समाचारं

एकः पक्षः अधिकानि कार्यसम्बद्धानि चोटबीमा औषधानि विक्रयति, अपरः पक्षः मूल्यान्तरं अर्जयितुं पुनः विक्रयति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेन्टौगौ जिला अभियोजकालये प्रकरणं नियन्त्रयन्तः अभियोजकाः प्रकरणस्य विषये चर्चां कुर्वन्ति।

रिक्तशय्या, औषधानां मिथ्या विधानं, नकली कार्यसम्बद्धाः चोटाः... कार्यसम्बद्धानां चोटबीमा धोखाधड़ी अपराधानां विविधीकरणेन सह कार्यसम्बद्धाः चोटबीमा धोखाधड़ी अपराधाः अपि बहूनां जनानां, दीर्घकालं यावत्, सुव्यवस्थिताः अपराधप्रक्रियाः, तथा च बृहत् भौगोलिकव्याप्तिः तदनुरूपं अवैधं अपराधिकं च व्यवहारं ज्ञातुं अधिकं कठिनम् अस्ति।

अधुना एव "अस्पतालस्य शय्याः रिक्ताः आसन्, रोगिणः ९० दिवसाभ्यः अधिकेषु १०४ वारं गतवन्तः" इति प्रतिवेदनं उष्णसन्धानस्य विषये आसीत्, कार्यसम्बद्धस्य चोटबीमाधोखाधडस्य विषयः च जनसन्धानं आकर्षितवान् कतिपयदिनानि पूर्वं बीजिंगनगरस्य मेन्टौगौ-जिल्ला-अभियोजकालयं प्रति संवाददातारः कार्यसम्बद्धेन चोटबीमाकोषेण भुक्तानाम् औषधानां पुनर्विक्रयणं कृत्वा लाभाय न्यायालयेन नियन्त्रितस्य धोखाधड़ीपूर्णकार्यसम्बद्धस्य चोटबीमायाः प्रकरणस्य साक्षात्कारं कर्तुं आगतवन्तः।

औषधव्यापारितः औषधविहितं यावत्

२०२१ तमस्य वर्षस्य जूनमासे बीजिंग-जनसुरक्षाब्यूरो-इत्यस्य मेन्टौगौ-शाखायाः पुलिसैः अवैधरूपेण क्रीतानां कार्यसम्बद्धानां चोटबीमा-औषधानां १,०००-तमेभ्यः अधिकेभ्यः पेटीभ्यः प्राप्तम् २०२२ तमस्य वर्षस्य जुलैमासे अस्य प्रकरणस्य समीक्षायै अभियोजनाय च मेन्टौगौ-जिल्ला-अभियोजकालये स्थानान्तरितम् ।

प्रकरणस्य प्रभारी व्यक्तिः हे क्षियाओयी, मेन्टोउगौ जिला अभियोजकालयस्य आपराधिक अभियोजनविभागस्य अभियोजकः, प्रकरणस्य प्रमाणानां समीक्षां कुर्वन् विसंगतिं ज्ञातवान् "अस्माभिः सुओ इत्यस्य मोबाईल-फोन-पतेःपुस्तके मेन्टौगौ-नगरे १६० तः अधिकाः स्थानीय-विधायकाः, तथैव ४ राष्ट्रिय-इञ्जेक्शन-समूहाः, उच्च-गुणवत्तायुक्ताः औषध-समूहाः च प्राप्ताः, "सुओ-निवासस्थानात् जप्तानाम् औषधानां संख्यायाः आधारेण, तेषां आधारेण च wechat इत्यत्र लेनदेनप्रवाहस्य विषये वयं मन्यामहे यत् औषधव्यापारी सुओ केवलं 'मध्यस्थः' अस्ति यः मूल्यान्तरं अर्जयति, अपि च उपरि अधः च बृहत्तरः लेनदेनशृङ्खला भवितुम् अर्हति

सुओ-प्रकरणे प्रथमाः विहितकर्तारः शि ए, शि ख च भगिन्यौ आस्ताम् । २०२१ तमस्य वर्षस्य जनवरीमासे शि मौजिया गृहं गच्छन् औषधसङ्ग्रहार्थं भूमौ एकं लघु कार्डं दृष्टवान् तत् उद्धृत्य तस्मिन् विविधानि औषधनामानि, मोबाईलफोनसङ्ख्या च मुद्रितानि आसन् । एतानि लघुपत्तकानि सुओ मौ इत्यनेन निर्मिताः । २०२१ जनवरीतः सुओ इत्यनेन औषधसङ्ग्रहार्थं ३००० लघुपत्राणि मुद्रितानि, मेन्टौगौ-मण्डलस्य विभिन्नेषु समुदायेषु, गलीषु च वितरितानि सन्ति ।

