समाचारं

परीक्षणचालनस्य समये वेन्जी एम 5 इत्यस्य कारदुर्घटनायां विक्रयचालकः सुगतिचक्रात् हस्तं हृतवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के घरेलुमाध्यमानां समाचारानुसारं हुबेईप्रान्तस्य क्षियाङ्गयाङ्गनगरस्य एकः नेटिजनः अवदत् यत् यदा सः स्वमित्रैः सह एआइटीओ अधिकृतप्रयोक्तृकेन्द्रे (अतः परं "एआईटीओ केन्द्रम्" इति उच्यते) वेन्जी एम ५ इत्यस्य परीक्षणं चालयति स्म तदा क्रमाङ्के १. ९ हीरा एवेन्यू, क्षियाङ्गझौ मण्डले, क्षियाङ्गयाङ्गनगरे, यातायातदुर्घटनायाः सामना अभवत् ।

लाइव-वीडियोतः न्याय्यं चेत् चालकस्य हस्ताः सुगतिचक्रं त्यक्त्वा स्वाभाविकतया तस्य पुरतः लम्बन्ते स्म "स्मार्टड्राइवं चालयित्वा (विक्रेता) सुगतिचक्रं हस्तेन न धारयति स्म। कतिपयनिमेषेभ्यः अनन्तरं बसयानं प्रविष्टम्।" अग्रे वामभागे व्यावृत्तः विक्रेता न गतः।

दुर्घटनायाः अनन्तरं झोउमहोदयः तस्य मित्रैः सह एआइटीओ-केन्द्रस्य कर्मचारिभिः सह चिकित्सायै क्षियाङ्गयाङ्ग-इत्येतत् एकीकृत-पारम्परिक-चीनी-पश्चिम-अस्पतालं गतवन्तः

श्री झोउ इत्यस्य चिकित्सा अभिलेखानुसारं पारम्परिक चीनी चिकित्साशास्त्रे आहतकण्डरा (qi stagnation and blood stasis syndrome) निदानं कृतम्, यदा तु पाश्चात्यचिकित्सायां निदानं कृतम्: कर्णस्य चोटः, आन्तरिककर्णस्य आघातस्य चोटः, आघातकारी टिनिटसः, सम्पूर्णशरीरे बहुविधाः मृदु ऊतकरोगाः च

सम्प्रति झोउमहोदयः चिकित्सालयात् मुक्तः भूत्वा विश्रामार्थं गृहं प्रत्यागतवान् १८ दिनाङ्के झोउमहोदयस्य पितुः एआइटीओ-केन्द्रस्य च परामर्शानन्तरं कर्मचारिणः झोउमहोदयं चिकित्सायै उत्तमचिकित्सालये नेतुम् इच्छां प्रकटितवन्तः .

अस्मिन् विषये एआइटीओ-कर्मचारिभिः उक्तं यत् एतस्य घटनायाः निवारणं सम्बन्धितविभागैः क्रियते।

झोउ महोदयः अवदत् यत्, "मम पित्रे दर्शिताः पृष्ठभूमिदत्तांशः उक्तवान् यत् एतत् ५० गजतः अधिकं दूरम् अस्ति, तथा च तया ज्ञातं यत् यदा दूरं (बसः) ७ मीटर् भवति तदा ब्रेकः प्रयुक्तः भवति।