समाचारं

हे क्षियाओपेङ्गः - भविष्ये मेजस्य उपरि अत्यल्पाः एव कारकम्पनयः अवशिष्टाः भविष्यन्ति, अग्रिमे चरणे लक्ष्यं प्रतिवर्षं १० लक्षं वाहनानां विक्रयणं भवति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य आयोजिते २०२४ तमस्य वर्षस्य युन्की सम्मेलनस्य उद्घाटनसमारोहे एक्सपेङ्ग मोटर्स् इत्यस्य अध्यक्षः मुख्यकार्यकारी च हे क्षियाओपेङ्गः एक्सपेङ्ग मोटर्स् इत्यस्य पूर्वउपाध्यक्षः, एनवीडिया इत्यस्य वैश्विक उपाध्यक्षः, प्रमुखः च वु सिन्झौ इत्यनेन सह संवादं कृतवान् वाहनविभागस्य .

यदा टेस्ला एफएसडी इत्यस्य चीनदेशे प्रवेशस्य उद्योगे प्रभावस्य विषये कथयति स्म तदा हे क्षियाओपेङ्ग् अवदत् यत्, “मम विचारेण अस्माकं कृते विपण्यं प्रभावितुं भिन्नाः उत्तमाः च प्रौद्योगिकीः आवश्यकाः सन्ति तथा च विपण्यां परिवर्तनं द्रष्टुं शक्नुमः।अहं मन्ये भविष्ये पोकर-मेजस्य उपरि न्यूनाः क्रीडकाः भविष्यन्ति。”

सः क्षियाओपेङ्ग् इत्यस्य मतं यत् “नवीन ऊर्जावाहनविपण्यस्य अग्रिमः चरणः अस्ति यत्...प्रतिवर्षं १० लक्षं नूतनानि ऊर्जावाहनानि कः उत्पादयितुं विक्रेतुं च शक्नोति ?, एतत् केवलं नकआउट-परिक्रमे प्रवेशः एव, यस्य अर्थः अस्ति यत् यदि अहं न करोमि तर्हि अहं निर्मूलितः भविष्यामि । " " .

सः xiaopeng मन्यते यत् यदि भविष्ये कस्यापि हार्डवेयर उत्पादस्य ai क्षमता नास्ति तर्हि तस्य ब्राण्ड् बहु प्रभावितः भविष्यति परन्तु यदि तस्य ai अस्ति तर्हि विश्वस्य भविष्यस्य हार्डवेयर प्लस् सॉफ्टवेयर, तस्य उत्पादनक्षमता, विक्रयविधिः च सर्वे परिवर्तन्ते।

"उत्पादनप्रक्रियायां पूर्ववर्तीनां अधिकांशकारकम्पनयः एकीकृत-अनुसन्धान-विकासः इति उच्यन्ते स्म, यस्य अर्थः अस्ति यत् अन्येषां क्षमतानां विलयं कृत्वा उपयोक्तृ-आवश्यकतानां पूर्तिं कुर्वन् उत्पादः निर्मातुं शक्यते। परन्तु वयं द्रष्टुं शक्नुमः यत् वैश्विक-सॉफ्टवेयर-कम्पनयः, अन्तर्जाल-कम्पनयः, मोबाईल-अन्तर्जाल-कम्पनयः इत्यादयः प्रौद्योगिकी कम्पनयः, २.तेषु अधिकांशः मूलक्षेत्रेषु स्वयमेव शोधं कृत्वा अन्येषु क्षेत्रेषु एकीकृतः भवति एतत् उत्पादनक्षमतायाः परिवर्तनम् अस्ति ।. "सः क्षियाओपेङ्गः अवदत्।"

तदतिरिक्तं विक्रयविधिषु अपि परिवर्तनं भविष्यति। "अस्माभिः पश्यामः यत् पूर्वं काराः मूलतः निर्मातृभिः निर्मिताः भवन्ति स्म, ततः भागिनेभ्यः विक्रयणार्थं विक्रीयन्ते स्म । अतः कारानाम् संचालनस्य, विक्रयानन्तरं सेवां प्रदातुं, विक्रयोत्तरसेवानां शुल्कं च ग्रहीतुं कोऽपि उपायः नासीत् । वस्तुतः today there are many cars around the world.उत्पादविकासात् आरभ्य अन्तिमविक्रयोत्तरसेवासञ्चालनपर्यन्तं सर्वं कुर्वन्तु。”

"मम विचारेण एतौ परिवर्तनौ स्केल-अर्थव्यवस्थासु, सॉफ्टवेयरस्य स्केल-अर्थव्यवस्थासु, पारिस्थितिक-डिजिटल-हार्डवेयरस्य स्केल-अर्थव्यवस्थासु, वैश्विक-ब्राण्ड्-परिमाणे च अन्तिमपरिवर्तनानि निर्मास्यति। एकदा एतौ द्वौ स्केलौ संयोजितः जातः चेत् चीनदेशः इति मन्ये will पोकर-मेजस्य उपरि स्थातुं अवसरं प्राप्यमाणाः कम्पनयः न्यूनाः भविष्यन्ति" इति हे क्षियाओपेङ्ग् अवदत् ।

२०२४ तमे वर्षे द्वितीयत्रिमासे एक्सपेङ्ग मोटर्स् इत्यस्य राजस्वं ८.११ अरब युआन् आसीत्, यत् वर्षे वर्षे ६०.२% वृद्धिः अभवत्, यत् वर्षे वर्षे ३०.२% वृद्धिः अभवत्; it house इत्यस्य पूर्वप्रतिवेदनानुसारं वित्तीयप्रतिवेदनसम्मेलने he xiaopeng इत्यनेन उक्तं यत् xpeng mona m03 इत्यस्य प्रक्षेपणात् आरभ्य xpeng इत्येतत् सशक्तं उत्पादचक्रं प्रविशति तथा च द्रुतविकासस्य tailwind अवधिं प्रविशति।आगामिषु वर्षत्रयेषु अनेके नूतनाः उत्पादाः, संशोधिताः आदर्शाः च सघनरूपेण प्रक्षेपिताः भविष्यन्ति ।