समाचारं

ग्रेट् वालस्य द्वितीयपीढीयाः हवल एच् ९ प्रक्षेपणसम्मेलनं "सृजनशीलतायाः अभावात्" सितम्बरमासस्य २५ दिनाङ्कं यावत् स्थगितम् अस्ति, मूलतः अद्य प्रक्षेपणं कर्तुं निश्चितम् आसीत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् ग्रेट् वाल मोटर्स् इत्यस्य हवल ब्राण्ड् इत्यस्य महाप्रबन्धकः झाओ योङ्गपो इत्यनेन अद्य एकं वक्तव्यं प्रकाशितं यत् द्वितीयपीढीयाः हवल एच् ९ इत्यस्य प्रक्षेपणं अस्थायीरूपेण स्थगितम् अथवा स्थगितम् अस्ति। अद्य एतत् कारं विक्रयणार्थं गन्तुं निश्चितम् आसीत्।

झाओ योङ्गपो इत्यनेन प्रकटितं यत् "स्टॉप्" मुख्यतया अस्य कारणात् अभवत् यत् अद्यत्वे मूलतः निर्धारितस्य प्रक्षेपणसम्मेलनस्य सृजनशीलतायाः अभावः अस्ति, अतः ते हवलं यथाशीघ्रं पुनः नवीनतां कर्तुं, अत्यन्तं रचनात्मकं सार्थकं च प्रक्षेपणसम्मेलनं आयोजनं कर्तुं पृष्टवन्तः। generation haval h9 शीघ्रमेव प्रक्षेपणं भविष्यति।

झाओ योङ्गपो इत्यनेन अपि उल्लेखः कृतः यत् पूर्वविक्रय-पूर्व-अधिकारः अपि २५ सितम्बर्-दिनाङ्कपर्यन्तं विस्तारितः भविष्यति । तदतिरिक्तं कारस्वामिनः अपि कारं ग्रहीतुं भण्डारं गन्तुं शक्नुवन्ति, नूतनकारप्रक्षेपणस्य अधिकारः मुक्तः जातः ततः परं हवलः कारं गृह्णन्तः उपयोक्तृभ्यः धनं प्रतिदास्यति, क्षतिपूर्तिं च करिष्यति।

वर्तमान समये द्वितीयपीढीयाः haval h9 suv इत्यस्य विक्रयपूर्वं आरब्धम् अस्ति, तथा च कुलम् 3 मॉडल्-प्रक्षेपणं कृतम् अस्ति: अन्वेषण-संस्करणं, विस्तार-संस्करणं, चरम-संस्करणं च विक्रय-पूर्व-मूल्य-परिधिः 205,900-235,900 युआन् अस्ति .it house इत्यनेन कारस्य पूर्वविक्रयमूल्यं संकलितम् अस्ति ।

अन्वेषण संस्करण: 205,900 युआन

विस्तारसंस्करणम् : २२१,९०० युआन्

चरम संस्करणम् : २३५,९०० युआन्

(उपरि स्पेयर टायरयुक्तस्य पेट्रोल-सञ्चालितस्य पृष्ठपुटस्य मूल्यम् अस्ति। वैकल्पिकस्य पृष्ठपुटस्य अतिरिक्तं २००० युआन् मूल्यं भविष्यति)