लघु कार्डं दृष्ट्वा शि ए स्वभगिन्या शि वाई इत्यनेन सह तत् प्रहारं कृतवान्, या चिकित्सालये परिचारिका आसीत् । स्वस्य पदस्य लाभं गृहीत्वा शि मौयी औषधं लिखितुं परिचितं वैद्यं अन्वेष्टुं द्वयोः ज्ञातियोः चिकित्साबीमापत्राणि गृहीतवान् । पश्चात् सा स्वीकरोति स्म यत् "यावत् औषधनिर्देशेषु अनुशंसितमात्राम् अतिक्रमति तावत् वैद्यः अधिकतममात्रानुसारं औषधं लिखितुं शक्नोति शि ए औषधं प्राप्तुं शि बी इत्यनेन सह सम्पर्कं कर्तुं उत्तरदायी आसीत्, ततः च अन्वेष्टुम् अर्हति स्म अन्यदा सुओ इत्यस्मै औषधं विक्रेतुं।

विचित्रं चिकित्सादत्तांशपत्रम्

अन्वेषणानन्तरं २०२० तः २०२१ पर्यन्तं सुओ कार्यसम्बद्धेन चोटबीमाकोषेण दत्तानि औषधानि अवैधरूपेण क्रीत्वा बाह्यरूपेण विक्रीतवान्, येन ८,००,००० युआन् लाभः अभवत् २०२१ तमस्य वर्षस्य जनवरीतः मे-मासपर्यन्तं शि ए, शि बी च कार्यसम्बद्धानां चोटबीमा औषधानां ८०० तः अधिकानि पेटीः सुओ इत्यस्मै पुनः विक्रीतवान्, येन ४०,००० युआन् इत्यस्मात् अधिकं लाभः प्राप्तः सुओ इत्यस्य हस्तेन एतानि औषधानि हेइलोङ्गजियाङ्ग, हुबेई, चोङ्गकिङ्ग् इत्यादिषु १३ प्रान्तेषु औषधकारखानेषु विक्रीताः । औषधकम्पनयः एतानि औषधानि प्राप्त्वा चिकित्साप्रतिनिधिभिः सह मिलित्वा तानि पुनः विक्रयणं कृत्वा मूल्यान्तरं अर्जयितुं शक्नुवन्ति ।

मेन्टौगौ जिला अभियोजकालयेन सार्वजनिकाभियोगस्य अनन्तरं अस्मिन् वर्षे मार्चमासे न्यायालयेन प्रतिवादी सुओ इत्यस्मै आपराधिकं आयं व्याप्य गोपनं कृत्वा त्रयः वर्षाणि कारावासः, ३०,००० युआन् दण्डः च दत्तः धोखाधड़ीं कृत्वा एकवर्षं कारावासः, एकवर्षं निलम्बितम्, प्रत्येकं १०,००० युआन् दण्डः च । शेषकर्मचारिणः अद्यापि अग्रे अन्वेषणं कुर्वन्ति।

साक्षात्कारस्य समये मेन्टौगौ-जिल्ला-अभियोजकालयेन संकलितस्य एकस्य आपराधिक-संदिग्धस्य चिकित्सा-उपचार-दत्तांश-सारणीयाः ध्यानं आकृष्टम् : एकः औषध-निर्माता विगतवर्षे अवैधरूपेण औषधविक्रयणं कुर्वन् ३२ भिन्न-भिन्न-अस्पतालेषु गतः चिकित्सा-भ्रमणस्य संख्या ९००-गुणाधिका अभवत्, परन्तु अन्यस्मिन् चिकित्सालये केवलं २ चिकित्सा अभिलेखाः आसन् तस्य विपरीतता तीक्ष्णः अस्ति, तथा च वार्षिकं औषधव्ययः २० लक्षं युआन् यावत् अभवत् ।

