः: वाष्प)

तथापि, एतत् ज्ञातव्यं यत् कानूनीदृष्ट्या सॉफ्टवेयरस्य पेटन्ट-संरक्षणं प्रायः केवलं उपयोक्तृ-अनुभवस्य तत्त्वानि एव आच्छादयति - न तु पात्रस्य स्वरूपं, यस्य अर्थः अस्ति यत् निन्टेन्डो इत्यनेन "eidolon parlu" इत्यस्य क्रीडा-यान्त्रिकस्य आविष्कारः कृतः स्यात् there is an तस्य पेटन्ट-अधिकारस्य उल्लङ्घनम् ।

टोयो सिक्योरिटीजस्य विश्लेषकः हिडेकी यसुदा अवदत् यत् -

"निन्टेन्डो इत्यस्य मुकदमे pocketpair इत्यस्य उपरि पेटन्ट-उल्लङ्घनस्य आरोपः अस्ति, न तु प्रतिलिपिधर्म-उल्लङ्घनस्य, यस्य अर्थः अस्ति यत् तया स्वस्य दावान् त्यक्तः यत् पोकेमॉन्-पात्राणि पोकेमॉन्-पात्राणां सदृशानि सन्ति... परन्तु एतत् अपि दर्शयति यत् निन्टेन्डो-इत्यस्य अधिकानि सन्ति the company holds many patents related to basic अद्यत्वे अनेकेषु क्रीडासु प्रयुक्तानि क्रीडायान्त्रिकानि।"

वस्तुतः निन्टेन्डो इत्यस्य मुकदमा आश्चर्यं न करोति । अस्मिन् वर्षे जनवरीमासे "फैन्टम् पल्लू" इत्यस्य लोकप्रियतायाः अनन्तरं पोकेमॉन् कम्पनी तत्क्षणमेव अवदत् यत् बौद्धिकसम्पत्त्याः अधिकारस्य कस्यापि उल्लङ्घनस्य विरुद्धं अन्वेषणं कृत्वा कार्यवाही करिष्यति इति

अस्मिन् वर्षे जुलैमासे पोकेटपेयर इत्यनेन अधुना एव वैश्विकस्तरस्य "पल्लू" इत्यस्य अनुज्ञापत्रव्यापारस्य प्रचारार्थं सोनी म्यूजिक इन्टरटेन्मेण्ट् तथा एनिप्लेक्स इत्यनेन सह सहकार्यं कर्तुं संयुक्त उद्यमकम्पनी पालवर्ल्ड इन्टरटेन्मेण्ट् इन्क इत्यस्य स्थापनायाः घोषणा कृता