समाचारं

फेडरल् रिजर्व् द्वारा शिथिलीकरणस्य पर्दा आरब्धः अस्ति किं अमेरिकी-शेयर-बजारस्य शिखरं आरएमबी च उपसर्गं ६ यावत् प्रशंसति? विशेषज्ञः उत्तरं ददाति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के स्थानीयसमये फेडरल् रिजर्व् इत्यनेन श्रमबाजारे अधिकं मन्दतां निवारयितुं चतुर्वर्षेषु प्रथमवारं व्याजदरेषु कटौतीं कर्तुं साहसिकतरं आरम्भं चयनं कृत्वा ५० आधारबिन्दुभिः व्याजदराणि न्यूनीकर्तुं निर्णयः कृतः

अन्तिमवारं फेडरल् रिजर्व् इत्यनेन महामारीयाः प्रतिक्रियारूपेण चतुर्वर्षपूर्वं व्याजदरेषु कटौती कृता, अमेरिकादेशे व्याजदराणि शून्यस्य समीपे एव आसन् मार्च २०२२ तः आरभ्य, ४० वर्षेषु सर्वाधिकमहङ्गानि प्रतिक्रियारूपेण, फेडरल् रिजर्व् इत्यनेन व्याजदरेषु सशक्तं वृद्धिचक्रं आरब्धम्, येन व्याजदराणि ७५ आधारबिन्दुभिः क्रमशः वर्धितानि, येन संघीयव्याजदराणि ८ २० वर्षाणाम् अधिकम् ।

अमेरिकी अर्थव्यवस्था मौद्रिककठोरीकरणात् स्वं मुक्तुं शक्नोति वा इति विषये एतत् व्यावर्तनं वैश्विक-अर्थव्यवस्थायाः भविष्यं प्रभावितं करिष्यति |. अस्मिन् विषये ifeng.com finance इत्यनेन सिरुई-नगरस्य मुख्य-अर्थशास्त्रज्ञेन हाङ्ग-हाओ-इत्यनेन सह विशेषसाक्षात्कारः कृतः यत् व्याज-दर-कटाहस्य अस्मिन् दौरस्य कालस्य वैश्विक-पूञ्जी-बाजारे प्रवृत्तीनां विषये चर्चा कृता

व्याजदरेषु कटौतिं कर्तुं फेडस्य कृते अतीव विलम्बः जातः

अस्याः एफओएमसी-समागमात् पूर्वं फेडरल् रिजर्व्-द्वारा दरकटनं उच्चसंभाव्यघटना इति गण्यते स्म । परन्तु दरकटनं २५ आधारबिन्दुः भवेत् वा ५० आधारबिन्दुः वा इति विषये विपण्यप्रतिभागिनां भिन्नाः विचाराः सन्ति ।

हाङ्गहाओ इत्यस्य मतं यत् फेडस्य निर्णयाः मुख्यतया आर्थिकदत्तांशस्य परिवर्तनस्य आधारेण भवन्ति । यद्यपि अमेरिकी अर्थव्यवस्था अद्यापि तुल्यकालिकरूपेण स्थिरा अस्ति तथापि महङ्गानि आँकडानि तीव्रगत्या न्यूनतां प्राप्नुवन्ति, विशेषतः आवासं विहाय मूलमहङ्गानि दरं महतीं न्यूनीकृतम् अस्ति तस्मिन् एव काले कार्यविपण्ये अपि मन्दतायाः लक्षणं दृश्यते स्म, एते कारकाः मिलित्वा फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं निर्णयः कृतः

फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन अपि पत्रकारसम्मेलने व्याख्यातं यत् एषा पर्याप्तव्याजदरे कटौती "निष्क्रियः (रोजगारस्य क्षयस्य प्रतिक्रियारूपेण) परिहरितुं दृढनिश्चयं दर्शयति। सः अवदत् यत् भविष्ये व्याजदरकटनस्य मार्गः अपि दत्तांशस्य उपरि निर्भरं भवति, व्याजदरकटनस्य त्वरिततां कर्तुं आवश्यकता नास्ति।

