समाचारं

ज़ोङ्ग फुली प्रथमवारं वाहाहा श्रमिककाङ्ग्रेसस्य कार्यभारग्रहणानन्तरं भागं गृहीतवान् : शुष्कशेयरात् लाभांशः रद्दः न भविष्यति, वेतनसंरचना च परिवर्तनं न भविष्यति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर इत्यस्य अनुसारं १८ सेप्टेम्बर् दिनाङ्के वहाहा इत्यनेन अष्टमस्य श्रमिककाङ्ग्रेसस्य षष्ठी सभा अभवत् ।ज़ोङ्ग फुलि इत्यनेन आधिकारिकतया अध्यक्षपदं स्वीकृत्य एषा सभा प्रथमा कर्मचारीप्रतिनिधिसमागमः अपि अस्ति ।

जिमियन न्यूज इत्यस्य अनुसारं वहाहा लाभांशं रद्दं करिष्यति, वेतनं न्यूनीकरिष्यति इति हाले एव प्रचलितानां अफवानां प्रतिक्रियारूपेण ज़ोङ्ग फुली इत्यनेन कर्मचारीप्रतिनिधिसभायां उक्तं यत् अस्मिन् वर्षे वहाहा इत्यस्य लाभांशः रद्दः न भविष्यति, वेतनसंरचनायां परिवर्तनं न भविष्यति।परन्तु लाभांशस्य वितरणं केवलं अतीतस्य वरिष्ठतायाः अथवा स्तरस्य अपेक्षया व्यक्तिगतकार्यप्रदर्शनस्य आधारेण भविष्यति।

परन्तु ज़ोङ्ग फुलि इत्यस्य प्रतिक्रियायाः कारणात् केषुचित् कर्मचारिषु अपि चिन्ता, संशयः च उत्पन्नाः । केचन पुरातनकर्मचारिणः चिन्तिताः सन्ति यत् नूतनविनियोगतन्त्रस्य अन्तर्गतं तेषां वरिष्ठतायाः स्तरस्य च लाभः न भविष्यति, यदा तु नवीनकर्मचारिणः चिन्तिताः सन्ति यत् अल्पकाले एव तेषां कृते उच्चकार्यप्रदर्शनस्य आवश्यकताः पूरयितुं कठिनं भविष्यति। अस्मिन् विषये ज़ोङ्ग फुली इत्यनेन उक्तं यत् कम्पनी कार्यान्वयनप्रक्रियायाः समये कर्मचारिणां वास्तविकस्थितेः माङ्गल्याः च पूर्णतया विचारं करिष्यति, सुधारस्य सुचारुप्रगतिः, कर्मचारिणां स्थिरता च सुनिश्चित्य उचितसंक्रमणपरिपाटनानि क्षतिपूर्तियोजनानि च स्वीकुर्यात्।

अस्मिन् वर्षे सितम्बरमासस्य आरम्भे मीडिया-माध्यमेषु उक्तं यत् वहाहा-समूहस्य बहवः पूर्वकर्मचारिणः आन्तरिक-कर्मचारिणः च एतां वार्ताम् अङ्गीकृतवन्तः यत् वहाहा-समूहेन अद्यैव कर्मचारिभ्यः श्रम-अनुबन्धेषु पुनः हस्ताक्षरं कर्तुं, कर्मचारिणां स्टॉक-स्वामित्व-शेयरं न्यूनमूल्येन पुनः प्रयोक्तुं च आग्रहः कृतः केचन कर्मचारिणः मन्यन्ते स्म यत् श्रम-अनुबन्धस्य परिवर्तनानन्तरं वहाहा-समूहे कर्मचारिभिः प्राप्ताः "शेयर-लाभांश"-लाभाः पूर्णतया रद्दाः अभवन्, तेषां चिन्ता आसीत् यत् तेषां भविष्यस्य आयस्य गारण्टी न भविष्यति इति

७ सेप्टेम्बर् दिनाङ्के मध्याह्ने वाहाहा-संस्थायाः आधिकारिकः वेइबो इत्यनेन “कर्मचारिभिः श्रमसन्धिषु पुनः हस्ताक्षरं कर्तव्यम्” इत्यादीनां प्रतिवेदनानां प्रतिक्रियारूपेण एकं वक्तव्यं प्रकाशितम् । कथ्यते यत् उपर्युक्ताः प्रतिवेदनाः गम्भीररूपेण असत्याः सन्ति, येन हाङ्गझौ वाहाहा समूहकम्पनी लिमिटेड् (अतः परं "व्यापारसङ्घः" इति उच्यते) इत्यस्य व्यापारिकसङ्घसङ्घसमितेः प्रतिष्ठायाः महती क्षतिः अभवत्

वहाहा इत्यनेन उक्तं यत् संघेन "वाहहा अधिकारसंरक्षणसमित्याः" विषये प्रासंगिकसूचनाः कदापि न श्रुताः, सम्प्रति तथाकथितेन "वाहहा अधिकारसंरक्षणसमित्या" दाखिलस्य मुकदमेन संघेन किमपि सूचना न प्राप्ता

ट्रेड यूनियनस्य अनुसारं हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य आन्तरिकशेयरपुनर्क्रयणप्रकरणं सदस्यानां सामान्यसभाद्वारा अनुमोदितं जातम् .इदं कानूनी प्रभावी च अस्ति तथा च स्टॉकस्वामित्वसङ्घस्य सदस्यानां हानिः न करोति।

xiaoshan shunfa इत्यस्य इक्विटी स्थानान्तरणस्य विषये, व्यापारिकसङ्घस्य अनुसारं, एतत् xiaoshan shunfa इत्यस्य सामान्यं भागधारकपरिवर्तनं अस्ति इक्विटी स्थानान्तरणं कानूनी तथा वैधं भवति, प्रासंगिककायदानानां नियमानाञ्च अनुपालनं करोति, औद्योगिकव्यापारिकैः च समीक्षां कृत्वा पुष्टिः कृता अस्ति विभागः बाह्यजगत् अनुमानितानि विशेषकारणानि न सन्ति। वहाहा इत्यनेन उक्तं यत् संघस्य वर्तमानप्रबन्धनं कार्यव्यवस्था च सामान्यम् अस्ति।

