समाचारं

ideal l6 इत्यस्य संचयीवितरणं प्रक्षेपणात् ५ मासानां अन्तः एकलक्षं यूनिट् भङ्गयति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 19, ली ऑटो इत्यनेन अद्य घोषितं यत्,तस्य प्रक्षेपणस्य पञ्चमासानां अन्तः कुलम् एकलक्षाधिकाः लिलिथ् एल६ काराः वितरिताः, येन अभिनवशक्त्या द्रुततमवितरणस्य अभिलेखः स्थापितः

आदर्शस्य अनुसारम् अस्मिन् वर्षे एप्रिल-मासस्य २४ दिनाङ्के वितरणात् आरभ्य आदर्श-एल६-इत्येतत् उत्तम-विपण्य-प्रदर्शनस्य कारणेन २५०,००० युआन्-वर्गे शीघ्रमेव सर्वाधिक-विक्रयित-घरेलु-नवीन-ऊर्जा-एसयूवी-इत्येतत् अभवत्, यस्य विक्रयः त्रयः मासाः यावत् क्रमशः २०,००० यूनिट्-अधिकः अभवत्

ideal l6 इत्यस्य लोकप्रियतायाः कारणात् ब्राण्ड्-भण्डारेषु सर्वेषां मॉडल्-इत्यस्य कार-दर्शनस्य, परीक्षण-चालनस्य च संख्या अपि अभवत् ।अस्मिन् वर्षे मे-जून-मासयोः आँकडानि दर्शयन्ति यत् गतवर्षस्य डिसेम्बरमासस्य तुलने एकस्य मॉडलस्य कारदर्शनस्य औसतसंख्या १६% वर्धिता, तथा च तस्मिन् एव काले परीक्षणचालनस्य दक्षतायां ३०% वृद्धिः अभवत्

आदर्श l6 एकं पारिवारिकं विलासिता पञ्चसीटरं suv इति रूपेण स्थितम् अस्ति यतः इदं द्वयोः विन्यासयोः उपलभ्यते: pro तथा max सम्पूर्णा श्रृङ्खला चतुःचक्रचालकप्रणाल्या सह सुसज्जिता अस्ति मानकं, मूल्यं च २४९,८०० तः २७९,८०० युआन् यावत् अस्ति ।

वाहने ८२९५ कार इञ्जिनचिप्, नप्पा चर्म आसनानि, तापन, वायुप्रवाहः, मालिशकार्यं च सह द्वौ पङ्क्तिः चत्वारि आसनानि, १०-बिन्दुमालिशयुक्तानि अग्रे आसनद्वयं, आसनस्मृतिकार्यं, पञ्च आसनानि प्रत्येकं मृदुतकिया, द्विस्तरीयं च सन्ति टुकड़े टुकड़े ध्वनिरोधक काचः तथा विहङ्गम सूर्यछत (with sun blinds)।

प्रो संस्करणस्य तुलने मैक्स संस्करणं अतिरिक्तरूपेण लिडार् उच्चस्तरीयं बुद्धिमान् चालनप्रणाली, प्लैटिनमध्वनिप्रणाली, पृष्ठीयसंपीडक-फ्रिजरेटरं च प्रदाति

शक्तिप्रणाल्याः दृष्ट्या सर्वेषु ideal l6 श्रृङ्खलेषु 1.5t रेन्ज एक्सटेण्डर् तथा च अग्रे पृष्ठे च द्वयमोटराः सन्ति ।अस्य प्रणाल्याः अधिकतमशक्तिः ३०० किलोवाट्, शिखरटोर्क् ५२९ एन·एम, शून्यतः १०० किलोमीटर्पर्यन्तं त्वरिततां प्राप्तुं केवलं ५.४ सेकेण्ड् यावत् समयः भवति

अस्य वाहनस्य अन्तः ३६.८ किलोवाटघण्टायाः लिथियम-लोह-फॉस्फेट्-बैटरी अस्ति तथा च सीएलटीसी-सञ्चालन-स्थितौ शुद्ध-विद्युत्-परिधिः २१२ किलोमीटर्-पर्यन्तं भवति, तथा च व्यापक-सञ्चालन-परिधिः १,३९० किलोमीटर्-पर्यन्तं भवति बैटरी द्रुतचार्जिंग् कार्यं समर्थयति तथा च 20 charge 20% तः 80% पर्यन्तं निमेषेषु उपयोक्तुं शक्यते।