परन्तु हाङ्गहाओ इत्यनेन विशेषतया सूचितं यत् फेड्-सङ्घस्य व्याजदरेषु कटौतीं कर्तुं बहु विलम्बः जातः, नीतिः च पश्चात्तापं कृतवती अस्ति । पूर्वं जुलैमासे अमेरिकी-अ-कृषि-वेतनसूची-प्रतिवेदनेन ज्ञातं यत् अमेरिकी-श्रम-बाजारः दुर्बलः अस्ति, यत्र बेरोजगारी-दरः ४.३% यावत् वर्धितः, येन "सैम-नियमः" इति मन्दतायाः चेतावनी-संकेतः प्रवर्तते फेड्-सङ्घस्य जुलै-मासस्य व्याज-दर-समागमात् पूर्वं केचन पूर्व-फेड्-अधिकारिणः सार्वजनिकरूपेण तस्मिन् मासे दर-कटनस्य आह्वानं कृतवन्तः, परन्तु फेड्-सङ्घः तत्कालं कार्यं न कृतवान् ।

यद्यपि पावेल् इत्यनेन पत्रकारसम्मेलने तर्कः कृतः यत् इदानीं व्याजदरेषु कटौतीं कर्तुं "समीचीनः समयः" अस्ति, तथा च एतत् कार्यं व्याजदरवक्रात् पृष्ठतः अस्ति इति न मन्यते, तथा च अमेरिकी-आर्थिकस्य सम्भावनायां वृद्धिः न अवलोकिता इति downturn, तस्य वचनेन खेदः प्रकाशितः।

"यदि अस्माकं कृते सभायाः पूर्वं जुलैमासस्य कार्यप्रतिवेदनं स्यात् तर्हि वयं व्याजदरेषु कटौतीं कुर्मः वा? सम्भवतः, परन्तु सः निर्णयः तस्मिन् समये न कृतः" इति पावेल् अवदत्।

बहु-प्रेक्षितं बिन्दुप्लॉट् पूर्वानुमानं दर्शयति यत् १९ नीतिनिर्मातृषु १० अस्मिन् वर्षे गतद्वये व्याजदरसमागमेषु न्यूनातिन्यूनं ५० आधारबिन्दुभिः व्याजदरेषु कटौतीं कर्तुं रोचन्ते, २०२५ तमे वर्षे अपरं एकप्रतिशतबिन्दुकटनं अपेक्षितम् अस्ति व्याजदरबाजारव्यापारिणः नवीनतमं भविष्यवाणीं कुर्वन्ति यत् फेडरल् रिजर्व् अस्मिन् वर्षे अन्ते यावत् व्याजदरेषु अन्येषु ७५ आधारबिन्दुषु कटौतीं करिष्यति।

भविष्ये व्याजदरे कटौतीयाः मार्गं दृष्ट्वा हाङ्गहाओ भविष्यवाणीं करोति यत् यदि गैर-कृषिरोजगारदत्तांशः अधिकं क्षीणः भवति तर्हि फेडरल् रिजर्वः अग्रिमयोः व्याजदरयोः व्याजदरेषु ५० आधारबिन्दुभिः (कुलं १०० आधारबिन्दुभिः) कटौतीं कर्तुं शक्नोति सभाः ।

अमेरिकी-समूहाः शिखरं प्राप्तुं प्रवृत्ताः सन्ति, सुवर्णं च विजयी अस्ति

अमेरिकादेशे तीव्रक्षयस्य सम्मुखे विपण्यप्रतिक्रिया शान्तः आसीत् । व्याजदरनिर्णयस्य घोषणायाः तत्क्षणात् एव प्रथमं विपण्यं प्रतिक्रियाम् अददात् : अमेरिकी-डॉलर-अमेरिकी-बाण्ड्-व्याजदराणि न्यूनीभूतानि, अमेरिकी-समूहस्य वृद्धिः, सुवर्णस्य च उच्छ्रितः परन्तु तदनन्तरं पावेलस्य भाषणानन्तरं प्रवृत्तिः विपर्यस्तः अभवत्, समग्रः आघातः च स्पष्टः नासीत् ।

