समाचारं

भूमिव्यवस्थासुधारस्य विषये प्राकृतिकसंसाधनमन्त्रालयस्य नवीनतमं वक्तव्यम्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता संसाधनं, भूमिव्यवस्थासुधार इत्यादिषु विषयेषु संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान् येषु बहु ध्यानं आकृष्टम् अस्ति .

लियू गुओहोङ्ग् इत्यनेन उक्तं यत् प्राकृतिकसंसाधनमन्त्रालयः भूमिव्यवस्थायाः सुधारं त्रयाणां पक्षेभ्यः गभीरं करिष्यति प्रथमं कृषिभूमिकब्जायाः क्षतिपूर्तिव्यवस्थायां सुधारं कृत्वा सुधारं करिष्यति, तथा च "नियतव्यापारस्य क्षतिपूर्तिः" कार्यान्वयिष्यति। द्वितीयं निर्माणभूमिप्रबन्धनव्यवस्थायां सुधारः, भूमितत्त्वानां सटीकप्रतिश्रुतिस्तरस्य अधिकं सुधारः, तत्सहकालं स्थायीजनसंख्यायाः वृद्ध्या सह नूतननगरनिर्माणभूमिसूचकानाम् समन्वयनार्थं आवंटनतन्त्रस्य स्थापना च तृतीयः अस्ति यत् विद्यमानभूमिं पुनः सजीवीकरणाय नीतिव्यवस्थायां सुधारं कर्तुं अकुशलभूमिप्रयोगं च, एकीकृतस्य नगरीयग्रामीणनिर्माणभूमिविपण्यस्य निर्माणं त्वरितुं, ग्राम्यसामूहिकस्वामित्वयुक्तानां निर्माणभूमिषु विपण्यां प्रवेशस्य सुधारं व्यवस्थितरूपेण प्रवर्धयितुं, गौणबाजारव्यवहारस्य सुधारं कर्तुं च निर्माणभूमिं कृते नियमाः लेनदेनसेवामञ्चाः च, विद्यमानभूमिनीतिव्यवस्थायां च सुधारं कुर्वन्ति, भूमिप्राप्त्यर्थं भण्डारणतन्त्रं च सुदृढं कुर्वन्ति इत्यादि।

भूमिप्रबन्धनस्य अनुकूलनस्य दृष्ट्या वु हैयाङ्ग इत्यनेन इदमपि उक्तं यत् अग्रिमे चरणे प्राकृतिकसंसाधनमन्त्रालयः भूमिप्रबन्धनस्य अनुकूलनं निरन्तरं करिष्यति, अग्रणीउद्योगानाम् प्रमुखपरियोजनातत्त्वानां च समर्थनं सुदृढं करिष्यति, भूमितत्त्वविनियोगस्य सटीकतायां उपयोगदक्षतायां च निरन्तरं सुधारं करिष्यति , तथा विविध उद्योगानां कृते भूमिस्य उचितमागधा सुनिश्चितं करोति .

भूमिव्यवस्थासुधारं त्रिपक्षेभ्यः गभीरं कुर्वन्तु

२० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे एकीकृतनगरीयग्रामीणविकासस्य व्यवस्थायां तन्त्रे च सुधारस्य प्रस्तावः कृतः, भूव्यवस्थायाः सुधारस्य गभीरीकरणस्य च व्यवस्थितव्यवस्था कृता

प्राकृतिकसंसाधनमन्त्रालयः केषां कार्यान्वयनपरिपाटानां आरम्भं करिष्यति इति विषये लियू गुओहोङ्गः अवदत् यत् प्राकृतिकसंसाधनमन्त्रालयः सीपीसीकेन्द्रीयसमितेः तृतीयपूर्णसत्रस्य परिनियोजनस्य अनुसरणं करिष्यति तथा च नूतनस्य औद्योगीकरणस्य, नवीननगरीकरणस्य, व्यापकग्राम्यस्य च कार्यान्वयनस्य विषये ध्यानं दास्यति पुनर्जीवनरणनीतयः, भूमिस्य सार्वजनिकस्वामित्वस्य प्रकृतेः कठोरतापूर्वकं पालनं कुर्वन्तः तथा च कृषकाणां हितस्य सम्झौताः न भवन्ति इति आधारेण वयं भूमिव्यवस्थायाः सुधारं त्रयाणां पक्षेभ्यः गभीरं करिष्यामः नगरीयग्रामीणभूमिसंसाधनानाम् उत्तमं इष्टतमविनियोगं कुशलं च उपयोगं कर्तुं, नगरीयग्रामीणक्षेत्राणां साधारणसमृद्धिं विकासं च प्रवर्धयितुं च।