मेन्टोउगौ-जिल्ला-अभियोजकालयस्य आपराधिक-अभियोजकविभागस्य सहायक-अभियोजकः लियू-फन्शी इत्ययं कथयति यत् बहवः औषध-विहिताः वदन्ति यत् प्रत्येकं वारं औषधं लिखितुं चिकित्सालयं गच्छन्ति तदा ते वैद्यं अधिकतमं मात्रां निर्धारयितुं वदन्ति यत् औषधात् अधिकं न भवति निर्देशाः। अधिकानि औषधानि निर्धारयितुं तेषां कृते भिन्न-भिन्न-जिल्हेषु औषध-विधानमार्गाः अपि निर्मिताः सन्ति ।

"डिजिटल पोर्ट्रेट्" बीमाजालसाधकान् सम्यक् लक्ष्यं करोति

कथं तादृशः गुप्तः अपराधः सम्यक् आविष्कृतः, युद्धं च कर्तुं शक्यते । मेन्टौगौ जिला अभियोजकालयेन सुओ इत्यस्य कार्यसम्बद्धस्य चोटबीमाधोखाधडस्य प्रकरणस्य निबन्धनस्य आधारेण "कार्यसम्बद्धस्य चोटबीमाधोखाधडस्य कृते बृहत्दत्तांशकानूनीनिरीक्षणप्रतिरूपस्य" अन्वेषणं स्थापितं च "अस्माभिः औसतस्य असामान्यसूचकाङ्कस्य आधारेण कार्यसम्बद्धाः चोटबीमादत्तांशः, तृतीयपक्षभुगतानमञ्चदत्तांशः, संचारदत्तांशः इत्यादीनि पुनः प्राप्तुं जिलाजनबीमाब्यूरो, चिकित्सासंस्थाभिः, तृतीयपक्षभुगतानमञ्चैः इत्यादिभिः सह कार्यं कृतम् 300,000 युआनतः अधिकं वार्षिककार्यसम्बद्धं चोटनिधिभुगतानं, तथा च कार्येण आहताः कर्मचारिणः व्यवहारलक्षणाः यथा औषधव्ययस्य असामान्यवृद्धिः, एकस्मिन् दिने औषधानि विहिताः बहुविधाः चिकित्सालयाः, समानप्रभावशीलतायुक्तानि औषधानि पुनः पुनः निर्धारयितुं च परीक्षणं क्रियते असामान्यं औषधनिर्देशनराशिं येषां सन्ति तेषां कृते बहिः, तथा च अग्रे विश्लेषितं यत् तेषां असामान्यं औषधनिर्देशनव्यवहारः अस्ति वा, अन्ततः लेनदेनस्य अभिलेखानां तथा प्रश्नोत्तरस्य स्थितिः "आपराधिकसंदिग्धः" इत्यस्य आधारेण लक्षितः इति मेन्टौगौ आपराधिक अभियोजनविभागस्य निदेशकः ली शान्शान् अवदत् जिला अभियोजकालय।

एतत् दृष्टिकोणं चीनराजनीतिविज्ञानं कानूनविश्वविद्यालयस्य आपराधिकन्यायस्य विद्यालयस्य प्राध्यापकेन यिन बो इत्यनेन मान्यतां प्राप्तम् अस्ति यत् "बीमाधोखाधड़ीयाः पहिचानस्य दृष्ट्या आपराधिकसंदिग्धाः बीमा धोखाधड़ीं कर्तुं 'चावलस्य कणिकाः चालयन्ति पिपीलिका' शैलीं स्वीकुर्वन्ति, अथवा ते एकदा एव महतीं धनं धोखाधड़ीं कर्तुं शक्नुवन्ति ।

एतावता मेन्टौगौ जिला अभियोजकालयेन "कार्यसम्बद्धानां चोटबीमाधोखाधडस्य बृहत् आँकडा कानूनी पर्यवेक्षणप्रतिरूपस्य" उपयोगः कृतः यत् 500 तः अधिकानां कार्यसम्बद्धानां चोटानां पहिचानः कृतः येषां औषधानां असामान्यमात्रा निर्धारिता आसीत्, तथा च 30 तः अधिकानां कार्याणां विरुद्धं प्रकरणं दाखिलम् -सम्बद्धाः चोटाः येषां विषये कार्यसम्बद्धानां चोटबीमानिधिनां धोखाधड़ीयाः शङ्का आसीत्, तथा च पर्यवेक्षणसूचनानि सार्वजनिकसुरक्षाअङ्गानाम् स्थानान्तरणं कृतवन्तः १५ जनाः पश्चात् दोषीकृताः।