वैश्विकपूञ्जीविपण्ये व्याजदरकटनस्य प्रभावस्य विषये वदन् हाङ्गहाओ इत्यनेन उक्तं यत् व्याजदरकटनस्य समयान्तरस्य कारणात् अल्पकालीनरूपेण अपि विपण्यं ऊर्ध्वगामिप्रवृत्तिं स्थापयितुं शक्नोति। परन्तु दीर्घकालं यावत् अमेरिकी आर्थिकमन्दतायाः संकेताः क्रमेण उद्भवितुं शक्नुवन्ति, येन पूंजीविपण्येषु दबावः भवति । हाङ्ग हाओ इत्यस्य भविष्यवाणी अस्ति यत् आगामिषु कतिपयेषु मासेषु अमेरिकी-समूहस्य शिखरं भवितुम् अर्हति, अमेरिकी-डॉलरस्य च महत्त्वपूर्णतया सुदृढीकरणस्य आधारः नास्ति ।

हाङ्ग हाओ इत्यनेन अग्रे विश्लेषितं यत् यदि अमेरिकी-डॉलरस्य दुर्बलतायाः प्रवृत्तिः निरन्तरं भवति तर्हि आरएमबी-विनिमयदरः ७ चिह्नं पुनः प्राप्स्यति, ६ उपसर्गस्य अपि मूल्याङ्कनं करिष्यति इति अपेक्षा अस्ति

यतः हाङ्गकाङ्ग-शेयर-बजारः बाह्य-तरलतायां परिवर्तनस्य विषये अतीव संवेदनशीलः अस्ति, तथा च हाङ्गकाङ्ग-शेयर-अमेरिकी-डॉलर्-रूप्यकेषु आरएमबी-सम्पत्तयः सन्ति हाङ्गहाओ इत्यस्य मतं यत् हाङ्गकाङ्गस्य स्टॉक्स् मूल्यवृद्धेः तरङ्गस्य आरम्भं करिष्यति, विशेषतः न्यूनमूल्यांकनयुक्तानां प्रौद्योगिकी स्टॉक्स् इत्यस्य। बाजारस्य अस्मिन् दौरे ए-शेयरस्य प्रदर्शनं हाङ्गकाङ्ग-स्टॉकस्य अपेक्षया किञ्चित् दुर्बलं भविष्यति मार्केट्-प्रवृत्तिः घरेलुनीतिभिः इत्यादिभिः बहुभिः कारकैः प्रभाविता भवति

सुवर्णं, सुरक्षित-आश्रय-सम्पत्तिः, सामान्यतया तदा वर्धते यदा आर्थिक-अनिश्चितता वर्धते । हाङ्गहाओ इत्यनेन सूचितं यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति वा अर्थव्यवस्था मन्दगतौ अस्ति वा इति न कृत्वा सुवर्णस्य वृद्धिशक्तिः भविष्यति। व्याजदरकटनेन सुवर्णधारणानां व्ययः न्यूनीकृतः, येन सुवर्णस्य मूल्यवृद्धेः स्थानं प्राप्यते ।

अमेरिकीनिर्वाचनं यथा यथा भवति तथा तथा विपण्यस्य अस्थिरता वर्धयितुं शक्यते। परन्तु कोऽपि सत्तां प्राप्नोति चेदपि वित्तघातः अधिकः एव तिष्ठति। "अतः एतादृशे वातावरणे सुवर्णं सर्वदा विजयते। ट्रम्पः कार्यभारं स्वीकृत्य सुवर्णं वर्धते, हैरिस् कार्यभारं स्वीकृत्य अपि सुवर्णं वर्धते।"