प्रथमं, कृषिभूसंरक्षणस्य रक्तरेखायाः रक्षणस्य आधारेण कृषिभूमिकब्जस्य क्षतिपूर्तिस्य च संतुलनव्यवस्थायाः सुधारः, सुधारः च।अन्तिमेषु वर्षेषु संवर्धितभूमिसंरक्षणस्य नूतनस्थितेः प्रतिक्रियारूपेण सर्वप्रकारस्य कब्जितकृषिभूमिकृष्यभूमिकब्जस्य क्षतिपूर्तिस्य च संतुलनप्रबन्धने एकीकृता अस्ति, तथा च गतिशीलसन्तुलनप्रबन्धनस्य सुदृढीकरणाय "कब्जानिर्धारणाय क्षतिपूर्तिः भवति" तथा च प्रान्तीयस्तरस्य कृषिभूमौ कुलमात्रायाः नियन्त्रणम्। प्रोत्साहन-संयम-तन्त्रे सुधारं कर्तुं, प्रान्तीय-दल-समितीनां, सर्वकाराणां च कृषि-भूमि-संरक्षणस्य, खाद्य-सुरक्षायाः च उत्तरदायित्व-व्यवस्थायाः मूल्याङ्कनस्य महत्त्वपूर्णं भागं कृत्वा कृषि-भूमि-कब्जस्य क्षतिपूर्ति-सन्तुलनं च करणीयम्, कृषि-भूमि-कृते आर्थिक-पुरस्कार-दण्ड-तन्त्रस्य कार्यान्वयनम् रक्षणं, तथा च यथार्थतया सुनिश्चितं कुर्वन्तु यत् ये स्थानानि कृषितभूमिं रक्षन्ति, तेषु हानिः न भवति, ये च कृषिभूमिं रक्षन्ति तेषां हानिः न भवति इति कृषकाः लाभं न प्राप्नुवन्ति।

द्वितीयं, अस्माभिः स्थूलनीतीनां क्षेत्रीयविकासस्य च कुशलसम्बन्धस्य आधारेण निर्माणभूमिप्रबन्धनव्यवस्थायां सुधारः करणीयः।क्षेत्रीयसमन्वितविकासरणनीतयः, क्षेत्रीयप्रमुखरणनीतयः, मुख्यकार्यक्षेत्ररणनीतयः इत्यादीनां कार्यान्वयनस्य विषये केन्द्रीकृत्य, तथा च विभिन्नक्षेत्राणां संसाधनसंपदास्थितीनां कार्यात्मकस्थापनस्य च आधारेण भूमितत्त्वानां सटीकप्रतिश्रुतिस्तरस्य अधिकं सुधारः भविष्यति, अतः लाभप्रदक्षेत्रेषु विकासस्य अधिकं स्थानं भवति इति। तत्सह, अस्माभिः नूतनजनकेन्द्रितनगरीकरणस्य प्रवर्धनं प्रति ध्यानं दातव्यं तथा च एकं आवंटनतन्त्रं स्थापयितव्यं यत् स्थायीजनसंख्यायाः वृद्ध्या सह नूतननगरनिर्माणभूमिसूचकानाम् समन्वयं करोति।