चाओ न्यूज इत्यस्य अनुसारं २०१३ तमे वर्षे चरमपर्यन्तं प्राप्तस्य अनन्तरं वाहाहा इत्यस्य परिचालनप्रदर्शने अपि तदनन्तरवर्षेषु पर्याप्तदबावः अभवत् । अस्य पृष्ठतः उत्पादेषु परिवर्तनस्य उपभोक्तृमागधस्य च अतिरिक्तं कम्पनीयाः आन्तरिकः "बृहत् घटः" अपि महत्त्वपूर्णः कारकः अस्ति । १९९० तमे दशके जन्म प्राप्य एकः वहाहा-कर्मचारिणः एकदा एतत् भ्रमम् अव्यक्तवान् यत् "अहं कार्ये समर्पयामि चेदपि मया यत् पारिश्रमिकं प्राप्यते तत् अधिकवरिष्ठसहकारिणः वर्षान्तस्य बोनसः इव न भवति । एतेन अहं अन्यायं अनुभवामि, कालान्तरे च शीर्षस्थानस्य स्पर्धां कर्तुं अवसरं नष्टं करोमि।" power."

एतस्याः पृष्ठभूमिस्य आधारेण वाहाहा इत्यनेन ६ वर्षपूर्वं कर्मचारिभ्यः भागं पुनः क्रेतुं प्रमुखः निर्णयः कृतः । तस्मिन् एव वर्षे ज़ोङ्ग फुली आधिकारिकतया ब्राण्ड् जनसम्पर्कविभागस्य प्रमुखरूपेण वाहाहा-संस्थायां सम्मिलितः, कठोरब्राण्ड्-ताजगीं प्रारब्धवान् । अभिनव-उपायानां श्रृङ्खलायाः कार्यान्वयनेन वहाहा-संस्थायाः प्रदर्शनं क्रमेण पुनः प्राप्तम्, २०२१ तमे वर्षे कम्पनीयाः राजस्वं २०१३ तमे वर्षात् सर्वाधिकं वृद्धिः अभवत्

१८ दिनाङ्के कर्मचारीप्रतिनिधिसभायां सा विभिन्नविभागेभ्यः ६ कर्मचारिभ्यः "अग्रणीत्वस्य साहसं" इति पुरस्कारं प्रदत्तवती, प्रत्येकं १०,००० युआन् नकदं प्राप्तवती नकदपुरस्कारस्य अतिरिक्तं, एषा वहाहा श्रमिककाङ्ग्रेसः प्रथमवारं चर्चायै कर्मचारिभ्यः "qiutao public rental housing management system (draft for comments)" अपि जारीयिष्यति, प्रतिभा अपार्टमेण्टस्य कार्यान्वयनम् एजेण्डायां स्थापयति परामर्शः ।

"अहम् आशासे यत् सर्वे अहं च केवलं सरलः मालिक-कर्मचारि-सम्बन्धः न स्मः, अपितु सहयात्रिकाः स्मः। वयं समानविचारधारिणां स्वप्न-अनुसरणकर्तानां समूहः अस्मत्। वयं समानं विश्वासं धारयामः, आव्हानैः आशाभिः च परिपूर्णे यात्रायां गच्छामः, येन तत् वहाहा नूतनजीवनशक्तियुक्ता अस्ति" इति ज़ोङ्ग फुली अवदत्।

२०२३ तमस्य वर्षस्य वार्षिकप्रशंसासम्मेलने वाहाहा-समूहेन २९ जनवरी-दिनाङ्के प्रकटितानि आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे वहाहा-संस्थायाः प्रदर्शनं प्रायः ५० अरब-युआन् आसीत्, येन राजस्वस्य लाभस्य च वृद्धिः प्राप्ता २०२२ तमे वर्षे ५१.२ अर्ब युआन्, २०२१ तमे वर्षे ५१.९ अर्ब युआन् च वहाहा इत्यस्य विक्रयस्य तुलने एषा उपलब्धिः न वर्धिता किन्तु किञ्चित् न्यूनीभूता नोङ्गफू स्प्रिंग् तथा मास्टर काङ्ग बेवरेज्स् इत्येतयोः विक्रयः २०२३ तमे वर्षे क्रमशः ४२.६ बिलियन युआन् तथा ५०.९ बिलियन युआन् भविष्यति, यत् वर्षे वर्षे क्रमशः २८% तथा ५% वृद्धिः अस्ति

सम्प्रति वहाहा इत्यनेन नूतनानां उत्पादानाम् प्रक्षेपणं, चैनलानां विषये तस्य सावधानीपूर्वकं दृष्टिकोणं च त्वरितम् अभवत् । ३० अगस्तदिनाङ्के वहाहा-संस्थायाः आधिकारिकजालस्थले “फ्रीजर-रक्षणस्य, मार्केट-प्रक्षेपण-आवश्यकतानां च निविदा-घोषणा” इति प्रकाशिता, यस्मिन् विभिन्नवर्षस्य ६१,७३५ फ्रीजर्-रक्षणं, १,००,००० स्मार्ट-फ्रीजर्-इत्यस्य बोली च अन्तर्भवति