तृतीयम्, भूमिसंरक्षणं, गहनं, कुशलं च उपयोगं प्रवर्धयितुं आधारितं, अस्माभिः विद्यमानभूमिं पुनः सजीवीकरणाय, अकुशलभूमिप्रयोगाय च नीतिव्यवस्थायां सुधारः करणीयः |.एकतः वयं एकीकृतस्य नगरीयग्रामीणनिर्माणभूमिविपण्यस्य निर्माणं त्वरितं करिष्यामः। ग्रामीणसामूहिकव्यापारिकनिर्माणभूमिसुधारं व्यवस्थितरूपेण विपण्यं प्रवर्धयितुं, विद्यमानग्रामीणभूमिसम्पत्त्याः अधिकं सक्रियीकरणं, व्यापकग्रामीणपुनरुत्थानस्य भूमिमागधा सुनिश्चित्य च। निर्माणभूमिस्य कृते गौणविपण्यव्यापारनियमेषु व्यापारसेवामञ्चेषु सुधारं कुर्वन्तु, विद्यमानभूमिप्रयोगाधिकारस्य व्यापारं च प्रवर्तयन्तु। अपरपक्षे विद्यमानभूमिपुनरुत्थानाय नीतिव्यवस्थायां अस्माभिः सुधारः करणीयः । विद्यमानभूमिस्य अकुशलभूमिस्य च व्यवस्थितपुनर्जीवनस्य मार्गदर्शनार्थं योजनां समन्वयं च सुदृढं कृत्वा विकासभण्डारस्य भूमिकां उत्तमरीत्या निर्वहणं कर्तुं आपूर्तिविनियमनं च नीतिप्रोत्साहनं वर्धयितुं, भूमिस्य मिश्रितविकासस्य चक्रवृद्धेः च अन्वेषणं करणीयम् conversion of uses, and generally उद्देश्यं भूमिप्रयोगदक्षतायाः निरन्तरं सुधारः भवति ।

भूमितत्त्वविनियोगस्य सटीकतायां उपयोगदक्षतायां च निरन्तरं सुधारं कुर्वन्ति

भूमिप्रबन्धनस्य अनुकूलनं कथं करणीयम् इति विषये वु हैयाङ्गः अवदत् यत् अन्तिमेषु वर्षेषु प्राकृतिकसंसाधनविभागेन भूमिप्रयोगनीतिषु सुधारः निरन्तरं कृतः अस्ति तथा च लालरेखायाः सख्यं पालनम्, संरक्षणं तीव्रीकरणं च प्रवर्धयितुं च आधारेण भूमिप्रबन्धनस्य अनुकूलनं निरन्तरं कृतम् अस्ति , तथा कृषकाणां अधिकारानां हितानाञ्च रक्षणम्।

प्रथमं भूमिनियोजनप्रबन्धनव्यवस्थायां सुधारं कृत्वा भूमिप्रयोगसूचकानाम् समीचीनरूपेण वर्गीकरणं सुनिश्चितं च करणीयम् ।"परियोजनानि योजनायाः अनुसरणं कुर्वन्ति तथा च तत्त्वानि परियोजनायाः अनुसरणं कुर्वन्ति" इति सिद्धान्तस्य पालनम्, प्रमुखपरियोजनानां कृते प्रयुक्ता सर्वा भूमिः "गारण्टीकृता" भवति तथा च राज्यं प्रत्यक्षतया योजनासूचकानाम् आवंटनं करोति अन्येषां परियोजनाभूमिनां कृते एकं तन्त्रं कार्यान्वितम् अस्ति यत् नियोजितसूचकानाम् व्यवस्थां विद्यमानभूमिपुनरुत्थानेन सह सम्बध्दयति, येन उद्यमाः स्थानीयताश्च भूमिस्य अल्पतया गहनतया च उपयोगं कर्तुं बाध्यन्ते। तस्मिन् एव काले प्रत्येकस्य प्रान्ते (स्वायत्तक्षेत्रं, नगरं) कृते मूलभूतनियोजनसूचकाः व्यवस्थापिताः येन प्रमुखरणनीतयः, प्रमुखाः औद्योगिकपरियोजनाः, प्रान्तीयदलसमित्याः सर्वकारस्य च महत्त्वपूर्णजीविकापरियोजनानां भूमिआवश्यकता सुनिश्चिता भवति, विशेषनियोजनसूचकाः च कृताः सन्ति दरिद्रताग्रस्तानां काउण्टीनां कृते निरन्तरं व्यवस्थापनं कृतम् अस्ति, तथा च ग्रामीणक्षेत्राणां समग्रपुनर्जीवनस्य समर्थनार्थं कृषकाणां आवासनिर्माणस्य योजनासूचकाः पृथक् सूचीबद्धाः सन्ति। सर्वेषु सर्वेषु यावत् यावत् एषा प्रभावी निवेशपरियोजना अस्ति या योजना, राष्ट्रिय औद्योगिकनीतिः, भूप्रयोगनीतिः च अनुपालनं करोति तावत् यावत् योजनाद्वारा उचितभूमिप्रयोगस्य आवश्यकताः गारण्टीकृताः भवितुम् अर्हन्ति

द्वितीयं निर्माणपरियोजनानां समये कार्यान्वयनस्य समर्थनार्थं भूमिप्रयोगानुमोदनव्यवस्थायाः अनुकूलनं करणीयम् ।विभागीयसमन्वयं, सम्बद्धतां च सुदृढां कर्तुं, परियोजनानां प्रारम्भिककार्यं गभीरं कर्तुं, निर्माणपरियोजनानां कृते भूमिप्रयोगस्य पूर्वपरीक्षां सरलीकर्तुं, ऊर्जा, परिवहनं, जलसंरक्षणं, राष्ट्रियरक्षा इत्यादीनां प्रमुखनिर्माणपरियोजनानां कृते त्वरणं च समर्थयितुं , वयं नीतयः उपायाः च प्रवर्तयिष्यामः यथा अग्रिमभूमिप्रयोगः, अस्थायीभूमिप्रयोगः, तथा च चरणबद्धरूपेण अनुमोदनं च , येन सुनिश्चितं भवति यत् एताः परियोजनाः यथाशीघ्रं निर्माणं आरभन्ते। तस्मिन् एव काले स्थानीयसरकारेभ्यः आग्रहः क्रियते यत् ते कानूनानुसारं नूतनानां भूमि-अधिग्रहण-मूल्यानां समायोजनं घोषणां च कुर्वन्तु, भूमि-अधिग्रहण-प्रक्रियाः सख्यं कार्यान्विताः भवेयुः, भूमि-अधिग्रहण-क्षतिपूर्तिं पुनर्वासं च कार्यान्वन्तु, कृषकाणां वैध-अधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं कुर्वन्तु |.

तृतीयः अनुज्ञापत्रस्य विषयान् सरलीकर्तुं व्यावसायिकवातावरणस्य सुधारं च प्रवर्धयितुं च।"बहुविधविनियमाः एकस्मिन्" इति लाभाय पूर्णं क्रीडां कुर्वन्तु, "बहुसमीक्षाः एकस्मिन्, बहुप्रमाणपत्राणि एकस्मिन्" इति सुधारं प्रवर्धयन्तु, तथा च भूमिपूर्वपरीक्षा योजनास्थलचयनं, भूमिप्रयोगस्य अनुमोदनं, निर्माणभूमिः इत्यादीनां विषयाणां विलयं कुर्वन्तु योजनानुमतिः, भूमिसत्यापनं योजनासत्यापनं च। तस्मिन् एव काले वयं निर्माणभूमिनियोजनानुमतिः, निर्माणपरियोजनायोजनानुमतिः, ग्रामीणनिर्माणनियोजनानुमतिः इत्यादीनां विषयाणां मानकीकरणं करिष्यामः, इलेक्ट्रॉनिकनियोजनानुमतेः अनुज्ञापत्रस्य अनुप्रयोगं च प्रवर्धयिष्यामः। अचलसम्पत्पञ्जीकरणस्य "पूर्ण-अनलाईन-प्रक्रियाकरणस्य" कार्यान्वयनम् त्वरयन्तु, तथा च "भूमि-हस्तांतरणं प्रमाणपत्राणां हस्तान्तरणं च" तथा "समाप्तेः समये प्रमाणपत्राणां निबन्धनं" इति साक्षात्कारं प्रवर्धयन्तु

"अग्रे चरणे वयं भूमिप्रबन्धनस्य अनुकूलनं निरन्तरं करिष्यामः, अग्रणी-उद्योगानाम् प्रमुख-परियोजना-तत्त्वानां च समर्थनं सुदृढं करिष्यामः, भूमि-तत्त्व-विनियोगस्य सटीकतायां उपयोग-दक्षतायां च निरन्तरं सुधारं करिष्यामः, तथा च विभिन्न-उद्योगानाम् भूमि-उचित-माङ्गं सुनिश्चितं करिष्यामः | हैयङ्गः अवदत्।